Friday, December 15, 2017

Sanskrit: Best Language for Computer-True or False?

We all hear this in many places, in different forums, websites - that Sanskrit is the best suited language for computers; that there are many studies and research in this regard, and even NASA has endorsed it; NASA to echo Sanskrit in space (really?). There was even a petition on change.org regarding this. How much of this true? What are the basis of these statements? Let us explore a little bit.
First, there is no evidence of NASA's endorsement or its study of Sanskrit. Second, there is no need of NASA or anybody's approval to prove the greatness of Sanskrit language. So, why is that the Sanskrit-computer relationship meme so widespread?

Apparently, this relationship has stemmed out of the notion that Sanskrit is a scientific, logical or mathematical language. And computers too are based on logic and mathematics, with some aura of mystery or smartness around them. Let us look at different aspects in play here.

Computer Programming Languages
When we say "language for computers", it is not clear whether it is a language used to program a computer (that is to build a logic to tell a computer what to do), or is it a language that a computer can speak? Some of the computer programming languages are C, C++, PHP etc. Programming of computer logic needs very precise keywords, syntax and semantics. Sanskrit is a contextual language, and not suited for this purpose. This is because computers are dumb machines without contextual understanding. In Sanskrit, the usage and meaning of a word or sentence depends on the context and needs proper interpretation.

Precision in Sanskrit
The closest association of Sanskrit with NASA appears to be in the form of a paper presented in 1985 by Rick Briggs (of NASA) in the AI Magazine (not affiliated to NASA), titled Knowledge Representation in Sanskrit and Artificial Intelligence. In this paper, the author puts forth the challenges of artificial intelligence (like robots) in understanding the natural (human) language. The paper explains the shortcomings of English language in adequately establishing the relationship between verb, subject, object and other words in a sentence. Then it mainly dwells upon the simplicity of usage of words in Sanskrit sentences using vibhakti endings (विभक्ति-प्रत्यय) and karakas (कारक). The author posits that this approach could make the human language understandable to the machines. This might work if machines can figure out the context of a sentence.

What matters
Historical and cultural inferences strongly indicate that Sanskrit was once a very widely spoken language in a large geographical area. Panini (around 600 BC - 400 BC) did a great job of compiling various usages in Sanskrit language and devising a set of rules to derive the different forms of nouns and verbs. Though there are some texts by other grammarians suggesting some additions to Panini's work, the original work is almost complete in covering the grammar of Sanskrit. Panini's algorithms established a baseline that is almost strictly adhered over centuries, till today. Based on Panini's work, many computational engines have been written that can spit out different forms of a Sanskrit word on a computer screen. The real wonder here is Panini and his work. Computer is just a tool to translate his algorithms. Artificial intelligence with Sanskrit is totally a different subject, although Panini's work may play a part in that, if the concept ever moves forward.

However, isn't it just wonderful that while Sanskrit can be made to fit within a rigorous grammatical framework, it can also linguistically scale up to the infinite quest of humans in exploring and understanding the universe and self?


Sunday, October 22, 2017

Rani Chennamma - राज्ञी चेन्नम्मा

चेन्नम्मा १७७८तमे क्रिस्तशकाब्दे अक्तोबरमासस्य २३तमे दिने भारतदेशे कर्णाटकराज्यस्य काकतिनामकग्रामे जाता | बाल्ये एव सा धनुर्विद्यायां खड्गचालने अश्वारोहणे प्रशिक्षिता निपुणा च अभवत् | यूनावास्थायां कित्तूरुप्रान्तस्य राज्ञा मल्लसर्जेन सह तस्याः विवाहः समपद्यत | सः कालः भारते आङ्ग्लानां शासनकालः | शासनविस्तरपिपासवः ते येनकेनापि मार्गेण प्रान्तीयराज्यान् गिलन्ति स्म |

अचिरादेव पुत्रवती चेन्नम्मा राजकार्येषु राज्ञः मल्लसर्जस्य साहाय्यं कुर्वती सा जनप्रिया मुमोद | विधिलिखिता अन्या एव आसीत् | १८१६तमे वत्सरे मल्लसर्जः अनारोग्यात् पञ्चत्वमवाप | वैधव्येन कुण्ठितमनापि धीरचित्ता राज्ञी चेन्नम्मा बालपुत्रं यौव्वराज्ये अभिषिच्य राजशासनं चकार | 

यदुच्यते
दुःखान्यापतन्ति सपदि वर्षाभ्रसंघा इव |
तरणं कर्तुमर्हन्ति धीरास्ते लोकसत्तमाः ||

दौर्भाग्येन १८२४तमे वत्सरे तस्याः पुत्रोऽपि मरणं गतः | तस्मिन् वत्सरे एव राज्यसंहवनार्थं चेन्नम्मा शिवलिङ्गप्पनामकबालकं दत्तकपुत्ररूपेण स्वीकृतवती | एतस्य दत्तकविधेः आङ्ग्लशासनस्य सहमतिर्नासीत् | यत्र राज्यस्य औरसोत्तराधिकारी नासीत् तद्राज्यं आङ्ग्लवशे भवेदिति पूर्वभारतसंस्थायाः (East India Company) स्वप्रकाशितनियमः आसीत् | अनेन दुर्व्याजेन भारते नैकानि राज्यानि आङ्ग्लवशीभूतान्यासन् | अत्रापि सा आङ्ग्लसंस्था साहमत्यमदर्शयन्ती कित्तूरुराज्यं समर्पयितुं चेन्नम्मां अभ्यसूचयत | चेन्नम्मया पत्रमुखेन कृताः शान्तिप्रयत्नाः विफला अभवन् | स्वातन्त्र्यस्य स्वजनगौरवस्य रक्षणार्थं युद्धः अनिवार्यः अभवत् |

१८२४संवत् अक्तोबरमासे आङ्ग्लसेना कित्तूरुदुर्गं परिवृत्य शतघ्नीभिः सह आक्रमणमकरोत्| वीरचेन्नम्मायाः नेतृत्वे कित्तूरुसेना शौर्यसामर्थ्येण तस्य प्रतिभटनमकरोत् | कित्तूरुसेनायाः सेनापतिः आमतूरु-बालप्पः आङ्ग्लसेनायाः नेतारं थ्याकरेनामकमहाशयं निहत्य द्वयोः मुख्यसैन्याधिकारिणयोः बन्धनं कृतवान् | आङ्ग्लसेना पराभूता ततः पलायिता | तौ बन्दिनौ मुक्त्यर्थं युद्धविरामं तथा शान्तिसन्धिं प्रास्तौत् चेन्नम्मा | आङ्ग्लसंस्था तदङ्ग्यकरोत् |

परन्तु अनतिकाले एव आङ्ग्लसेना बृहद्बलसंपन्ना पुनः कित्तूरुदुर्गं पर्यावृणोत् | तदापि चेन्नम्मा तथा तस्याः सेना अतिपराक्रमेण युद्ध्यन्ती बहुधा शत्रुसैन्यमत्रासयत् | किन्तु चेन्नम्मायाः पक्षे मल्लप्पः वेङ्कटः इति नामकौ स्वदेशघातकौ शतघ्नीसामग्र्यां पशुमलस्य मिश्रणं कृतवन्तौ | चेन्नम्मायाः शतघ्न्यः निष्क्रियाः बभूवुः | कित्तूरुदुर्गः आङ्ग्लवशीभूतः चेन्नम्मा कारागृहे निपातिता च | चेन्नम्मा १८२९संवत् फ़ेब्रुवरिमासे कारागृहे एव देहत्यागमकरोत् | 

यदुच्यते
इतिहासे सुदुर्लभाः पराक्रमेण पराजिताः |
पिशुनेन च द्रोहेण प्रायः घाताः चमूवराः ||

राज्ञ्याः चेन्नम्मायाः वीरगाथा अद्यापि जनमनसि देशप्रेमभावनां जागरयती सुस्थिरा वर्तते |

Saturday, October 14, 2017

Freedom - Beauty or Challenge?

How was the name "India" derived for the country? Here is a quick line of derivation of the word.

India <-- Indus <-- Hindustan <-- Hindu <-- Sindhu

The people living around the Sindhu river in the northwest part of the Indian subcontinent were probably referred by Persians as Hindus which in the language of other foreigners changed to Indus. The land itself came to be known as Hindustan and India. What was the name of the country before it was known as Hindustan or India? Well, most of us know it was Bhaarata (भारत). Today also, the name Bhaarata is used in different contexts. How did this name come? As a popular belief, the country gained its name after the famous Bharata (भरत), son of King Dushyanta and Shakuntalaa. But most ancient scripts state that Bhaarata country was named after the Emperor Bharata, son of Rishabha Deva (ऋषभदेव), the first theertankara in Jainism, also believed to be an incarnation of Lord Vishnu. Before Bharata ruled, what was this land known as? Not many people might know that it was known as Anjanaabha (अञ्जनाभ).

