क्रियापदरूपाणि - दिवादि गण

दिवादि गण
परस्मैपदि धातु नश् (अदर्शने)


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
नश्यति
नश्यतः
नश्यन्ति
मध्यम
नश्यसि
नश्यथः
नश्यथ
उत्तम
नश्यामि
नश्यावः
नश्यामः


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अनश्यत्
अनश्यताम्
अनश्यन्
मध्यम
अनश्यः
अनश्यतम्
अनश्यत
उत्तम
अनश्यम्
अनश्याव
अनश्याम


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
नश्येत्
नश्येताम्
नश्येयुः
मध्यम
नश्येः
नश्येतम्
नश्येत
उत्तम
नश्येयम्
नश्येव
नश्येम


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
नश्यतु
नश्यताम्
नश्यन्तु
मध्यम
नश्य
नश्यतम्
नश्यत
उत्तम
नश्यानि
नश्याव
नश्याम


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
नशिष्यति
नशिष्यतः
नशिष्यन्ति
मध्यम
नशिष्यसि
नशिष्यथः
नशिष्यथ
उत्तम
नशिष्यामि
नशिष्यावः
नशिष्यामः


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
नष्टा | नशिता | नंष्टा
नष्टारौ | नशितारौ | नंष्टारौ
नष्टारः | नशितारः | नंष्टारः
मध्यम
नष्टासि | नशितासि | नंष्टासि
नष्टास्थः | नशितास्थः | नंष्टास्थः
नष्टास्थ | नशितास्थ | नंष्टास्थ
उत्तम
नष्टास्मि | नशितास्मि | नंष्टास्मि
नष्टास्वः | नशितास्वः | नंष्टास्वः
नष्टास्मः | नशितास्मः | नंष्टास्मः


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
ननाश
नेशतुः
नेशुः
मध्यम
नेशिथ | ननष्ठ
नेशथुः
नेश
उत्तम
ननाश | ननश
नेशिव
नेशिम


दिवादि गण
अत्मनेपदि धातु जन् (प्रादुर्भावे)


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
जायते
जायेते
जायन्ते
मध्यम
जायसे
जायेथे
जायध्वे
उत्तम
जाये
जायावहे
जायामहे


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अजायत
अजायेताम्
अजायन्त
मध्यम
अजायथाः
अजायेथाम्
अजायध्वम्
उत्तम
अजाये
अजायावहि
अजायामहि


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
जायेत
जायेयाताम्
जायेरन्
मध्यम
जायेथाः
जायेयाथाम्
जायेध्वम्
उत्तम
जायेय
जायेवहि
जायेमहि


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
जायताम्
जायेताम्
जायन्ताम्
मध्यम
जायस्व
जायेथाम्
जायध्वम्
उत्तम
जायै
जायावहै
जायामहै


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
जास्यते | जनिष्यते
जास्येते | जनिष्येते
जास्यन्ते | जनिष्यन्ते
मध्यम
जास्यसे | जनिष्यसे
जास्येथे | जनिष्येथे
जास्यध्वे | जनिष्यध्वे
उत्तम
जास्ये | जनिष्ये
जास्यावहे | जनिष्यावहे
जास्यामहे | जनिष्यामहे


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
जाता | जनिता
जातारौ | जनितारौ
जातारः | जनितारः
मध्यम
जातासे | जनितासे
जातासाथे | जनितासाथे
जाताध्वे | जनिताध्वे
उत्तम
जाताहे | जनिताहे
जातास्वहे | जनितास्वहे
जातास्महे | जनितास्महे


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
जज्ञे
जज्ञाते
जज्ञिरे
मध्यम
जज्ञिषे
जज्ञाथे
जज्ञिध्वे
उत्तम
जज्ञे
जज्ञिवहे
जज्ञिमहे


लुङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अजीजनत |अजानि | अजन्त |अजनिष्ट
अजीजनेताम् |अजनिषाताम् |अजनाताम्
अजीजनन्त |अजनिषत |अजनत
मध्यम
अजीजनथाः |अजन्थाः |अजनिष्ठाः
अजीजनेथाम् |अजनिषाथाम् |अजनाथाम्
अजीजनध्वम् |अजन्ध्वम् |अजनिढ्वम्
उत्तम
अजीजने |अजनिषि |अजनि
अजीजनावहि |अजन्वहि |अजनिष्वहि
अजीजनामहि |अजन्महि |अजनिष्महि

No comments:

Post a Comment