Thursday, January 12, 2017

Swami Vivekananda (स्वामी विवेकानन्दः)

स्वामिविवेकानन्दस्य जन्म १८६३तमे वत्सरे जनवरीमासस्य द्वादशदिनाङ्के कोलकातानगरे संभूतः | दत्तोपाह्वविश्वनाथस्य भुवनेश्वरीदेव्याः च पुत्ररूपेण प्रादुर्भूतस्य तस्य जन्मनाम नरेन्द्र इति | बाल्यावस्थायामेव सः योगादिशास्त्रेषु तथा धर्मग्रन्थादिषु स्वबान्धवैः सुप्रभावितः |

नरेन्द्रः विश्वविद्यालये १८८४तमे वत्सरे अध्ययनं समाप्य ब्रह्मसमाजनामकस्य संघटनस्य संपर्के आगतः | परमात्मनः साक्षात्कारे अत्युत्कटा जिज्ञासा नरेन्द्रं श्रीरामकृष्णपरमहंसस्य समीपे नीतवती | परतत्वस्य विषये रामकृष्णस्य निजानुभवं परिशील्य तं स्वगुरुरिति स्वीकृतवान् | रामकृष्णस्य मार्गदर्शने नरेन्द्रः अध्यात्मविद्याध्ययनं योगध्यानाभ्यसनं च कृतवान् | १८८५तमे वत्सरे रामकृष्णस्य देहात्यागानन्तरं नरेन्द्रः रामकृष्णमठं संस्थापितवान् | सः पारिव्राजकव्रतं स्वीकृत्य स्वामी विवेकानन्दः इति प्रख्यातः |

तत्पश्चात् परिव्राजकः विवेकानन्दः भारतदेशस्य बहुषु प्रदेशेषु संचरन् समाजे विविधस्तरस्थैः जनैः सह मिलित्वा प्रत्यक्षानुभवं प्राप्तवान् | १८९३तमे वत्सरे अमेरिकादेशं प्राप्य चिकागोनगरसंभूते सर्वधर्मसंमेलने "हे मम सहोदराः तथा सहोदर्यः" इति सभिकान् संबोधयन् भाषणं दत्तवान् | ततः तस्य कीर्तिः न केवलम् अमेरिकादेशे अपि च सर्वे लोके जनजनिता | तदनन्तरं विवेकानन्दः इङ्ग्लण्डदेशेऽपि परिभ्रम्य जनेभ्यः नैकानि भाषणानि श्रावयितवान् | अमेरिकायां तथा युरोपदेशेषु अनेके जनाः विवेकानन्दस्य वर्चसा पारमार्थिकविचारेण च आकर्षिताः | तेषु जनेषु निकोल तेस्ला, मेरी लुइस, भगिनी निवेदिता, डेट्रायिट्नगरवासिनी भगिनी क्रिस्तिना प्रसिद्धाः |

विवेकानन्दः भारतमागत्य दीनजनपराणि बहूनि कार्याणि कृतवान् | तेन अनेकानि पुस्तकानि अपि लिखितानि | १८९७तमे वत्सरे सः रामकृष्णसमाजसेवासंस्थां स्थापितवान् | १९००तमे वत्सरे विवेकानन्दः पुनः युरोपप्रदेशस्य तथा अमेरिकादेशस्य प्रवासं कृत्वा सनातनधर्मस्य महतीं प्रकाशयितवान् |

अविरतकार्यात् परिश्रान्तस्य स्वामिनः विवेकानन्दस्य देहारोग्यः अवगतिरापन्नः | १९०२तमवत्सरस्य जुलैमासस्य चतुर्थदिने सः ध्यानसक्त एव दिवंगतः | स्वामिनः विवेकानन्दस्य जीवनकथा भाषणमालिका ग्रन्थाः च अद्यापि जगति जनेभ्यः बहूपयोगिनः | तेन कठोपनिषदः उद्धृतम् अधस्तनवाक्यं सर्वेभ्यः अतीवस्फूर्तिदयकम् |

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत |

Monday, January 2, 2017

A Resolution for the New Year

Here is an idea for the new year's resolution, if you have not already made one.

Converse in Sanskrit by 30th June.

Sounds impossible? If it is not challenging, then what is the fun in setting a resolution?
For most people, the new year's resolutions (or any kind of resolution) fail. That is because people confuse wish with resolution. A resolution can be called "sankalpa" संकल्पः whereas a wish is just "aasha" आशा. A wish is just a dream. A resolution needs planning and follow up. So, for the above wish to materialize, what would be your plan?

There are many ways a goal can be achieved and the approach may differ for each individual. But it is important to have a plan and follow it. Failing to plan is planning to fail. Here is one example of what this plan might look like.

  1. Write down the purpose of your resolution. 
  2. Everyday early in the morning read the forms of one noun or one verb (from any book or online resource like the grammar page on this site :)).
  3. Everyday set a time to read a few sentences in Sanskrit and make sure to understand the grammar and meaning of each word (Friends of Sanskrit Facebook group is a good start :))
  4. While driving (caution), or exercising, or during any slack time, listen to Sanskrit audio recordings. There are many available on the internet (like the listing on this site :)).
  5. One can learn to swim only by jumping into the water. Just start talking in Sanskrit with whomever you can and whenever possible, START IT NOW - with your family, colleagues, friends, whoever can bear with you! If you or anyone in your family had practiced any musical instrument before, you probably know the feeling. Initially it would be jarring for others and frustrating to you. But this is an important phase. Studies show that people who endure this difficult phase, eventually succeed with their efforts. So, be patient and do not give up.  If you feel like giving up, read the purpose of your resolution again. You may find yourself using many English or native language words many times and also words with incorrect grammatical forms. That is perfectly fine. This is similar to a child learning the language for the first time. They do not feel shy about their mistakes, but just talk and learn, focus on communicating the message, and have fun! But for the grown ups like us, learning a new language is a bit different. Every language has its idiosyncrasies, its own style. It may take a little while to get used to the Sanskrit-style.

We can make Sanskrit as our common communication or link language once again. It depends on how committed we are to our resolution.

नूतनसंवत्सरस्य शुभाशयाः |