Well, that is an interesting tidbit. But what was/is the religion of the people living there? What were/are their holy books? What language did they speak? It is generally known that the religion of the people there is Hinduism. Vedas are their most sacred holy books. Sanskrit was the common language used among them.

Sanaatana Dharma
However, identification of Hinduism with these people is a modern phenomenon. Unlike other religions and people, at the core of the Hinduism, there is no concept of religion - that it was founded by a person, or a group or even a god. In fact, it is not a religion. It is called Sanaatana Dharma (सनातन धर्म) which literally means the practice being followed (exists) eternally. A religion defines a set of rules one has to follow in order to achieve an objective or god. Dharma goes beyond religion. There are no set rules. It is a framework of loose guidelines to realize one's own potential - physically, mentally and spiritually. In this quest, emphasis is on seeking one's own nature, nature of the universe and its creator, relationship of self with the universal forces. This makes it very personal for every individual. The high level principles are subject to one's own adaptions. The abstraction at the high level has manifested into hundreds of communities and sub-communities within the Sanaatana Dharmaa with their own rules, practices and rituals. The whole group of these communities is now known to be Hindus. Even there, some communities want themselves to be called Hindus, while others do not. With very diverse rules and rituals, there is often a varying degree of friction between these communities too.

Sanskrit Language
The ancient language that the followers of Sanaatana Dharma spoke had also no name. It was just bhaashaa (भाषा) - meaning a means to communicate. Probably, as the other languages evolved in the society, this bhaashaa came to be known as Sanskrit - meaning refined. And it continued to be the link language between different communities in the Indian subcontinent for thousands of years. In this phonetic language, there are only guidelines and a word is mostly made up of letters or sub-words based on the function or meaning of the referred object. Each sound (or letter) might have multiple meanings and when these letters are combined to form a word, that word might have multiple meanings. Many times, a word can have hundreds of meanings. Though this structure greatly enhances the beauty of the language, it could pose a challenge while adapting the language to everyday use. For a common man's everyday use, the objects or things in the real world need to be identified by finite and specific words. Since in Sanskrit the same object can be referred to by a host of words, and the same word can refer to many objects, it is left to the listener or the reader to discern what the speaker or writer is trying to say. For example, to refer to the Sun, there are many words like: रवि, भानु, खग, पूषन्, दिवाकर, दिनकर, सूर्य, आदित्य, भास्कर etc. Each of these words may mean other things too. सूर्य = a knowledgeable person, आदित्य = any person/god born to Aditi, भास्कर = anything that makes something shine, पूषन् = anything that supports, खग = anything that moves in the sky. How many words one can think for the Sun in English? In such a situation, coining new words in Sanskrit and their adaptation by the masses becomes a challenge. Could this be the reason that Sanskrit lost its favor with the vast public and remained as the language of scholars - गीर्वाणभारती or the language of the gods?

Vedas
Similar argument can be made about the Vedas - the ultimate sacred scriptures of the Hindus. The contents of these scriptures, as the Hindus believe, are not the creation of any human, but were revealed to humans through seers or well-accomplished sages. The Vedas are in Sanskrit and as posited above, each word is subject to various interpretations. And the Vedic meaning of many words and their current meaning may be totally opposite. For example: अन्तरिक्ष in Vedas may mean sea, but its meaning in current Sanskrit usage is space or sky. Given this situation, there have been hundreds of interpretations for Vedas, many of them with complete opposite meanings, resulting into different branches and schools of thought within Hinduism - and some even disproving the existence of God with the words of these scriptures!

The Challenge
While it is great to have the freedom to explore one's spirituality, dive into the beauty of the language, and experiment and experience the Vedic facts, the community as a whole faces the challenge of identity. While Hindu is the word that should be used for anyone living in the Indian subcontinent, Sanaatana Dharma, Sanskrit language and the Vedas cannot be attached to one community. The principles and guidelines in them are very much universal in nature. However, to preserve, practice, enhance and to spread the awareness to the mankind, unity in diversity on all these fronts is needed, especially in these modern times and the times to come.

Painting by: Casey Vogt

Sunday, October 1, 2017

Mahatma Gandhi Anecdotes - गान्धिमहात्मनः उपकथाः


विमला - अयि कमले उत्तिष्ठ शयनात् | आरुणो दारुणो भवत्यचिरात् |
कमला - किमिदं विमले | मा विस्मर अक्टोबरमासे द्वितीयमद्य तु न पाठशाला | इतोऽपि स्वपिमि |
विमला - अहो अनुजे, अतिशयनात् बुद्धिहानिः यतोऽहि उच्यते -

अपठनेऽपि संग्राह्यं ज्ञानं सदा हि पूजितम् |
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ||

कमला - महात्मनः गान्धिवर्यस्य कथां को न जानाति | भारताद्यन्तं स्वतन्त्रताभावं उद्बोध्य आङ्ग्लशासनविरोधाय जनसंघटनं कृतवान् | तस्य असहकारान्दोलनं हिंसारहितं जगत्प्रसिद्धं जातम् | तस्य महाप्रयत्नेन एव भारतदेशः आङ्ग्लशृङ्खलाभ्यः मुक्तोऽभवत् | ततः एव भारतस्य राष्ट्रपिता इत्युच्यते सः किल |
विमला - आम् आम् | तच्चरित्रं तु सर्वविदितमेव | अतः एव वैज्ञानिकस्य ऐन्स्तीनमहोदयेन एवमुदीरितम् -

भविष्यकाले ह जनैरचिन्त्यं सारल्यमूर्तिश्च सत्यावलंबी |
गान्धीमहात्मा च सरक्तमांसे मनुष्यदेहे धरणीं चचार ||

परन्तु महात्मनः जीवने केचन स्वारस्यमयघटनाः अपि संभूताः | श्रोतुमिच्छसि किम् ?
कमला - अवश्यम् | उच्यताम् |
विमला - गान्धिमहोदयः सामान्यजनप्रेमी आसीत् | सरलजीवनं इच्छति स्म | आन्दोलनकाले सर्वदा देशप्रवासं धूमशकटे (train) अवरायां तृतीयकक्ष्यायां (3rd class) करोति स्म | तदवलोक्य विस्मितः एकः वार्ताहरः एकदा महोदयं अपृच्छत् - एतावान् प्रभावशाली पुरुषः त्वं किमर्थं प्रथमकक्ष्यायां न प्रवासं करोषि इति | महोदयः स्मयमानः अब्रवीत् - किमित्युक्ते चतुर्थकक्ष्या न वर्तते !
कमला - गान्धिमहोदयस्य परिहासप्रज्ञापि आसीदिति न ज्ञातं मया | अन्यदाख्यानं श्रोतुमिच्छामि |
विमला - तर्हि शृणु | यदा महोदयः बालक आसीत्तदा स्वभ्रातुः कनकाभरणात् किञ्चित् सुवर्णकणिकामचोरयत् | केनापि एतदकार्यं ज्ञातुं शक्यमपि नासीत् | तथापि स्वापराधेन पीडितः बालकः प्रायश्चित्तरूपेण स्वपितरं पत्रं लिखित्वा कम्पमानेन हस्तेन दत्तवान् | तस्य पिता तत्पत्रं पठित्वा पुत्रस्य सत्यनिष्ठाकारणेन हृष्टः सगद्गदोऽभवत् |
कमला - इतोऽपि श्रावय | नूनमेतानि रोचकानि |
विमला - अस्तु | एकदा प्रवासार्थी गान्धिमहोदयः चलनोद्युक्तं धूमशकटं त्वरया आरोहत् | तदा पादत्राणमेकं तस्य पादान्निसृत्य भूमौ पतितम् | तदा तूर्णमेव सः अन्यपादत्राणमपि अपातयत् | सहयात्रिकः विस्मयेन महोदयं कीदृशमियं चेष्टा इत्यपृच्छत् | महोदयः अवदत् - एकेन पादत्राणेन किं मे प्रयोजनं, कश्चित्तत् युगलं प्राप्य उपभोक्तुमर्हति इति |
कमला - आहा! अत्युच्चाः महोदयस्य वृत्ताः | अस्तु भगिनि | महानसात् पाकपरिमलो जिघ्र्यते | बुभुक्षिताहं गच्छाम्यधुना | त्वमपि त्वरस्व |

▲“Generations to come will scarce believe that such a one as this ever in flesh and blood walked upon this earth. (said of Mahatma Gandhi)” - Albert Einstein

Sunday, September 24, 2017

Sanskrit - Is it a Language?

What? Sanskrit is not a language? Then what is it? Sanskrit could be very ancient, mother/father/cousin/whatever of Indo-European languages. However, here the proposition is that Sanskrit is not a language in the way we typically know a language in a traditional sense.

