Friday, March 30, 2018

Bhima meets Hanuman

भीममारुतिसमागमः
पद्यकथा
अक्षक्रीडापराभूतास्सत्यधर्मपरायणाः
न्यवसन् ते वने घोरे सकृष्णाः पाण्डुनन्दनाः || १ ||
एकदा पुष्पगन्धेन द्रौपदी बहुमोहिता |
भीमं हृदयकान्तारं सुमार्थमन्वमोदत || २ ||
प्राणप्रियावचं श्रुत्वा मुख्यप्राणो महाबलः |
पुष्पाहरणव्याजेन प्रतस्थौ गन्धमादनम् || ३ ||
कम्पयन् शैलशिखरं त्रासयन् मृगपक्षिणः |
पातयन् वृक्षमातङ्गान् प्राचलत्स गदाधरः || ४ ||
द्वितीयमद्वितीयं तं स्वात्मानं मानुषाकृतिं |
दिदृक्षन्मारुतिर्तस्य मार्गेऽभूद्हितकाम्यया || ५ ||
सुसुषुप्तजराकायं मार्गमावृत्यसंस्थितं |
कपीन्द्रमाह कौन्तेयः देहोऽयमपसार्यताम् || ६ ||
प्रोवाच वानरश्रेष्ठो वृद्धोऽहं त्वं महाबली |
यथेष्टं गम्यतामग्रे वालधिं मे निवारय || ७ ||
प्रहसन्निव तल्लूमं दर्पितो मध्यमस्तदा |
बाहुभ्यां सर्वशक्त्यापि कर्षितुं न शशाक ह || ८ ||
व्रीडितो नतमस्तिष्को भग्नदर्पो बृहन्नरः |
परिचयं हरिरूपस्य संपप्रच्छ वृकोदरः || ९ ||
हनूमान्नाम मे वत्स रामनाममधुप्रियः |
संभवो मातरिश्वनः भ्राता ते वायुनन्दन || १० ||
रामेण निहतो युद्धे वित्रस्तो रावणो मया |
किंपुरुषोषितस्तेऽहमागतो दर्शानाशया || ११ ||
विस्मितवदनो भीमो बभाषे हरिपुङ्गवं |
प्राप्तो दिष्ट्या मया दृश्यं रूपं ते सागरोत्प्लवम् || १२ ||
कृतत्रेतादिकालेषु यथायोग्यक्रियापरः |
बद्धाचारॊ ह्ययं लोकोऽबुद्धिर्मे रूपदर्शने || १३ ||
प्रार्थं प्रार्थं मरुत्सूनुमनुनिन्येऽर्जुनाग्रजः |
दर्शितं रूपरौद्रमनिलेन खलमर्दनम् || १४ ||

प्रपश्य देहमतिमानुषं तं सगद्गदस्स प्रणिपत्य भीमः |
सहर्षचित्तस्तरसा जगाम संजीववन्द्यो जगदेकवीरः || १५ ||

(श्रीमन्महाभारतकथाधारितमिदं पद्यम्)

Monday, March 26, 2018

Pick Up and Drop Off




For usages such as pick up/drop off, dictionary look ups do not always show the correct words, as they will be literal translations. It is important to understand the action (क्रिया/भाव) and then use a proper word in Sanskrit. For example:

उत्सारयति = pick up - yes, but that is literally picking up something from the floor

If someone is being picked up, use आनयामि etc.

क्षिपति/क्षिप्यति = throw, पातयति = drop - but these are literally throwing or dropping something, like
कन्दुकं क्षिपामि - I throw the ball, पुस्तकं हस्तात् पातयामि - I drop the book from hand etc.

To drop off someone, use प्रापयामि, गमयामि, नयामि, प्रेषयामि etc.

When we want to say "shop is closed" - use आपणः पिहितः अस्ति/आसीत्, not आपणः निबिड (which means dense/closely held).

Similarly: Facebook post - better to use Facebook लेखनाङ्कः - not Facebook ध्वजः/पताका/स्तम्भः

Like us on Facebook - better use Facebook पुटं अनुमोदस्व/अनुमुद्यताम् - not Facebook पुटं इच्छतु - which is literal for desire (to want something).

