Thursday, March 26, 2020

दुग्धप्रमाणम् - Proof of Milk


कृष्णदेवराजस्य सचिवः रामकृष्णः | सः बहु चतुरः | एकदा महाराजः रामकृष्णं पृच्छति - “मित्र, मम राज्ये सर्वाः प्रजाः बहु नीतियुताः | तव अभिप्रायः कः?” रामकृष्णः वदति - “महाराज, अस्मिन् राज्ये एकः अपि नीतियुतः नास्ति” | महाराजः कोपेन वदति - “कथं तव एवम् अभिप्रायः? तस्य प्रमाणं किम्?” रामकृष्णः वदति - “अस्तु | प्रमाणं दर्शयामि” |

रामकृष्णः राजभवने एकं बृहदाकारं घटं स्थापयति | सः घटस्य मुखे केवलं लघु रन्ध्रं करोति | सः राज्ये सर्वत्र घोषयति - “सर्वे जनाः राजभवनम् आगत्य घटे किञ्चित् दुग्धं पूरयन्तु” इति | जनाः तथा एव कुर्वन्ति | अनन्तरं रामकृष्णः घटम् उद्घाटयति | महाराजः अपि पश्यति | घटे केवलं जलम् अस्ति | किञ्चित् अपि दुग्धं न अस्ति |

रामकृष्णः वदति - “महाराज, पश्यतु | एकः अपि जनः घटे दुग्धं न पूरितवान् | प्रत्येकं जनस्य चिन्तनम् आसीत् - अन्ये जनाः दुग्धं पूरयन्ति | अहं तु जलम् एव पूरयामि | मम किञ्चित् जलं दुग्धे मिश्रणं भवति - इति | एतत् एव मम वचनस्य प्रमाणम्” |

महाराजः रामकृष्णस्य चातुर्यं दृष्ट्वा विस्मितः जातः |

English Meaning:
rAmakRshNa is the minister of kRshNadevarAja. He is very clever. Once the king asks rAmakRshNa - “Friend, in my kingdom, all the people are very honest. What is your opinion?” rAmakRshNa says - “King, in this kingdom, nobody is honest”. The king angrily says - “How come this is your opinion? What is its proof?” rAmakRshNa says - “OK. I will show the proof”.

rAmakRshNa keeps a big pot in the palace. He makes just a small hole in the face of the pot. He declares everywhere in the kingdom that - “all people should come to the palace and pour a little milk in the pot”. People do the same. After that, rAmakRshNa opens the pot. The king also looks upon. In the pot, there is only water. There is not even a little bit of milk.

rAmakRshNa says - “King, look. Not even a single person has poured milk in the pot. Every person’s thought was thus - other people will our in milk. But I will only pour water. My little water will get mixed up with the milk”. This is the proof of what I said”.

The king was surprised seeing rAmakRshNa's cleverness.

Thursday, March 19, 2020

चटकः वानरः च Sparrow and Monkey


पञ्चतन्त्रकथा - A Story from Panchatantra

वने एकः वृक्षः आसीत् । वृक्षे एकः चटकः वसति स्म । एकदा तत्र मन्दं मन्दं वृष्टिः भवति । एकः वानरः आश्रयार्थं वृक्षस्य अधः आगच्छति । वानरं दृष्ट्वा चटकः वदति - "भोः वानर, भवतः शरीरं मनुष्यशरीरम् इव अस्ति । हस्तौ पादौ च सम्यक् सन्ति । भवान् उत्तमगृहस्य निर्माणं किं न करोति?" तत् श्रुत्वा वानरः कुपितः भवति । वानरः चटकं वदति - "किमर्थं भवान् मौनं न तिष्ठति? किमर्थं मम उपहासं करोति?" इति उक्त्वा वानरः वृक्षम् आरोहति । वानरः चटकस्य नीडं नाशयति ।

नीतिसंदेशः
अयोग्यः उपदेशं न अर्हति ।

Transliteration:
vane ekaH vR^ikShaH AsIt. vR^ikShe ekaH chaTakaH vasati sma. ekadA tatra mandaM mandaM vR^iShTiH bhavati. ekaH vAnaraH AshrayArthaM vR^ikShasya adhaH AgachChati. vAnaraM dR^iShTvA chaTakaH vadati - "bhoH vAnara, bhavataH sharIraM manuShyasharIram iva asti. hastau pAdau cha samyak santi. bhavAn uttamagR^ihasya nirmANaM kiM na karoti?" tat shrutvA vAnaraH kupitaH bhavati. vAnaraH chaTakaM vadati - "kimarthaM bhavAn maunaM na tiShThati? kimarthaM mama upahAsaM karoti?" iti uktvA vAnaraH vR^ikSham Arohati. vAnaraH chaTakasya nIDaM nAshayati.

nItisaMdeshaH
ayogyaH upadeshaM na arhati.