As names of different languages suggest, they have the genesis in their geographical areas or communities - like English of England, Russian of Russia, French of France, and even within India also - Gujarati of Gujarat etc. But, the word "संस्कृतभाषा/Sanskrit" does not attach itself to any geography or commune. It is a भाषा - a method of communication which is संस्कृत - "refined" or "properly done".

In that sense, Sanskrit is really a platform, a construct rooted in the science of sounds in the universe and nature. It is a way to bring out or to address the qualities within an object. Here, everything or every word has and has to have निरुक्तम् or etymology. At the base level, each vowel or consonant represents a sound - and each of these sounds has its own independent meaning. For example, अ represents the quality of Brahma etc. The meanings of each of these sounds may be a lost or fading science today. Words themselves indicate the qualities of objects they refer to. This creates a powerful framework of communication with those qualities. No object is randomly identified with a word. Sanskrit is a natural way of identifying an object or communicating.
Some simple examples:
अग्नि Fire -अगं-नयति इति - one which moves a stationary object (like causing water to boil etc.)
वायु Air वाति इति - one which flows
अगः Mountain - न गच्छति इति - one which cannot move
ब्रह्म God - बृंहति इति - one which grows (all-pervasive)
बालकः boy - बलते इति - one which gains strength (as grows)

In Sanskrit, a word is not randomly made up. The object's qualities or attributes determine how it should be referred to. So the word genesis may be represented as:
Look at an object --> What are its attributes? --> Combine the base words representing those attributes --> come up with a word for that object
For example:
Airborne object --> flies in the sky --> ख for sky चर for moving around --> खेचर
Burglars/nocturnal animals --> wanders in the night --> निशा night चर moving around --> निशाचर
In this, even निशा has the etymology of नितरां श्यति amply reduces (the activities in the world/people) = night.

This is necessarily not the case with other languages. The genesis frequently goes like this:
Look at an object --> Make up a word using the words for similar objects --> Or borrow from other languages --> Or coin a new word, randomly or based on who discovered the object

That is why, knowledgeable people say, though the mantras (prayers) in Sanskrit are nice to utter or hear, but they are fully effective only when we understand the meaning of those words and focus (meditate) upon those underlying meanings. Without this focus, which is called अनुसंधान, the uttering remains only as amusement for the audience. Many of the ancient knowledge using the mantras for weapons, or medicines etc. is lost now because the meanings were lost. At the very least, we should try and preserve what remains now and pass it on to the next generation.


(Inspired by a lecture of sarpv Chaturvedi)

Thursday, September 21, 2017

गजवदन याचेऽहम् - Sanskrit Song on Lord Ganesha


(मूलम् - पुरन्दरदासवरेण्येन "गजवदन बेडुवे" कन्नडभाषागीतम्)

गजवदन याचेऽहं गौरीतनय |
त्रिजगवन्दित देव सुजनानां पालक || ० ||
पाशाङ्कुशधर परमपवित्र |
मूषकवाहन मुनिजनप्रेम || १ ||
मुदया ते पदौ दर्शय मे त्वं
साधुवन्दित हे आदरतया भजे || २ ||
सरसिजनाभश्रीपुरन्दरविट्ठलं |
सास्मर्यमाणं कुरु मम चित्तम् || ३ ||


Sung by Smt. Vasumathi Nagarajan - on YouTube


Wednesday, September 13, 2017

गणेशतत्त्वम् - The Essense of Ganesha

कमला - प्रियभगिनि, त्वरस्व तावत् | विलम्बः जायते | शालां गच्छेव |
विमला - अयि कमले, तव भोजनपेटिकाऽपि मयैव सज्ज्यते | अत एव विलम्बः | अस्तु इदानीं सिद्धा | गच्छावः |
(उभे शालां प्रति मार्गे चलन्त्यौ)
कमला - भगिनि, तव हस्ते एषः अन्यः स्यूतः किमर्थम् ? को विशेषः अद्य ?
विमला - अद्य मम वर्गे गणेशपूजा विद्यते | तदर्थं पुष्पाणि नयामि |
कमला - अहो गणेशः! मम प्रियदेवः | गजमुखः सः रोचककथानकैः सर्वेषां मनः हर्षयति |
विमला - का कथा? यथा सः पार्वतीदेव्याः स्नानसमये परप्रवेशनिरोधाय तस्याः तनोः मालिन्येन सृष्टः?
कमला - आम् बह्व्यः सन्ति | त्वया तु श्रुताः एव | परन्तु पार्वतीदेव्याः देहात् तावत् मालिन्यं कथम् उदभवत् इति मम शङ्का |
विमला - कमले, उत्तमः प्रश्नः | एतादृश्यः कथास्तु साङ्केतिकाः वर्तन्ते | शृणु अत्र | वस्तुतः गणपतिः आकाशतत्त्वाभिमानी देवः इत्युच्यते शास्त्रेषु | पार्वतीदेवी भगवान् शङ्करश्चापि आकाशतत्त्वनियामकौ | तस्मात् आकाशनियामकयुगलादेव गणपतेः जन्म |
कमला - अस्तु | देहमालिन्यस्य विषयः ?
विमला - तामसाहङ्कारात् आकाशस्य सर्जनमिति वेदविदो वदन्ति | भूमृत्तिका तामसगुणस्य संकेतः | अतः एव पार्वती या आकाशतत्त्वदेवता तस्याः मृत्तिकायाः नाम तामसगुणात् गणपतेः जन्म |
कमला - अहहा! अधुना कथा सा अवगम्यते | कथं च गणपतिः विघ्नहर्ता इति स्तूयते?
विमला - कार्यकरणयोर्मध्ये अनवकाशः एव विघ्नः | गणपतिः आकाशदेवता | सः कार्यकरणयोर्मध्ये अवकाशं कल्पयित्वा विघ्नान् परिहरति | अतः एव विघ्नहर्ता |
कमला - कथम् आननं गजस्य तस्मै ? शूलपाणिना शम्भुना छिन्नमुखः सः हस्तिमुखयोजनेन गजानन अभूदिति कथा खलु ?
विमला - साऽपि कथा एव | वैश्वानररूपिणः परमात्मनः ज्ञानात्मकमुखं गजमुखमिति पण्डिता आहुः | तस्य वैश्वानरस्य उपासनां कृत्वा गणपतिः गजाननं प्राप्तवान् |
कमला - एकदन्तस्य का कथा ? महाभारतग्रन्थं लेखितुं दन्तस्य एकस्य उपयोगं कृतवान् किल ?
विमला - तत्तु दन्तकथा एव | गणेशस्य सर्वाणि आयुधानि नियमनं सूचयन्ति | दन्तस्य एकस्य उन्मूलनमपि अहङ्कारस्य दमनं सूचयति |
कमला - उदरोपरि सर्पः किमर्थम् ? यथेच्छं भोजनं कृत्वा उदरात् बहिरागतं खाद्यं पुनः अन्तर्निवेश्य सर्पेण उदरबन्धनमकरोत् इति कथा प्रसिद्धा |
विमला - बालविनोदिनी सा कथा | उदरं तु शरीरे आकाशस्य उत अवकाशस्य स्थानम् | सर्पः कुण्डिलिनीशक्तिबोधकः | ऊर्ध्वमुखसर्पः शरीरमनोनियमनेन साधनं कुर्यात् इति बोधयति |
कमला - इदं संभाषणम् उद्बोधकमासीत् भगिनि | अनेन गणेशे महादरः भक्तिश्च जायते | आवयोः प्राप्यस्थानमागतम् | देवं तं प्रार्थयन्त्यौ शालां प्रविशावः |
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

(साधारमिदं लेखनम् - विदुषः बन्नञ्जेगोविन्दाचार्यस्य व्याख्यानम्)

Saturday, September 9, 2017

The Translation Mindset

As Sanskrit learners, many of us, want to use the language to converse in everyday life. The main hindrance here is elasticity of our brains. The elasticity (adapting capability) of our brain seems to be inversely proportional to our age. As we age, our brain is stuffed with all that it is exposed to and gets wired in a certain way, which becomes harder and harder to undo and ask it to do something in a new way.

As an example, for someone who is used to converse in English most of the time, which eventually leads to thinking in English, it would be hard to switch to any other language for conversation. For Sanskrit learners who also want to converse, knowing the grammar won't be enough. Adapting a language for conversation also means seeing the world through that language - understanding how the language works. While English has its idiosyncrasies, Sanskrit has its own. Therefore, just a dictionary look up or word-to-word translation many times leads to absurdity. For many English word usages, especially the modern ones, while trying to use in Sanskrit, we should take a different approach.

Sanskrit is based on धातु (dhaatu, abstract root) concept, which is very powerful in generating new words based on what the referring object or action is about. We can find English-to-Sanskrit translations for hundreds of words used in today's world. Most of them are quite adequate, make sense and usable. However, as we come across more and more of words for more recent objects which were not present in olden days, many times we stumble. The guideline here should be not to look up the English-to-Sanskrit dictionary (or follow it literally), but to understand what the action/context is about and then construct a Sanskrit word for it. Let me illustrate with some examples.