Call someone (over the phone) = better use (दूर)भाषे संपर्कं करोमि/साधयामि rather than आह्वयामि

Every language has its own way of usage. English has its own structures, like the examples above, and they produce their meaning like that in that language. Sanskrit has its own.


Quote by Kate Grenville:
Each language has its own take on the world. That's why a translation can never be absolutely exact, and therefore, when you enter another language and speak with its speakers, you become a slightly different person; you learn a different sort of world.
(From: https://www.brainyquote.com/quotes/kate_grenville_727076)

Saturday, March 24, 2018

Ramayana - Some Interesting Facts

वाल्मीकिरामायणे आसीतापहरणपट्टाभिषेकपर्यन्तं कथासंग्रहः
(Collection of interesting facts from Seeta's abduction to Rama's coronation in Valmiki Ramayana)
वाल्मीकिरामायणे नैकेषु स्थलेषु श्रीरामस्य विष्णुदैवत्वमतिस्पष्टतया विदितमुक्तं चास्ति | सीतायाः लक्ष्मीत्वमपि | तथापि पितामहब्रह्मणा रावणाय प्रदत्तं देवदानवावध्यत्वमाद्रियमाणः परब्रह्म भगवान् विष्णुः मानुषरूपेण भूलोके अवततार | "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे" इति कृष्णावतारे जोघुष्यमाणः महाविष्णुः रामावतारे तु देवतागणैः स्तूयमानोऽपि "आत्मानं मानुषं मन्ये रामं दशरथात्मजं..." इति कथयन् संपूर्णमानुषत्वं प्रदर्शयति |

निष्पापजनपीडालोलुपः लङ्कापतिरावणः जानकीहरणकन्दरपतितः पापपर्वतोत्तुङ्गमवाप | प्राणप्रणयिनीं मार्गयमाणः सलक्ष्मणः श्रीरामः विभीषणसुग्रीवमरुदादिभिः यातुधाननगरीं प्राप्य निशाचरपमावहार्थं जुहुवे | ततस्सञ्जातं परमभीकरयुद्धं रावणहननं जगज्जनितं वाल्मीकिरामायणे सविस्तरमाख्यातमेव |

रावणवधबीजं स्त्रीमूलं सीताहेतुजातमिति बहवः कथयन्ति | परन्तु शूर्पणखायाः निस्त्रपाटोपभ्रष्टचेष्टाः एव एतन्महायुद्धकारणा इति दरीदृश्यते | विकृताङ्गस्वसुः पापवचनैरुद्दीप्तमनाः रावणः प्रतीकारबुद्धिरभूत् | कम्पननामकात् सेनापतिमुखात् खरदूषणादिहनने रामबलमाकर्ण्य उदासीनोभवत् | ततःपुनः शूर्पणखाप्रलपनात् सः स्वबन्धुं मारीचं प्राप्य साहाय्यं ययाचे | रामबाणपरिणामसुविज्ञातः मारीचः रावणं समुपदिश्य लङ्कां निवर्तयामास | तच्छ्रुत्वा शूर्पणखाक्रन्दनं गुरुतरमसह्यं च जातम् | कुलघ्नप्रायं सीतहरणनिश्चयं कृत्वा पौलस्त्यः पुनः मारीचेन मिलित्वा प्रसभं योजनां रचयामास | स्वर्णमृगो मारीच एवेति लक्ष्मणेनोक्तोऽपि सुवर्णमृगलालसयापहृतचेतया जानक्या प्रचोदितः रामः मायामृगमार्गयमाणोऽन्वधावत् | ततः सीताकठोरवचनाल्लक्ष्मणोऽप्याश्रमान्निर्गतः | तदेवावसरं नीरिक्ष्य रूपान्तरे भैक्ष्यं याचमाने रावणे सीता विमलमना सत्कारपूर्वकं रामवृत्तान्तमशेषेणाकथयत | रावणेनापहृतां मित्रवधूं प्रपश्य खगोत्तमः जटायुर्विव्हलः राक्षसेन युद्धं कृत्वा व्रणितः मरणप्रायो जातः | तस्मिन्नवसरे ततः पलयमानां सीतां भीतां राक्षसेन्द्रः पुनराकृष्याकाशमार्गेण लङ्कामवाप | तत्र तां स्वभवने स्थापयित्वा मृदुवचनैः प्रसादयितुं यतित्वा विफलीभूतः रावणः सीतामशोकवनं निर्यायितवान् |

