Tuesday, April 4, 2023

अनुचितोपदेशः Undue Advice

 


एकस्मिन् वने एकः महान् वृक्षः आसीत् | वृक्षे एकः चटकः वसति स्म | एकदा तत्र वृष्टिः अभवत् |

एकः कपिः वृक्षस्य अधः आगच्छत् | कपिं दृष्ट्वा चटकः अवदत् - भोः कपे, तव शरीरं मानवशरीरम् इव अस्ति | हस्तौ पादौ च सम्यक् सन्ति | तर्हि त्वम् उत्तमगृहस्य निर्माणं किं न करोषि? इति | तत् श्रुत्वा कपिः कुपितः अभवत्| सः प्रत्यवदत् - किमर्थं मौनं न तिष्ठसि त्वम्? किमर्थं मम उपहासं करोषि? इति |


सः कपिः वृक्षम् आरुह्य चटकस्य नीडं अनाशयत् |







नीतिः - अयोग्यस्थाने उपदेशः अनुचितः

English Translation:
In a forest, there was a big tree. On the tree lived a sparrow. Once, there was rainfall. A monkey came under the tree. Seeing the monkey, the sparrow said, "Hey monkey, your body is like a human body, with hands and feet in the right places. So why don't you build yourself an excellent house?" Hearing this, the monkey became angry and said, "Why don't you remain silent? Why are you making fun of me?" Saying this, the monkey climbed the tree and destroyed the nest of the sparrow.

The moral of the story: Advice is inappropriate in an unworthy place.