Hello = many people use हरिः ॐ/नमस्ते, OK = अस्तु, Yes, yep = आम्, Sorry = क्षम्यताम्, Thank you = धन्यवादः
The above have almost become the standard in usage, which is good. But many people may want to know the equivalent of "You are welcome" - which is used as a reciprocation of "Thank you" in many parts of the world. Literal translation would be तुभ्यं स्वागतम्. But do we want to really say that? While we want to converse in Sanskrit, it would be more prudent to adapt to the ways Sanskrit is/was/should be spoken, not adapting Sanskrit to other cultures. Some other examples:

Good morning = सुप्रभातम् - standard usage, Good evening = शुभसन्ध्या - confused usage, Good afternoon = शुभापराह्नम् - confused usage, Good day = शुभदिनम् - ok Bye = शुभमस्तु - ok
Test (while testing mic) = हरिः ॐ, नमस्ते or परीक्षणम् - again, there is no need for word-translation
Mute (phone) = मूकम् -Most still use "mute करोतु", because many people may not understand मूकं/मूकी करोतु
Car = कारयानम्, Train = रेलयानम् - I think, these words are coined by someone for the lack of standardization, just convenient to use. Many other languages do not use "car" or "rail", but have their own words for them, interpreting what that vehicle does or used for. There could be alternatives like शाकटी, पथगा, वीथिगा, लोहपथी etc. Being such a powerful language, we keep using these foreign words impudently.
Bill - well, if we look up the dictionary it shows चञ्चुक (beak of a bird). But if we are referring to a paper which shows the money to be paid, we can use - देयकम्/देयपत्रम्
E-mail = इ-पत्रम् is commonly used. But it can be even more Sanskritized (refined) to वै-पत्रम्, as in वै stands for the abbreviation of electronic =वैद्युतम्
Slide (play) - spokensanskrit.org shows it as अवसर्पिणी. But for slide (presentation), most of us still continue saying स्लैड्र only, again for convenience. Probably, दर्शिकापत्रम् is suitable because it is showing something.
In this generation of social media, more words need attention.
Post (a message) -no, not a स्तम्भ, but something like संदेशः स्थापितः
Flagged (a post/message) - no, not a ध्वज/पताका, but something like संकेतितः (actually, केतन means flag)
So, other than the proper (given) names (अङ्कितनामानि), like Google, Facebook (some jokingly say मुखपुस्तकम्), Twitter etc., which should be used as is, for other words, we should be able to "think and form" the words using the power of Sanskrit, not just "translate" them.

Anybody for a selfie? 😏

Sunday, September 3, 2017

Sanskrit - Language of the Gods?

|| भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ||
bhAShAsu mukhyA madhurA divyA gIrvANabhAratI

This is a famous line which praises Sanskrit as a great language. What is the meaning of this line? Let us take a look word-by-word.

भाषासु bhAShAsu  = of all the languages
मुख्या mukhyA = main (major/leader)
मधुरा madhurA = sweet
दिव्या divyA = heavenly
गीर्वाणभारती gIrvANabhAratI = language of the gods (गीर्वाण gIrvANa meaning gods भारती bhAratI meaning language)

This line besides praising Sanskrit language has attracted many satirical views. The distractors often say - yep, Sanskrit is heavenly and for the gods, not for the earthlings. That is the reason this language (at least in these days) is limited to the confines of the temple walls and occasional scholarly debates and conferences. The mantras chanted during prayers and rituals are understood only by the gods and not even by the one who utters them! And that is what it is supposed to be. For everything else, for other communication purposes, there are other languages which are not godly, but for consumption of us, the human beings.

But, here is a different take on this famous line, in typical Sanskrit style. When I say Sanskrit style, we need to look deeper into origin and meanings of each word.

भाषासु bhAShAsu  = of all the languages (भाष्यते इति भाषा bhAShyate iti bhAShA - tool for communication or speaking)
मुख्या mukhyA = मुखेन भाषिता mukhena bhAShitA = spoken (through mouth)
मधुरा madhurA = sweetness, pleasing
दिव्या divyA = आकाशजनिता/आकाशवाह्या AkAshajanitA/AkAshavAhyA = born or carried in sky/space = sound waves (शब्द shabda)
गीर्वाणभारती gIrvANabhAratI = गीर्वाण नाम भारती gIrvANa nAma bhAratI Here
गीः gIH = speech, वाण vANa = music/sound or also same as बाण bANa= arrow/expertise
भारती bhAratI = या बिभर्ति yA bibharti = one which supports/nourishes

Here it looks like the line is giving the definition of a perfect language. To summarize:
Of all the spoken ways, this method is based on the science of sounds produced through mouth (मुख्या mukhyA), is based on science of sound waves (दिव्या divyA), supports and nourishes the science of acoustics and all expertise related to sound (गीर्वाणभारती gIrvANabhAratI), and also at the same time even pleasing just to hear (मधुरा madhurA).

This way - the most refined way of communication is called संस्कृत (Sanskrit)- truly universal, not limited to just gods or other species. Typical Sanskrit style - two in one - praise as well as definition.

More on the universal nature of Sanskrit in another blog soon...

Monday, August 14, 2017

वन्दे मातरम् - भारतराष्ट्रगीतम् National Song of India

वन्दे मातरं सुजलां सुफलां मलयजशीतलां सस्यश्यामलां मातरम् ||

अर्थः - अस्माकं मातृभूमिं या जन्मप्रदात्री माता इव अस्ति तां प्रणमामि | सा भूमिः रम्यपर्वतप्रदेशेभ्यः प्रवहता नदीभिः युक्ता फलधन्यादिभिः समृद्धा मन्दवायुना शीतलीकृता हरिद्वर्णैः वृक्षलतादिभिः आच्छादिता प्रशोभते |
Meaning: I bow to our motherland who is like our own mother. She is adored with sacred rivers and streams, cool with soft winds blowing from beautiful mountains, covered with beautiful greenery.

शुभ्रज्योत्स्नापुलकितयामिनीं फुल्लकुसुमितद्रुमदलशोभिनीम्
सुहासिनीं सुमधुरभाषिणीं सुखदां वरदां मातरम्॥ १॥

अर्थः - सा च मातृभूमिः ज्योतिर्मया देदीप्यमाना विकसितैः पुष्पैः सुन्दरैः वृक्षलतापर्णादिभिः सुशोभिता | हसन्मुखी चारुभाषिणी आश्रितानां सुखदायिनी वरदायिनी अस्ति | तां मातरं नमामि |
Meaning:My motherland glows with lights, clad with blossoming trees and vines. She is smiling, gentle in talk, provides happiness, and gives us our wishes.

सप्त-कोटि-कण्ठ-कल-कल-निनाद-कराले द्विसप्त-कोटि-भुजैर्धृत-खरकरवाले |
केन त्वम् उच्यसे अबला बहुबलधारिणीं नमामि तारिणीं रिपुदलवारिणीं मातरम्॥ २॥

अर्थः - अनेकैः देशभक्तैः सेविता रक्षिता सा माता निर्बला नितरां नास्ति | सा अत्यन्तबलशालिनी शत्रुमर्दिनी अभयप्रदा च वर्तते | तां मातरं नमामि |
Meaning: She is served and protected by her brave subjects. Who can call her weak? She is very strong, incites fear in her enemies. I bow to my mother.