एतस्मिन्नन्तरे सलक्ष्मणः रामः वैदीहीमन्विष्यन् रक्तसिक्तवदनं धराशायीं जटायुमवलोक्य तत्पक्षिणैव सीता भक्षितेति संदिहन् तं हन्तुमुद्युक्तः | तदा पक्षिणो मुखाद्दशरथमर्मरमाकर्ण्य विस्मितः रामः तं सान्त्वयित्वा सीताहरणविषयेऽपि मनागवागच्छत् | तदनन्तरं पम्पाप्रदेशे हनुमन्मेलनप्रीतः रामः क्षरजपुत्रस्य सुग्रीवाग्रजस्य वालिनः वधाञ्चकार | सुग्रीवाज्ञया चोदिताः हरिगणाः दिक्षु सर्वासु परिभ्रमन्तः दक्षिणसमुद्रतीरे जटाय्वाग्रजेन सम्पातिना सीतादेव्याः स्थानं श्रुत्वा परिहृष्टा बभूवुः |

पवनसुत आञ्जनेयो महाजलधिं लङ्घित्वा सीतदर्शनकृतकृत्योऽभिज्ञानसहितः लङ्कादहनसन्नादः पुनराजगाम ऋष्यमूकं रामसमीपम् | रामलक्ष्मणसुग्रीवाङ्गदनलनीलजाम्बवद्धनूमदूर्मिभिरलंकृता हरिवाहिनी सुग्रीवनगरात् प्रस्थाप्य वरुणालयस्योत्तरतीरमासादयामास | तत्रागतः रावणानुजो विभीषणः रामाश्रयमुपापद्यत | रामक्रोधाद्भीतेन वरुणदेवेनादिष्टः वानरप्रमुखो नलः समुद्रोपरि महासेतुं निर्ममौ | जलं तीर्त्वा दशकोटिसंख्याका वानराः युद्धाय सिद्धा अतिष्ठन् | ततस्सञ्जाते सङ्ग्रामे प्रहस्तादयः राक्षसगणप्रमुखाः मृत्युमुखा अभवन् | तदा मायायुद्धनिपुणः रावणसुतः इन्द्रजित् रणाङ्गणेऽवतीर्य वानरान् बहुधा सम्पीडयन् रामलक्ष्मणावपि युद्धभूमौ पातयित्वा तौ नागपाशेन बबन्ध | सः शक्रारिः विमाने सीतामानय्य तद्दृश्यमदर्शयत | हताशा सीता परिक्रोशन्ती राक्षसीष्वेकया समाश्वासनमलभत | रामलक्ष्मणयोर्बन्धः गरुडदेवेन मोचितः |

अमोघशक्तिसंचयनार्थं इन्द्रजिति निरते सति रावणः स्वयं समराङ्गणमागत्य पराक्रममद्भुतवीर्यं प्रदर्शयन् सर्ववानरवीरान् त्रासयामास | लक्ष्मणः रावणेन घातितो निश्चेष्टितोभवत् | तदा लक्ष्मणं बाहुशक्त्या उत्थाप्य अपहर्तुं प्रयतमानः रावणः विफलो बभूव | मारुतेर्मुष्टिप्रहारात् रुधिरं वमन् रावणः पराङ्मुखोभवत् | तदनन्तरं रावणिः पुनः युद्धभूमिं प्रविश्य बलवद्भिरस्त्रैः संपूर्णकपिसैन्यं क्षोभायमानः रामलक्ष्मणौ संज्ञाविहीनावकुरुत | वानरवैद्यसुषेणेच्छानुसारेण ओषधीरवचेतुं पवनात्मजः हिमालयप्रदेशं प्रति उत्पुप्लुवे | विलम्बमनिच्छन् महामतिस्सः सुमहापर्वतखण्डमेव हस्ते गृहीत्वा प्रत्यागमत् | ओषधिप्रभावेण प्रबोधितौ राघवभ्रातरौ दृष्ट्वा कपिसेना हर्षोल्लासेन ननाद | सीताराममिलनोत्सुकाः वानरवीराः रात्रिसमये लङ्कानगरीं प्रविश्य तस्य बहुभागमग्निसाच्चक्रुः |

