Saturday, November 20, 2021

हुत्तरिमहोत्सवः Huttari Festival

कर्नाटराज्यस्य नैऋत्यदिशामलङ्करोति निसर्गरम्यः कोडगुप्रदेशः | भारतस्य दक्षिणदेशे सुप्रसिद्धायाः कावेरीनद्याः उगमस्थानम् कोडगुप्रान्ते एव विद्यते | अत्रत्याः निवासिनः कोडगवः इत्युच्यन्ते | कोडगवः योधाः इति ख्याताः | कोडगुदेशे "हुत्तरि" नामकोत्सवः कार्तिकमासे सोत्साहम् आचर्यते |

समारम्भे अस्मिन् जनाः नूतनवस्त्राणि परिधरन्ति | गृहाणि अलङ्कुर्वन्ति | जलपूरितकुम्भान् गृहेषु स्थापयन्ति | सुगन्धद्रव्यमिश्रितजलेन स्नान्ति | स्थानीयवेषैः सुभूषिताः जनाः कुटुम्बैः सह प्रातः इग्गुतप्पा इति ख्याते देवस्य आलये अर्चनादिकं समर्पयन्ति | तदनन्तरं खनित्रादीनि साधनानि संपूज्य क्षेत्रेषु धान्यकर्तनं प्रारभन्ते | नूतनकर्तितधान्यं पक्त्वा मिष्टान्नभोजनं कुर्वन्ति |

सायंकाले विशेषनृत्यकार्यक्रमः भवति | अग्निं प्रज्वाल्य तं परितः जनाः नृत्यन्ति | कोडगूनां खड्गादीनि आयुधविशेषाणि नृत्येषु प्रदर्श्यन्ते | एवं मोदकरोयं विशिष्टः हुत्तरिमहोत्सवः |

English summary:

The Kodagu district is a beautiful natural adornment of the southern part of India, located in the southwestern direction of the state of Karnataka. The famous river Kaveri originates from this region. The inhabitants of this place are called Kodavas, who are renowned warriors. The festival of Huttari is celebrated in the month of Kartik to rejoice and encourage the people of Kodagu.

During the festival, people wear new clothes, decorate their homes, fill water pots and take a bath with fragrant water mixed with aromatic substances. Locals, dressed in traditional attire, along with their families, offer prayers and perform rituals at the temple of their deity, known as Igutappa. Afterward, they worship agricultural equipment and start sowing the newly harvested crops.

In the evening, a special dance program is organized, where people gather around a fire and dance. The Kodava community members showcase their unique style of dance, wielding weapons such as swords and perform various acrobatic feats. The Huttari festival is incomplete without relishing the special sweet dish called Modak.

Wednesday, November 3, 2021

लक्ष्मीस्तवनम् - In Praise of the Goddess Laksmi

 


रमा माधवस्य प्रिया माधवी सा

क्षमा लोकमाता विरिञ्च्यादिवन्द्या ।

सदावीतरागस्य नित्यानुसङ्गा

पुराणाप्रमेयस्य नैकट्यधामा ॥

(भुजङ्गप्रयातवृत्तम्)

अर्थः
रमा इति ख्याता लक्ष्मीः सर्वं लोकं रमयति  माधवस्य नारायणस्य प्रिया सा  अत एव सा माधवी इत्यपि विश्रुता  सा सर्वं लोकं क्षमते भूरूपेण  लोकस्य अखिलस्य विश्वस्य माता जननी  अत एव सा ब्रह्मरुद्रादिवन्द्या 
सदावीतरागः नारायणः सर्वगुणातीतः कर्मबन्धरहितः  तस्य नारायणस्यापि नित्यम् अनुवसति नारायणी रमा  पुराणपुरुषस्य अप्रेमयस्य नारायणस्य निकटे एव रमादेव्याः सर्वदा वासः प्रलयकालेऽपि