(मूलम् - संस्कृत-बाङ्ग्लाभाषामिश्रितरचना बङ्किमचन्द्रचट्टोपाध्यायकृता | अत्र कश्चनभागः मया संस्कृते परिवर्तितः)

Sunday, June 18, 2017

श्रवणकुमारकथा (Story of Shravana Kumara)

त्रेतायुगस्य कथा एषा | अयोध्यानगरस्य महाराजः दशरथः | तस्य राज्ञः तिस्रः भार्याः कौसल्या सुमित्रा कैकेयी चेति | तासु जाताः राजपुत्राः गुणसंपन्नाः रामः लक्ष्मणः भरतः शत्रुघ्नश्चेति | प्राप्तवयसि राजपुत्राणां मिथिलादेशस्य कन्याभिः सह विवाहोऽपि संपन्नः | अल्पकालानन्तरं वयोवृद्धः दशरथः ज्येष्ठपुत्रस्य रामस्य यौव्वराज्याभिषेकं कर्तुमैच्छत् | तदा राज्ञः प्रियपत्नी कैकेयी स्वपुत्राय भरताय राज्यं तथा रामाय वनवासं विधातुं दशरथं चोदयामास | रामः पितृवाक्यपरिपालनार्थं अनुजलक्ष्मणेन तथा पत्न्या सीतया सह वनं प्राव्रजत् | पुत्रविरहेण संमूढः दशरथः बहुधा प्रव्यथितः शय्याबद्धो बभूव | पाषाणहृदयां कैकेयीं निन्दन् सः पूर्वं स्वयंकृतापरधं संस्मरन् तद्वृत्तान्तं कथयति |

बहुकालपूर्वं राजा दशरथः मृगयासक्तः महारण्यं प्राविशत् | आदिनं मृगयाटनेनापि असंतुष्टः सः सायंकाले चापे शरं संयुञ्जन् मृगप्रतीक्षाम् अकरोत् | तस्मिन् समये एव श्रवणकुमारनामकः कश्चिद्युवकः स्वमातापितृभ्यां सह तदेव वनं प्राविशत् | श्रवणस्य पितरौ अन्धौ आसन् | तयोः आशयपूरणार्थं श्रवणः तौ तीर्थयात्रां कारयन् सायं तद्वनं प्राप | तस्य पितरौ पिपासू जलम् ऐच्छतः | श्रवणः एकस्मिन् प्रशस्तप्रदेशे तौ स्थापयित्वा घटमादाय जलमन्विष्य दूरं गतः | तडागं प्राप्य श्रवणः घटे जलं पूरयितुम् आरभत | अनतिदूरे स्थितः दशरथः जलपूरणशब्दं श्रुत्वा कश्चित् मृगः जलपानाय आगतः इति मत्वा तस्यां दिशायां बाणं व्यामुञ्चत् | तेन बाणेन हृदयप्रदेशे प्रहृतः श्रवणः वेदनाम् अनुभवन् तीव्रनादं चकार | तच्छ्रुत्वा राजा दशरथः संभ्रान्तः तूर्णं जलाशयं प्रति अधावत् | तत्र असह्यपीडया परितप्यमानं शरहतं युवकं दृष्ट्वा प्रव्यथितो बभूव | युवकस्य समीपे गत्वा अचातुर्येण कृतं कार्यमिति निवेदयन् क्षमां ययाच | श्रवणः स्वपरिचयं दत्वा मातापित्रोः विषये वदन् तौ जलं पाययितुं प्रार्थयन् मृतः |

शोषुच्यमानः दशरथः घटे जलं संगृह्य श्रवणस्य मातापित्रोः समीपं जगाम | बहुकालेनापि पुत्रस्य अनागमानेन चिन्तितौ अन्धौ पितरौ पदशब्दं आकर्ण्य हृष्टौ श्रवण एव आगतः इति विचिन्त्य तस्य कुशलवार्तां पप्रच्छतुः | भीतः दशरथः ईषत्कालं तूष्णीं स्थितः | बहुधा प्रश्नान् परीपृच्छ्यमानौ तौ वृद्धौ दशरथः स्वहस्तेन घटितां श्रवणस्य मरणवार्तां गद्गदकण्ठेन श्रावयामास | हृदयाघातकरं तद्वचनं श्रुत्वा तौ दशरथं तस्य पुत्रकारणादेव मृत्युर्भविष्यति इति शप्त्वा देहत्यागं कृतौ | अपुत्रो दशरथः एतस्य शापस्य कारणात् पुत्रवान् भविष्यामीति मनसि तुष्टोऽपि परिणामं चिन्तयन्  विषण्णमनः राजगृहं प्रतिन्यवर्तयत |

(आधारः - वाल्मीकिरामायणम्)

Sunday, May 28, 2017

Maharana Pratap (महाराणा प्रतापः)

क्रैस्तशकस्य षोडशशतमाने भारतदेशस्य वायव्यभागस्य राजस्थानप्रदेशे राजपूतकुलस्य उदयसिंहः नाम राजा आसीत् | सः कालः भारते मुघलराजवंशस्य उच्छ्रायकालः | तस्य वंशस्य प्रसिद्धः राजा अकबरः देहलीनगर्यां राज्यभारं करोति स्म | भारतस्य विशालभागः राज्ञः अकबरस्य स्वाधीने अवर्तत | सः राजस्थानप्रदेशे अपि आक्रमणं कृत्वा उदयसिंहस्य राजधानीं चित्तोरनगरीं जितवान् | नगरभ्रष्टः उदयसिंहः चित्तोरनगरं परित्यज्य उदयपुरनगरं गत्वा ततः मेवारराज्यस्य अनुशासनम् अकरोत् | तस्य मरणानन्तरं १५७२तमे वत्सरे ज्येष्ठपुत्रः प्रतापसिंहः मेवारस्य राजसिंहासनम् अलञ्चकार महारणा इति बिरुदाङ्कितवान् च | प्रतापसिंहः स्वदेशप्रेमी आसीत् | अकबरः चित्तोरनगरं जितवान् परन्तु मेवारराज्यं तस्य अधीने नासीत् | अकबरः अनेकवारं स्वमन्त्रिगणान् प्रतापसिंहस्य समीपे प्रेषयित्वा विनायुद्धमेव तस्य शरणागतिं अपेक्षितवान् | प्रतापसिंहः अकबरस्य परिसूचनाः सर्वथा निराकरोत् |

अकबरस्य आक्रमणं प्रतीक्षमाणः प्रतापसिंहः पर्वतप्रदेशस्थितं कुम्भलगढनगरं शासनकेन्द्रं कृत्वा युद्धसिद्धतां चकार | अनेके ग्राम्यजनाः तस्य सेनायां सैनिकरूपेण प्रशिक्षिताः | समीपस्थाः अन्ये केचन नृपाः अपि प्रतापसिंहस्य साहाय्यं चक्रुः | १५७६तमे वत्सरे महत्या मुघलसेनया सह प्रतापसिंहस्य सैन्यस्य हल्दिघाटप्रदेशे घोरयुद्धमभवत् | प्रतापसिंहस्य सेना न पराजितः परन्तु मुघलसैन्येन परिवृतः | प्रतापसिंहः ततः सुरक्षितप्रदेशं निर्जगाम | तदनन्तरं अकबरः मेवारराज्यं जेतुं अनेकवारं प्रायतत प्रतिवारं विफलो बभूव | १५८७ वत्सरानन्तरं कारणान्तरेण अकबरस्य लक्ष्यं भारतस्य अन्यप्रदेशेषु केन्द्रीकृतम् | तदेव समयं साधयित्वा प्रतापसिंहः केषुचन वर्षेषु मेवारराज्यस्य बहुभागं मुघलाधीनतः पुनः जितवान् | अस्मिन् समये तस्य नूतना राजधानी आसीत् चावण्डनगरी | १५९७तमे वत्सरे प्रतापसिंहः मृगयाविहारं गतः अत्यन्तं व्रणितः मरणं प्राप्तः |

प्रतापसिंहस्य देशभक्तिः शौर्यं स्थैर्यं च युगयुगान्तरेषु जनेभ्यः स्फूर्तिदायकाः सन्ति |

Sunday, May 14, 2017

The Best Way to Learn a Language

Language is a very special skill that appears to be gifted only to the human race on this earth. Other species of living beings may be having their own ways of communication. But the language as we understand is so special and sophisticated tool used by only the humans. Yet most of us take it as granted as we learn it in our childhood. As per some sources, there are about 6,500 spoken languages in the world. Many people know more than one language - for various reasons like an academic interest, just a hobby, to impress others, or to gain an advantage during travel or business etc. Accordingly, learners of languages are spread across all age groups and demographics.

The question that comes to every language learner: what is the best or fastest way to learn a language? Just like most of the questions in life, there is no definitive answer for this one too. Experts differ widely on this matter. Let us look at these main views here.

Language learning could involve one or more of the four skills - listening (and understanding), speaking, reading and writing. And there could be various approaches to master these skills depending on one's goals and interest.

The Baby-Way
Some experts say the easiest way to learn a language is "follow the baby-way". Babies learn a language by continuously listening to the words spoken around them and by picking up the visual clues by associating the actions happening with those words. And they start repeating the words to improve the communication with those around them. (At least, this is the theory. There is no decisive way to know how baby brains work). So the steps in this learning process are:

Listen and See -> Speak -> Read -> Write

A new-born baby usually starts to speak its first words in about 10 months, after seeing and listening to thousands of show and tell sequences during that period. The experts professing this method emphasize that this is the natural way - even for adults. They debunk the theory that more the age, it is more difficult to learn a new language. Per them, any person can learn a language quickly by following this progression.

The Adult-Way
The other group of experts identify the differences between the way babies learn a language and the challenges faced by adults. They also refer to the studies that indicate the decrease in the language-learning abilities as a person gets older. The main reason for this challenge is that an adult mind is no more a baby's mind - not as clean and receptive. During the course of time, the brain gets wired, influenced by numerous factors - like culture, geography, education, experience, and other languages already learnt. That does not mean it is difficult to learn a language at a later stage in life. Instead, the experts of this group advise the learners to take advantage of their adulthood. They say that unlike a baby, making use of skills they possess - like reading/writing and the tools they have access to  - like books, teachers, groups, online resources etc, would actually speed up the learning and quickly get past the initial show-and-tell confusions of language constructs.