क्रोधमूर्छितेन रावणेन शयनादुत्थापितः रणङ्गमो महागात्रः कुम्भकर्णोपि युद्धे रामेण मारितः | ततश्शक्रजिदपि भयङ्करयुद्धे लक्ष्मणेन हतः | तद्वार्तामाकर्ण्यासमाहितावगुणमूर्खा शूर्पणखा रावणमुपगम्य रणे तस्यापयशमुद्दिश्य भर्त्सनवाक्यानश्रावयत् | नष्टबन्धुबान्धवः स्वसृभर्त्सनकर्शितः दशाननस्तदा प्राणपण्यं युद्धं कर्तुं निरचिनुत | ब्रह्ममहेश्वरेन्द्रादिदेववृन्दः महर्षिगणश्च रामरावणयोर्युद्धं दिदृक्षवः अम्बरे समाविष्टाः | रक्षसाधिपः वीरोचितयुद्धं कुर्वाणः मन्त्रास्त्रप्रयोगबलात् शत्रुगणे हाहाकारमवर्धयत | दशाननप्रयुक्तेन विशिष्टबलसमन्वितेन शक्त्यस्त्रेण रामानुजः मूर्छितः | रामे विलपिते सति सुषेणेन पुनरुक्तो हनुमान् सत्वरेण पुनरेकवारं हिमगिरिं प्राप्य गिरिभागमानयत् | तद्वनस्पतिकारणाल्लक्ष्मणो जातस्सलक्षणः |
सर्वलोकाधिरामे विजिगीषमाणः सुराधिपतिरिन्द्रः स्वामिसेवार्थं स्वरथं सारथिमातलियुक्तं प्रेषयामास | श्रीरामः तद्रथोत्तमं प्रणम्य रथोपस्थः अरुणोदितभानुरिव विरराज | इन्द्रध्वजरामस्य मुण्डध्वजरावणस्य संघर्षस्तत्तुमुलोभवत् | निशितैः रामेषुसहस्रैः प्रव्यथितः राक्षसः रथे निपपात | स्वस्वामिनः दुस्थितिमवेक्ष्य रावणसारथिः रथमपानयत रणाङ्गणात् | अचिरेण लब्धसंज्ञः राक्षसपतिः रणोपरमयमानं स्वसारथिं भृशं तर्जयामस | युद्धक्षेत्रं पुनः प्राप्य तपोबलप्राप्तानि नानाविधान्यस्त्राणि प्रकटयितुमारभत | तदा अगस्त्यमुनिः श्रीरामं विजयप्रदायकम् आदित्यहृदयस्तोत्रमुपादिशत् | शत्रुविनाशकं सूर्यदेवताकस्तोत्रमनुसन्दधच्छ्रीरामः तीक्ष्णसायकेनैकेन रावणहृदयभेदनमकरोत् | रावणभयान्मुक्ताः तुतोक्षमाणाः देवर्षिगणाः रामं संस्तुष्टुवुः | रामोऽपि इन्द्रेण सर्वान् मृतवानरान् पुनरुज्जीवयामास |
रामस्तदनन्तरं रावणस्य और्ध्वदैहिकक्रियां कारयित्वा विभीषणाय लङ्काधिपत्यं प्राददात् | रामादेशात् जानकी स्नात्वा शुभवस्त्राद्यलंकृता बाष्पनेत्रगद्गदा राममुपागमत् | पुरुषोत्तमरामेण रावणे निर्जिते यथेष्टं गन्तुमुक्ता सा अनिन्दिता स्वेच्छया अग्निप्रवेशं चकार | प्रकटीभूतेनाग्निदेवेन परमपवित्रेति उद्घोषितया सीतया तथा विभीषणवानरादिभिस्सह श्रीरामः पुष्पकविमानमारुह्य अयोध्यानगरीं प्राप्य पुरजनैः समादृतः सुमुहूर्ते ससीतः पट्टाभिषिक्तोऽभवत् |
रामाय रामभद्राय रामचन्द्राय वेधसे |
नाथाय रघुनाथाय सीतायाः पतये नमः ||

Saturday, March 3, 2018

Learning to Unlearn - for Sanskrit

When learning a new language, after getting familiar with some common words and basic grammar, one starts getting to know about the idiosyncrasies of that language - the phrases, idioms, the style of usage. While the initial learning of words and grammar can be done through resources like books and the internet, the nuances of the language come with practice and are greatly enhanced by living among the natives of that language. Many times, this step involves unlearning some of the ways in which the learner's native tongue is used. This unlearning could be a big challenge and many times a mental block as the learner's mind is conditioned for a long time. Language learning is influenced by the native culture, as languages are deeply interwoven with the cultures of the people who are native to it.