Meaning:
There was a big tree in a forest. In that tree, lived a sparrow with his wife. Once there happens a drizzling rain. A monkey reaches the base area of the tree for shelter. Seeing that monkey, the she-sparrow says - “O monkey, your body looks like the body of a human. Hands are feet are in good condition. Then why don’t you build a good house?” Hearing that, the angry monkey says - “Why don’t you keep quiet? Why do you ridicule me?” Saying this, that monkey climbs the tree. It destroys the nest of the she-sparrow.

Message
Advice to an improper person or in an improper place, brings danger.

Saturday, March 7, 2020

पुण्यकोटिः - Punyakoti A Sanskrit Story



एकः ग्रामः  ।  ग्रामे अनेकाः धेनवः सन्ति । धेनवः प्रतिदिनं प्रातः ग्रामतः वनं गच्छन्ति । वने ताः धेनवः तृणं खादन्ति । अनन्तरं पुनः वनतः ग्रामं प्रति गच्छन्ति ।

एकदा सर्वाः धेनवः ग्रामं प्रति गच्छन्ति । परन्तु पुण्यकोटिः नाम धेनुः तृणं खादन्ती वने एव तिष्ठति । तदा एकः व्याघ्रः आगच्छति ।

व्याघ्रः वदति - “हे धेनो, बहु कालात् मम भोजनं न लब्धम् । त्वं मम उत्तमभोजनम् । अतः त्वां मारयित्वा खादामि” ।

पुण्यकोटिः वदति - “हे व्याघ्रराज, सत्यम् । अहं तव उत्तमभोजनम् । मां मारयित्वा खादतु । परन्तु मम एका प्रार्थना अस्ति । ग्रामे मम वत्सः अस्ति । सः मम प्रतीक्षां करोति । अहं ग्रामं गच्छामि । वत्साय दुग्धं दत्वा पुनः तव समीपे आगच्छामि । अनन्तरं मां मारयित्वा भोजनं करोतु” ।

व्याघ्रः वदति - “हे धेनो, तव वचने कथं विश्वासं करोमि?”

पुण्यकोटिः वदति - “अहं कदापि असत्यं न वदामि । कृपया मम वचने विश्वासं करोतु” ।

व्याघ्रः वदति - “अस्तु । गच्छतु । वत्साय दुग्धं दत्वा शीघ्रं मम समीपे आगच्छतु” ।

पुण्यकोटिः ग्रामं गच्छति । वत्सः तस्याः दुग्धं पिबति । अन्याः धेनवः अपि तत्र सन्ति। पुण्यकोटिः वदति - “अहं पुनः वनं गच्छामि । एकः व्याघ्रः मम प्रतीक्षां करोति । सः मां मारयित्वा खादति” ।

अन्याः धेनवः वदन्ति - “अयि भगिनि, पुनः वनं मा गच्छतु । अत्र एव तिष्ठतु” ।

पुण्यकोटिः वदति - “भगिन्यः, मम मरणं निश्चितम् इति जानामि । तथापि अहं वनं गच्छामि । अहं कदापि असत्यं न वदामि । कृपया मम वत्सस्य पालनं कुर्वन्तु” ।

इति उक्त्वा पुण्यकोटिः वनं गच्छति ।

व्याघ्रः वदति - “अहो, नूनं त्वं सत्यभाषिणी । मरणाय पुनः अत्र आगतवती । पुण्यशालिनीं त्वां मारयितुम् अहं न इच्छामि । विना भयं ग्रामं गच्छतु” ।