Read (books) ->    Person   <- See (actions/videos)
Write (papers) ->                <- Speak (teachers/group)

The Best Way?
So, is there one way better than the other? Language is an art and there is no good or bad way for learning it. Probably, a learner has to try a combination of approaches, keeping in mind the purpose of learning, time available, different resources accessible and what works for self. Adapt and improvise as one progresses through this journey.

Tuesday, May 9, 2017

नरसिंहावतारकथा (Story of Narasimha)

आसीत् बहुकालपूर्वं हिरण्याक्षहिरण्यकशिपुनामकदैत्यश्रेष्ठौ लोककण्टकौ मुनिजनपीडकौ | अवनिमर्दकः हिरण्याक्षः वराहरूपिणा श्रीहरिणा युद्धे हतः | तदा हिरण्यकशिपुः हरौ संक्रुध्य स्वभ्रातुः हननप्रतिकारार्थं अत्युग्रतपः कर्तुं गिरिमेकं जगाम | तत्समये हिरण्यकशिपोः पत्नी गर्भवती आसीत् | हिरण्यकशिपुः तपसि निरते सति सुराधिपतिः इन्द्रः दैत्यगणान् विजित्य तस्याः पत्नीं कयाधुं हन्तुमुद्युक्तः | तदा देवर्षिः नारदः तत्रागत्य गर्भस्थशिशुः सात्विकः इति बोधयित्वा इन्द्रं स्त्रीहननकार्यात् विमुखम् अकारयत् | ततः नारदः इन्द्रेन मोचितायै कयाधवे हिरण्यकशिपोः आगमनपर्यन्तं स्वाश्रमे एव वासावसकाशं चकार | नारदमहर्षिः प्रतिदिनं कयाधुं विष्णोः भक्तिपूर्णकथाः श्रावयति स्म | ताः सर्वाः कथाः भागवततत्त्वं च गर्भस्थशिशुः संश्रुत्य अवगत्य भगवद्भक्तिपरायणोऽभवत् | अल्पकालानन्तरं कयाधुः सुन्दरशिशुमेकम् अजीजनत् | तस्य शिशोः प्रह्लाद इति नामकरणम् अभवत् |

अपरत्र हिरण्यकशिपोः तपोज्वालया संतप्तः सुरगणः चतुर्मुखब्रह्माणं आश्रितः | परमेष्ठी कमलासनः हिरण्यकशिपुं संदर्श्य यथेप्सितं वरं याचितुं उवाच | हिरण्यकशिपुः चतुर्मुखदर्शनेन परमहर्षितः तस्य प्रजापतेः केनचिदपि सृष्टिना अपि च न दिने न रात्रौ न आकाशे न भुवौ न गृहान्ते न बहिः न केनापि शस्त्रास्त्रेण स्वस्य मरणं न स्यात् इति अभूतपूर्ववरं अयाचत | चतुर्मुखः अदेयोऽपि इमं वरं ददामीति उक्त्वा अन्तर्दधान | कयाधुना तथा पुत्रप्रह्लादेन सह स्वनगरीं पुनरागत्य हिरण्यकशिपुः दैत्यसिंहासने विराजमानोऽभूत् | ब्रह्मवरबलात् अजेयः सः त्रिलोकेषु हाहाकारं जनयामास | यज्ञपूजादिकार्याणि हरिपराणि इति सः यजमानान् मुनिजनान् बहुधा पीडयामास | सर्वत्र स्वयमेव परमो देवः इति घोषणामपि चकार | इन्द्रादिदेवताः भयात् स्वर्गम् अत्यजन् | सर्वैः साधुगणैः त्राहि त्राहीति प्रार्थ्यमानः क्षीराब्धिशयनः श्रीमन्नारायणः दैत्यस्य अवसानः कालान्तरे भविष्यतीति अभयं प्रददौ |

पुत्रप्रियः हिरण्यकशिपुः बालकप्रह्लादं अभ्यसनार्थे दैत्यगुरुकुलं प्रेषयामास | तस्मिन् गुरुकुले दैत्यगुरुभिः हिरण्यकशिपुरेव परं दैवतं अन्यो देवो नास्तीति उपदेशः प्रचलति स्म | तदुपदेशं निराकृत्य प्रह्लादः श्रीहरिरेव जगतः परं दैवतमिति प्रत्यपादयत | चकिताः दैत्यगुरवः तद्विषयं हिरण्यकशिपुं न्यवेदयन् | हिरण्यकशिपुः प्रीत्या स्वपुत्राय हरिद्वेषं अवगमयितुं प्रायतत | परन्तु प्रह्लादस्य मनःपरिवर्तनं सुतरां नाभवत् | तदा परमक्रुद्धः दैत्येन्द्रः पुत्रस्य विनाशं कर्तुमिच्छन् बालकस्य पर्वतशिखरात् पातनं वह्नौ दाहनं गजपदतले मर्दनम् इत्यादीन् उपायान् कृतवान् | ते सर्वे उपायाः विफला बभूवुः | भगवत्प्रसादेन प्रह्लादाय ईषदपि क्लेशः नाभवत् |

तदा इतोऽपि क्रुद्धः हिरण्यकशिपुः प्रह्लादं पप्रच्छ तव स्वामी कथं कुत्रापि न दृश्यते इति | प्रह्लादः पितरं उवाच श्रीहरिः न केवलं  मम स्वामी परन्तु तवापि स्वामी संपूर्णजगतः प्रभुः सर्वत्र सर्वभूतेषु सर्वपदार्थेषु विद्यते इति | कुटिलनेत्रः हिरण्यकशिपुः तदा समीपस्थस्तम्भं निर्दिश्य पृष्टवान् किं सः हरिः अस्मिन् स्तम्भेऽपि वर्तते इति | प्रह्लादः हरिः स्तम्भेऽपि वर्तते एव इति उत्तरम् अददात् | कुपितः हिरण्यकशिपुः तत्स्तम्भस्युपरि दारुणमुष्टिप्रहारं चकार | स्तम्भः भग्नः | भग्नस्तम्भात् भीकरशब्दसहिता नरशरीरं सिंहमुखं धृत्वा अभूतपूर्वा विचित्राकृतिः प्रादुरभवत् | भयङ्करमूर्तिं विलोक्य हिरण्यकशिपुः एषः एव मायारूपी दैत्यारिः हरिः इति विदित्वा गदाखड्गपाणिः तं प्रति अधावत् | उग्ररूपी नरसिंहः दैत्यपुङ्गवं अतिलीलया उधृत्य राजभवनद्वारसोपने उपविश्य स्वस्य ऊरुयुग्मोपरि तं निधाय वज्रसमाननखैः हिरण्यकशिपोः उदरं व्यदारयत् | तदा संध्याकालः अपि आसीत् | अतः सर्वरीत्या ब्रह्मवरस्य समाधानमपि अभवत् | तथापि देवनृसिंहस्य उग्रता शान्ता नाभवत् | ब्रह्मरुद्रादि देवाः मुनिगणाः सिद्धाः चारणाः अपि स्तोत्रैः देवादिदेवस्य उग्रतां शामयितुं न शक्नुवन् | लक्ष्मीदेवी अपि तस्य शमनार्थं बालकप्रह्लादमेव प्रेषयितुमैच्छत् | भक्तप्रह्लादः निष्कलङ्कमनसा नृसिंहस्य सुन्दरस्तोत्रमालामेव विरचयन् तस्य पादकमलं संपूजयत | तस्य भक्त्या प्रसन्नः नृसिंहः प्रह्लादं वरं याचितुम् अवदत् | प्रह्लादः हरिपादयोः अनवरतभक्तिं विना किमपि न याचे इति उवाच | तथापि एकं वरं याचितुं हरिणा प्रचोदितः सः स्वपितरं उत्तमगतिर्भवतु इति प्रार्थयत | नृसिंहरूपी हरिः तथास्त्वित्युक्त्वा प्रह्लादं राजपदवीं प्रदाय अन्तर्दधान |

अस्मिन् परमाद्भुताख्याने अनेके तत्त्वांशाः ग्रथिताः | हिरण्यकशिपुः अहं ब्रह्मेति अहंकारगुणस्य द्योतकः | तद्भ्रमं दूरीकर्तुं भागवततत्त्वज्ञानं प्रतिष्ठितुं मायावादभञ्जकस्य कुजनहृदयविप्लवस्य नृसिंहरूपस्य अवतारः | चतुर्मुखस्य वरसमाधानार्थं तथा लोकोपद्रवं निवारयितुं अचिन्त्यसामर्थ्यप्रदर्शनहेतुः अवतारः अयम् | तामसेभ्यः अत्युग्रोऽपि निष्कामभक्तेभ्यः परमकरुणाकरः श्रीहरिः इति उद्घोषमाणा कथा इयं परमपवित्रा |