Learning Sanskrit is no exception to this. There are numerous books - ancient, old and new - available on the subject of grammar and meanings of words. Once those basics are learnt, however, a Sanskrit learner faces a big problem - namely, absence of people whose native language is Sanskrit. Though almost all the languages in India have their origin or relation to Sanskrit, each language has its own distinct and definitive culture. Sanskrit language has a big disadvantage here, as it has no "real speaking natives". So a Sanskrit learner, after the basic learning, is left wondering on how to go about the next steps of learning the nuances.

With the given history of Sanskrit's disappearance as a spoken or mass language for quite some time, any efforts to revive the language is bound to be an uphill task, aggravated by the encompassing influence of today's languages and people speaking them. Naturally, change is difficult.

Fortunately, Sanskrit has lots (really lots) of olden (say before 1950) literature still preserved to-date. And that is golden for us. That vast amount of literature gives us the idea of the language usage and its style. The expectation out of the learners and practitioners is to keep an open mind, shed the egos,  respect the language, and stop trying to impose the localized cultures.

All the talk so far would not be complete without some illustrations on how the local cultures are influencing Sanskrit usage in recent times. Here are some examples.
  1. वा: Mostly heard at the end of any question - भवान् गच्छति वा? त्वं पठसि वा? As वा means "or" (alternatively), these sentences mean - (do) you go or? (do) you read or? Instead, it is better to use भवान् गच्छति किम्? त्वं पठसि किम्?
  2. Vibhaktis: The seven types of vibhakti suffixes (declensions) in Sanskrit are used on a noun primarily to indicate the noun's relationship with the action (verb) in a sentence. The style of usage may be different compared to other languages. For example:
    Rama is angry towards Ravana. रामः रावाणाय क्रुध्यति |
    The use of 4th declension on रावण may throw some off.
  3. Showing respect: In most of the Indian cultures, a person is considered to be treated respectfully only if a plural form is used to address the person. If addressed in singular, it is considered disrespectful. But in English language, the singular or plural indicates just the number. It has nothing to do with showing respect. For example: When a president of the nation arrives in the city, it is said "President arrives in the city", not "Presidents arrive in the city". The second sentence clearly means there are more than one presidents. If some respectful attributes need to be added, it could be "Mr. President...", or "His highness..." But the number never changes. Same thing goes with Sanskrit. वचन of a शब्द is just a number indicating the quantity, having no relationship with show of respect. Use of plural word for one person as a mark of respect is not the Sanskrit way. This is a big mental block in the Indian speakers of the recent times. So we hear bizarre usages like: for a teacher comes: अस्माकं गुरवः आगच्छन्ति, for a pontiff speaks: स्वामिनः भाषणं कुर्वन्ति | On the other hand, there is a widespread myth that the word भवान् implies respect and त्वम् does not. On top of that, there are usages heard like: भवन्तः आगच्छन्तु for one person. Double respect! Additionally, there is this Hindi effect too - suffixing a name with जी - मोहनजी, कृष्णाजी, सीताजी, especially while addressing.
  4. स्वागतीकरोमि: Sanskrit has these not very uncommon usages like स्वच्छीकरोमि, भस्मीकृत्य, शुद्धीकुरु, सज्जीभव etc. Such usages are clearly defined in Sanskrit grammar. Let us take an example in a sentence. अहं वाहनं स्वच्छीकरोमि | Meaning: I clean the vehicle. It is implied that the vehicle was not clean, and becomes clean. Note that it is the वाहनं which is turning (into the state of) स्वच्छ. Similarly, त्वं सज्जीभव - you become ready - meaning you (त्वम्) are not ready (सज्ज), but you turn ready. That is how this usage works. However, incorrect usages like एकत्रीकरोमि, स्वागतीकरोमि are in seen and heard. अहं फलानि एकत्रीकरोमि - I turn fruits into (a thing/state called) एकत्र (at one place, not oneness). अहं अतिथिं स्वागतीकरोमि - I turn the guest into welcome. Oops! Not desirable for the guest.