इति उक्त्वा व्याघ्रः ततः निर्गच्छति ।

नीतिः - सत्यं वदतु

Roman (ITRANS) Transliteration:
ekaH grAmaH  .  grAme anekAH dhenavaH santi . dhenavaH pratidinaM prAtaH grAmataH vanaM gachChanti . vane tAH dhenavaH tR^iNaM khAdanti . anantaraM punaH vanataH grAmaM prati gachChanti .

ekadA sarvAH dhenavaH grAmaM prati gachChanti . parantu puNyakoTiH nAma dhenuH tR^iNaM khAdantI vane eva tiShThati . tadA ekaH vyAghraH AgachChati .

vyAghraH vadati - “he dheno, bahu kAlAt mama bhojanaM na labdham . tvaM mama uttamabhojanam . ataH tvAM mArayitvA khAdAmi” .

puNyakoTiH vadati - “he vyAghrarAja, satyam . ahaM tava uttamabhojanam . mAM mArayitvA khAdatu . parantu mama ekA prArthanA asti . grAme mama vatsaH asti . saH mama pratIkShAM karoti . ahaM grAmaM gachChAmi . vatsAya dugdhaM datvA punaH tava samIpe AgachChAmi . anantaraM mAM mArayitvA bhojanaM karotu” .

vyAghraH vadati - “he dheno, tava vachane kathaM vishvAsaM karomi?”

puNyakoTiH vadati - “ahaM kadApi asatyaM na vadAmi . kR^ipayA mama vachane vishvAsaM karotu” .

vyAghraH vadati - “astu . gachChatu . vatsAya dugdhaM datvA shIghraM mama samIpe AgachChatu” .

puNyakoTiH grAmaM gachChati . vatsaH tasyAH dugdhaM pibati . anyAH dhenavaH api tatra santi. puNyakoTiH vadati - “ahaM punaH vanaM gachChAmi . ekaH vyAghraH mama pratIkShAM karoti . saH mAM mArayitvA khAdati” .

anyAH dhenavaH vadanti - “ayi bhagini, punaH vanaM mA gachChatu . atra eva tiShThatu” .

puNyakoTiH vadati - “bhaginyaH, mama maraNaM nishchitam iti jAnAmi . tathApi ahaM vanaM gachChAmi . ahaM kadApi asatyaM na vadAmi . kR^ipayA mama vatsasya pAlanaM kurvantu” .

iti uktvA puNyakoTiH vanaM gachChati .

vyAghraH vadati - “aho, nUnaM tvaM satyabhAShiNI . maraNAya punaH atra AgatavatI . puNyashAlinIM tvAM mArayitum ahaM na ichChAmi . vinA bhayaM grAmaM gachChatu” .

iti uktvA vyAghraH tataH nirgachChati .

nItiH - satyaM vadatu

English Meaning:

There was a village. In the village, there are many cows. The cows everyday morning go to the forest from the village. In the forest, they eat grass. Afterwards, they again come back to the village from the forest.

Once, all the cows go toward the village. But, a cow by the name Punyakoti, eating the grass, stands in the forest. Then a tiger saw the cow.

The tiger says - “Hey cow, for a long time, I did not obtain any food. You are my good food. Therefore, I will kill and eat you”.

Punyakoti says - “Hey tiger, true. I am your good food. Kill me and eat. But I have a request. In the village, there is my baby calf. He is waiting for me. I will go to my village. After giving milk to my baby, I will come back to you. After that, kill me and have me for food”.

The tiger says - “Hey cow, how do I trust your words?”

Punyakoti says - “I never tell lie. Please believe in my words”.

The tiger says - “Ok, go. After giving milk to your baby, come to me quickly”.

Punyakoti goes to the village. The calf drinks her milk. Other cows are also there.

Punyakoti says - “I go to the forest again. A tiger is waiting for me. He will kill me and eat”.

The other cows say - “Hey sister, do not go to the forest again. Stay here only”.

Punyakoti says - “Sisters, I know that my death is certain. Even then, I will go to the forest. I never tell lie. Please look after my baby”.

Saying thus, Punyakoti goes to the forest.

The tiger says - “Oh, you are indeed speak truth. You came back here to die. I do not wish to kill sacred one like you. Without fear, you go to the village”.

Saying thus, the tiger goes away from there.

Moral: Speak the truth.