(श्रीमद्भागवतपुराणाधारितमिदं आख्यानम्)

Friday, April 28, 2017

परशुरामावतारकथा (Story of Parashurama)

आसीत् पुरा गाधिनामकराजा | तस्य पुत्री सत्यवती | सा भृगुवंशजातस्य ऋचीकमहर्षेः पत्नी | एकदा सा आश्रममागतं भृगुमहर्षिं अर्चयित्वा स्वस्यै तथा स्वमात्रै च सन्तानप्राप्त्यर्थं फलद्वयं प्राप्तवती | परन्तु दैववशात् मातापुत्र्योः मध्ये फलविनिमयः अभवत् | माता स्वफलं सरस्वतीम् अखादयत् | तथा पुत्र्याः फलं स्वयं चखाद | भृगुमहर्षिः दिव्यदृष्ट्या तद्विदित्वा सखेदः अवदत् - सत्यवत्याः फलं ब्राह्मणशक्तियुतं मातुः फलं क्षात्रशक्तियुतम् | परन्तु फलयोः विनिमयः जातः | अतः इदानीं सत्यवतीगर्भे क्षात्रधर्मयुक्तः शिशुः प्रवर्धते तथा तस्याः माता ब्राह्मणगुणोपेतं पुत्रं जनयिष्यतीति |

तच्छ्रुत्वा स्त्रियावुभे विषण्णमनस्के बभूवतुः | आर्ता सत्यवती क्षात्रपुत्रं अनिच्छुका भृगुमहर्षिं संप्रार्थयत | दयालुः महर्षिः सत्यवत्याः गर्भस्थशिशवे ब्राह्मसत्त्वं प्रदाय तस्याः पौत्रः क्षात्रगुणयुक्तः भविष्यतीति परिवर्तनं चकार | सकाले सत्यवत्यः पुत्रः जमदग्निः जज्ञे | सत्यवत्याः माता गाधिपुत्रं जनयामास यः अनन्तरं विश्वामित्र इति प्रसिद्धः बभूव |

जमदग्नेः विवाहः रेणुकादेव्या सह अभवत् | तयोः पञ्चपुत्राः आसन् | पञ्चमपुत्र एव भगवद्विष्णोः षष्ठावतारः क्षात्रतेजोयुक्तः रामः | सः न केवलं सर्ववेदशास्त्रादिपारङ्गतः परन्तु सर्वशस्त्रात्रकोविदश्च | तस्य मुख्यायुधः परशु इति कारणात् सः परशुरामः नाम्ना प्रसिद्धोऽभवत् | एकदा कस्माच्चित् लघुकारणात् पत्न्यै रेणुकायै कुपितः जमदग्निः तस्याः शिरःछेदनं कर्तुं स्वपुत्रान् आदिदेश | चत्वारः पुत्राः तस्य आदेशं निराकुर्वन् | ते जमदग्निशापात् शिलारूपमविन्दन्त | रामः एव पितुराज्ञां मन्यमानः मातुः शिरःछेदनं चकार | तदनन्तरं प्रीतात् जमदग्नेः वरमादाय माताभ्रातॄन् पुनरुज्जीवयामास |

कालान्तरे कार्तवीर्यार्जुन इति नामकराजा जमदग्नेः समीपस्थं दिव्यधेनुं बलात्कारेण नेतुं प्रायतत | तदा परशुरामः कार्तवीर्यार्जुनेन सह युध्यन् तं जघान | कश्चित्कालानन्तरं परशुरामस्य अनुपस्थित्यां कार्तवीर्यार्जुनस्य पुत्राः आश्रममागत्य जमदग्नेः हननं चक्रुः | तस्मात् परमक्रुद्धः परशुरामः स्वस्यावतारहेतुः दुष्टक्षत्रियनिर्मूलनार्थं भूमण्डलमनेकवारं परिभ्रम्य बहूनां राज्ञां वधकार्यं कृतवान् | विजितां विशालामवनीं कश्यपऋषये दानरूपेण प्रायच्छत् |

भार्गवः परशुरामः त्रेतायुगे रामायणेऽपि रामसीताविवाहानन्तरं स्वप्रकटनं करोति | दाशरथिरामं विष्णुचापे शरसंयोजनाय आह्वयति | तदा स्वपराजयं नटन् सः दाशरथिरामोऽपि विष्णोरन्यावतार इति लोकं बोधयति |

भगवान् परशुरामः द्वापरे महाभारतकथायामपि अतिमहत्वपूर्णंपात्रं वहति | गङ्गापुत्रभीष्मः परशुरामात् अस्त्रशस्त्रादीन् अधीतवान् | द्रोणः सूर्यपुत्रकर्णः चापि तस्यैव छात्रौ | परशुरामस्य कर्णं प्रति शापः महाभारतयुद्धे कर्णस्य मरणकारणमभवत् |

भगवतः परशुरामस्य स्फूर्तिदायकचरित्रं शान्तिप्रियजनाः अपि दुष्टजननिवारणाय औदासीन्यरहिताः यथायोग्यप्रवृत्तिं दर्शयेयुः इति सन्देशं कथयति |

|| रामभृगूद्वहसूर्जितदीप्ते क्षत्रकुलान्तकशम्भुवरेण्य ||
(श्रीमन्मध्वाचार्यविरचितद्वादशस्तोत्रम्)

Monday, April 24, 2017

पदबन्धमाला - १


 



1
2
3


45
6








7








पङ्क्तयः(Across)
स्तम्भाः(Down)
1अश्वः स्त्रियाम्
2पराशरपुत्रः
4भयङ्करः
3वचनम्
6नृपः
5धूलिः
7वस्तुक्रयणशाला


Tuesday, April 4, 2017

संक्षिप्तरामायणकथा

धर्मस्य परिरक्षणाय श्रीरामः भूलोके अवतारं कृतवान् | कौसल्यादशरथयोः पुत्रः सः अयोध्यानगरस्य प्रजाभ्यः आनन्ददायकः | रामस्य शोर्येण सुप्रीतः जनकराजः तस्मै स्वकन्यां सीतां विवाहे दत्तवान् |

पितृवचनपरिपालनाय रामः भ्रात्रा लक्ष्मणेन तथा पत्न्या सीतया सह अरण्यं गतवान् | अरण्ये शूर्पणखानामका राक्षसी सीतायै असूयन्ती लक्ष्मणेन विरूपिता | रामः तस्याः भ्रातृभ्यां खरदूषणाभ्यां मृत्युदण्डं प्रदत्तवान् | एतां वार्तां श्रुत्वा शूर्पणखायाः भ्राता रावणः रामाय क्रुध्यन् सीतायाः अपहरणं कृतवान् |

सीतां अन्विष्यन्तौ रामलक्ष्मणौ हनुमता सुग्रीवेण च सह किष्किन्धादेशे मिलितवन्तौ | सुग्रीवाय तस्य अग्रजः वाली द्रुह्यन् राज्यापहरणं भार्यापहरणं च कृतवान् | रामः वालिनं मारयित्वा सुग्रीवाय राज्यं दापितवान् |

श्रीरामाय नमः इति वदन् हनुमान् महासमुद्रं लङ्घितवान् | रावणनगरीलङ्कायां सीतादेव्यै रामाङ्गुलीयकम् अर्पितवान् | युद्धाय आगतान् राक्षसगणं निवारयित्वा लङ्कानगरीं अग्नये समर्पितवान् | वायुपुत्रहनुमतः भक्तिः रामाय रोचते |

रामः वानरसैन्येन सह लङ्कां गत्वा रावणं युद्धाय प्रचोदितवान् | शरणागताय रावणभ्रात्रे विभीषणाय अभयं दत्तवान् | घोरयुद्धे रावणं हत्वा सीतया सह पुनः अयोध्यानगरं प्राप्तवान् | तत्र बहुकालपर्यन्तं जनेभ्यः स्पृहयन् सः राज्यभारं कृतवान् |

Tuesday, March 28, 2017

कमलाविमलयोः युगादिदिनोत्सवः (Yugadi)

(कर्मणि लोट् लङ् तथा विधिलिङ् वाक्यानि)

