Thursday, March 19, 2020

चटकः वानरः च Sparrow and Monkey


पञ्चतन्त्रकथा - A Story from Panchatantra

वने एकः वृक्षः आसीत् । वृक्षे एकः चटकः वसति स्म । एकदा तत्र मन्दं मन्दं वृष्टिः भवति । एकः वानरः आश्रयार्थं वृक्षस्य अधः आगच्छति । वानरं दृष्ट्वा चटकः वदति - "भोः वानर, भवतः शरीरं मनुष्यशरीरम् इव अस्ति । हस्तौ पादौ च सम्यक् सन्ति । भवान् उत्तमगृहस्य निर्माणं किं न करोति?" तत् श्रुत्वा वानरः कुपितः भवति । वानरः चटकं वदति - "किमर्थं भवान् मौनं न तिष्ठति? किमर्थं मम उपहासं करोति?" इति उक्त्वा वानरः वृक्षम् आरोहति । वानरः चटकस्य नीडं नाशयति ।

नीतिसंदेशः
अयोग्यः उपदेशं न अर्हति ।

Transliteration:
vane ekaH vR^ikShaH AsIt. vR^ikShe ekaH chaTakaH vasati sma. ekadA tatra mandaM mandaM vR^iShTiH bhavati. ekaH vAnaraH AshrayArthaM vR^ikShasya adhaH AgachChati. vAnaraM dR^iShTvA chaTakaH vadati - "bhoH vAnara, bhavataH sharIraM manuShyasharIram iva asti. hastau pAdau cha samyak santi. bhavAn uttamagR^ihasya nirmANaM kiM na karoti?" tat shrutvA vAnaraH kupitaH bhavati. vAnaraH chaTakaM vadati - "kimarthaM bhavAn maunaM na tiShThati? kimarthaM mama upahAsaM karoti?" iti uktvA vAnaraH vR^ikSham Arohati. vAnaraH chaTakasya nIDaM nAshayati.

nItisaMdeshaH
ayogyaH upadeshaM na arhati.

Meaning:
There was a big tree in a forest. In that tree, lived a sparrow with his wife. Once there happens a drizzling rain. A monkey reaches the base area of the tree for shelter. Seeing that monkey, the she-sparrow says - “O monkey, your body looks like the body of a human. Hands are feet are in good condition. Then why don’t you build a good house?” Hearing that, the angry monkey says - “Why don’t you keep quiet? Why do you ridicule me?” Saying this, that monkey climbs the tree. It destroys the nest of the she-sparrow.

Message
Advice to an improper person or in an improper place, brings danger.

No comments:

Post a Comment