  5. Past tense alternates: Sanskrit is a language where every letter, every sound has its purpose. In this fast-paced world, many students go through fast-paced introductions to Sanskrit, with the usages such as गतवान्, उक्तवती (क्तवतु forms) as the replacements for actual past tense verb forms as अगच्छत्, अवदम्. The challenge here is that most of these learners find it difficult to transition from क्तवतु forms to the verb forms and remain under the impression that those forms totally mean the same thing. What is the problem in using them interchangeably? क्तवतु forms are adjectives to nouns. Let us take an example:
    बालकः शालां गतवान् | In this case, the verb अस्ति is assumed and the complete sentence becomes बालकः शालां गतवान् अस्ति which may be translated as the boy has gone to the school. Where as with the verb form - बालकः शालाम् अगच्छत् may be translated as the boy went to the school. The usage बालकः शालां गतवान् आसीत् is also correct, which would mean the boy had gone to the school or the usage बालकः शालां गतवान् भविष्यति which would mean the boy would be going to the school. These usages are possible because गतवान् is the adjective of बालक and the actual verb could be in any tense - अस्ति, आसीत् or भविष्यति. Compare this with बालकः शालाम् अगच्छत् - which is purely in the past tense. Other example:
    अहं देवालयम् आगतवान् अस्मि - I have come to the temple. अहं देवालयम् अगच्छम् - I went to the temple.
    In most of the works written and published recently, क्तवतु forms are seen to be the only words used to represent the past tense, thankfully sparing आसीत् अभवत्. 
  6. Present tense mess up: If that was about the past tense traps, the botch up with present tense is even bigger. This time with शतृ and शानच् forms. Example: बालकः गच्छन् अस्ति | रामः वदन् आसीत् | पिता वीक्षमाणः अस्ति | - supposed to mean: boy is going, Rama was talking, father is looking. Such incorrect usages stem from the fact that the Indian regional languages have different usage forms for present/past/future continuous tense,  whereas Sanskrit does not. In Sanskrit, there is only one present tense form. So to get that feeling of continuity, such combination of शतृ/शानच् with the verb root अस्  are coined. These usages are so widespread that even some of the grammarians somehow try to find support in grammatical treatises for such usage. But one only has to only look at the literature (contemporary to the age when Sanskrit was in vogue). It also helps to understand how the शतृ and शानच् suffixes are applied. Note that शतृ and शानच् word forms are adjectives. These are to be used as attributes of the doer (कर्ता) in conjunction with another action being performed by the doer. For example:
    रामः गच्छन् वदति = गच्छन् रामः वदति = रामः गच्छति, रामः वदति | Rama, who is going, speaks. Note that the going action happens in the same tense as that of the speaking action.
    पिता वीक्षमाणः अहसत् = वीक्षमाणः पिता अहसत् = Father, who was looking, laughed. Note that the looking action happens in the same tense as that of laughing.
    So, what do the following sentences mean then?
    बालकः गच्छन् अस्ति = बालकः गच्छति, बालकः अस्ति = Boy, who is going, is (just exists).
    रामः वदन् आसीत् = वदन् रामः आसीत् = Rama, who was speaking, was.
    पिता वीक्षमाणः अस्ति = Father, who is looking, is.
    Does not make sense. अस्ति is useless in these sentences and they should just be बालकः गच्छति, रामः अवदत्, पिता वीक्षते.
The present age is fortunate enough to have many great Sanskrit grammarians and literary minds. But they need not be passive onlookers in the pretext that the language is owned and developed by people and correcting the usage is not their purview. But those days of Sanskrit are gone, well in the past. No native speakers now. While the zeal of the Sanskrit enthusiasts is commendable, let our guide be the unadulterated, beautiful Sanskrit literature and its heritage. We can do it, together.
|| ॐ असतो मा सद्गमय ||