Grammar

व्याकरणबोधः
अनुक्रमणिका
  1. वर्णमाला
    Sanskrit alphabets and their pronunciation chart
  2. पारिभाषिक-शब्दाः
    Important and must-know glossary to understand Sanskrit grammar
  3. Verses showing declension-विभक्तिदर्शक-श्लोकाः
  4. नामपदरूपाणि (Noun Forms)
    1. अजन्त-पुंलिङ्ग-शब्दाः (Masculine nouns ending in vowels)

      राम हरि पति सखि गुरु दातृ पितृ गो
    2. अजन्त-स्त्रीलिङ्ग-शब्दाः (Feminine nouns ending in vowels)

      रमा मति नदी लक्ष्मी श्री स्त्री धेनु वधू भू स्वसृ मातृ
    3. अजन्त-नपुंसकलिङ्ग-शब्दाः (Neuter nouns ending in vowels)

      फल वारि शुचि मधु गुरु दातृ
    4. हलन्त-पुंलिङ्ग-शब्दाः (Masculine nouns ending in consonants)

      जलमुच् वणिज् राज् मरुत् पचत् धीमत् महत् पठितवत्
      सुहृद् युवन् मघवन् पथिन् करिन् विट् तादृश् द्विष्
    5. हलन्त-स्त्रीलिङ्ग-शब्दाः (Feminine nouns ending in consonants)

      वाच् स्रज् सरित् शरद् क्षुध् अप्  ककुभ् गिर्
      दिव् निश् दिश् प्रावृष् भास् आशिस् उपानह्  
    6. हलन्त-नपुंसकलिङ्ग-शब्दाः (Neuter nouns ending in consonants)

      सुवाच् असृज् जगत् ददत् तुदत् पचत्  महत् हृद् हविस् तस्थिवस्
      नामन् कर्मन् अहन् गुणिन् वार् तादृश् सुत्विष् मनस् वपुस् अम्भोरुह्
    7. सर्वनाम-शब्दाः (Pronouns)

      सर्व एतद् तद् किम् यद् इदम् अदस् अस्मद् युष्मद् भवत्
  5. क्रियापदरूपाणि (Verb Forms)

    धातुगणाः १ (भ्वादि) - ५ (स्वादि) धातुगणाः ६ (तुदादि) - १० (चुरादि)

    धातुगणः--> १.
    भ्वादि
    २.
    अदादि
    ३.
    जुहोत्यादि
    ४.
    दिवादि
    ५.
    स्वादि
    ६.
    तुदादि
    ७.
    रुधादि
    ८.
    तनादि
    ९.
    क्र्यादि
    १०.
    चुरादि
    विकरणप्रत्ययः शप् (अ) शप् (-) श्लु (-) श्यन् (य) श्नु (नु) श (अ) श्नम् (न) श्ना (ना) णिच् (इ)+शप् (अ)
    परस्मैपदी भू अस् दा नश् शक् लिख् भुज् कृ क्री पूज्
    आत्मनेपदी वन्द् आस् दा जन् चि लज्ज् भुज् कृ क्री पूज्
  6. कर्मणि/भावे तिङन्तरूपाणि (Passive/Personal Verb Forms)
  7. णत्वम् तथा अनुस्वारप्रयोगः (Change to N and use of anusvara)
  8. सन्धिपरिचयः (Sandhis - Overview)
  9. समासाः (Compounds - Overview)
  10. संख्याः (Numbers)
  11. शतृ-शानच्-कृत्-प्रत्यय-सारांशः (शतृ-शानच् affixes in a Nutshell)