विमला - अयि भगिनि प्रातः समयः जातः | उत्थीयताम् |
कमला - (शयने एव जृम्भन्ती) किमर्थं मम स्वप्नभङ्गः क्रियते विमले |
विमला - न ज्ञायते वा | अद्य युगादिपर्वदिनम् |
कमला - अचिरात्पूर्वमेव होलिकोत्सवेन अभूयत | पुनरिदमुत्सवदिनेन आगम्यत |
विमला - स्वप्नप्रिये शीघ्रं नेत्रोन्मीलितया भूयताम् | पित्रा आवाम् आहूयावहै | प्रातःकार्याणि समाप्य आगम्यताम् |
कमला - अस्तु चारुमति | किमर्थम् आचर्यते उत्सवोऽयम् इति कथ्येय |
विमला - नूतनवत्सरोऽयं हेमलम्बनाम्ना कीर्त्यते | चैत्रमासारम्भोऽपि |
कमला - को विशेषः |
विमला - अद्य सर्वैः तैलादिभिः स्नायेत | गृहाङ्गणं स्वच्छीकृत्वा रङ्गवल्ली लिख्येत | पित्रा ह्यः नूतनवस्त्राणि अक्रीयन्त |
कमला - नूतनपादत्राणान्यपि |
विमला - आम् | तानि धार्येरन्  | तदनन्तरं देवाः पुष्पैः अर्च्येरन् | सांवत्सरिकपञ्चाङ्गमपि श्रूयेत |
कमला - सुगन्धः कः महानसतः |
विमला - मात्रा पायसं मधुरभक्ष्याणि च अपच्यन्त | मह्यं पायसं रोचते |
कमला - मह्यं तु सर्वैः मधुरभक्ष्यैः रुच्यते | तानि खाद्येरन् |
विमला - अपि च शाला न गम्यते | विरामदिनमिदम् |
कमला - अहो | तदर्थमेव मित्रैः त्वम् उत्सवप्रिया इति उद्येथाः |
विमला - अलं जल्पनेन | इदानीम् आदिनं मुद्येत |

Saturday, March 11, 2017

बालकमलायाः होलिकोत्सवः

लघुरूपकम्
कमला - (उषःकाले गृहात् बहिः कोलाहलं श्रुत्वा भग्ननिद्रा) अये भगिनि विमले कोऽयं जनकोलाहलः |
विमला - भामिनि अनुजे उत्तिष्ठ शयनात् | दृश्यतां तावत् जनसम्मर्दः |
कमला - (शयने एव जृम्भन्ती) अस्मिन् विशालभारते अस्मदीयगेहपार्श्वे एव कुतः महाकोलाहलः इदानीम् |
विमला - कमले होलिकोत्सवस्य कोलाहल एषः |
कमला - अहो होलिकोत्सवः अद्य | स्वप्नलोकाश्रिताहं विस्मृतवती दिनगणनाम् |
विमला - स्मारयामि अत्रभवति | फल्गुनमासस्य पौर्णिमादिनमिदम् | न केवलमस्माकं गृहं परितः परन्तु भारते प्रायः सर्वत्र ईदृशः कोलाहलो वर्तते अद्य | आबालवृद्धाः आनन्देन आचरन्ति उत्सवमिमम् |
कमला - को विशेषः |
विमला - वर्णरञ्जित उत्सवोऽयम् | नीलहरित्पीतपाटलरक्तादिवर्णकजलं सेचकेषु पूरयित्वा परस्परं सेसिच्यमाणाः जनाः खेलन्ति | नानावर्णात्मकचूर्णमपि विकिरन्तः मोदन्ते | तद्दिने काष्ठादीनि एकत्र सङ्गृह्य ज्वालयन्तः नमस्कुर्वन्ति |
कमला - किमिति |
विमला - होलिकादहनं कामदहनं चेति प्रसिद्धमेतत् तमोगुणनिवारणद्योतकम् |
कमला - का होलिका किं दहनम् |
विमला - शृणु वत्से कथामेषाम् | दानवेन्द्रः हिरण्यकशिपुः स्वसुतं हरिभक्तं बालकं प्रह्लादं दिधक्षन् स्वभगिन्या होलिकया सह अग्निप्रवेशं कारयामास | भगवदनुग्रहात् प्रह्लादः रक्षितः | दुष्टमना होलिका दग्धा |
कमला - सरसा कथा | कः कामः किं दहनम् |
विमला - प्रिये शृणु कथामन्याम् | यदा देवी पार्वती परिणयेच्छया भगवति शङ्करे ध्यानमनस्का तदा तस्याः साहाय्यार्थं कामदेवमन्मथः शङ्करं पुष्पबाणेन प्रजहार | मन्मथः कुपितेन त्रिनेत्रेण भस्मीभूतः |
कमला - अस्तु चारुमति | अलं पुराणकथनेन | अधुना आवामपि मित्रैः सह बहिः खेलावः | सर्वे रङ्गलेपिता भवेम |
============

Tuesday, February 28, 2017

Revival of Sanskrit - A Long Way to Go

In recent times, there have been tremendous efforts to revive Sanskrit both as a spoken language and as a language in vogue. Not to mention many educational establishments around the globe, but there are numerous groups, individuals who have taken up this effort as their lifelong mission. This is a very positive development and extremely laudable. Sanskrit is finding its place in the mainstream media, is becoming the subject of discussions and debates, more articles and books are being published.

In this great movement, there have been some voices to upgrade the language, revise its structure, to keep it current with the changing times. This stems from the fact that some of the Sanskrit phrases used by people now have no grammatical basis. For example: मां स्मारय (should be मया स्मारय), सर्वेषां नमः (should be सर्वेभ्यः नमः), हरि ॐ (should be हरिः ॐ) etc. Some be-modern enthusiast grammarians argue that everyone now-a-days uses such phrases. So, there needs to be a way in the grammar books to justify these kind of usages, or the grammar books need to be updated to include such usages, especially when the use of Sanskrit has increased. After all प्रयोगशरणाः वैयाकरणाः. Grammarians go as per the usage, they do not make up or invent their own rules. The language comes first, the grammar rules go according the usage. That is why there are Panini sutras defining the general rules of usage and also the exceptions to those general rules. And then there are “vaartikas” written by different people after Panini to include some corrections or more usage styles. Fair enough.

However, in this zeal of revival, we should be knowing where we stand and what we are doing. With all due respects to the grammarians and the people who are doing wonderful work of keeping this language alive and helping to spread it. When we say the use of Sanskrit is on the rise and lot of people are taking up Sanskrit, what does that mean? Yes, there is no doubt that the awareness of Sanskrit is on the rise in the last few years. Thousands of people may be attending some classes, seminars or camps conducted all over the world to know about the language. But this hardly qualifies as to count them as Sanskrit-speaking people. The Wikipedia page on Sanskrit mentions about 14,000 Indians with Sanskrit as their first language in the year 2001. Even if there is a ten fold increase in this number by this time, it is still a minuscule to say that the language has a critical mass. And currently, nobody in the world including the grammarians have their native tongue as Sanskrit (well, except maybe a handful in some very orthodoxical institutions). Most of the times, the knowledge of the grammarians appears to be confined to the rules and examples given in the classic treatises on grammar and many times hits the dead end in analyzing and applying various sutras. And people who are learning the language are trying to get a grip on the basics. It is obvious that their usage of Sanskrit is heavily influenced by grammatical constructs and their usages in their native languages.

In these situations, it would be very imprudent to start accepting the incorrect usages of the current times as valid. At the times of प्रयोगशरणाः वैयाकरणाः, entire mass of people across huge areas in and around India supposedly had everyday use of Sanskrit. People who could authenticate the शिष्टप्रयोग (use of words by knowledgeable people) and accordingly frame and re-frame the grammar rules were actually sages or equivalent to sages (ऋषि or ऋषिसदृशाः). Unfortunately, with the decline of Sanskrit for generations, that ability is currently lost. The good news is that with the efforts of thousands of selfless people, the language is growing despite many challenges. That is a tremendous achievement. But we are many generations away to get to the stage where the current grammatical structures can be played with and altered. Until then, the foundations of Sanskrit grammar are very profound to take on any usage needs in the modern times. It would be of great help if the enthusiast grammarians and academicians can guide the learners to understand and practice the correct usage. The responsibility of making an effort to learn Sanskrit in a correct way and passing it to the next generation lies with all of us.

Sunday, February 26, 2017

अकबरः तथा बीरबलः कथा (देवः किमर्थम् अवतरति)


आसीत् अकबरः इति प्रसिद्धः राजा | तस्य आस्थानकः चतुरः बीरबलः | एकदा राजा बीरबलं पृच्छति | देवः सर्वत्र अस्ति इति भवान् वदति | सः देवः भक्तान् रक्षितुं भूतलं किमर्थम् आगच्छति | देवं परितः बहवः सेवकाः सन्ति | तान् सेवकान् किं न प्रेषयति इति | बीरबलः किमपि न भणति | कानिचन दिनानि अतीतानि | एकदा प्रातः राजा अकबरः बीरबलेन सह उद्यानं गच्छति | तम् उभयतः अङ्गरक्षकाः अपि सन्ति | राजा अन्यैः जनैः साकं जलाशयं प्राप्नोति | जलाशयस्य समीपे अकबरस्य पुत्रः कन्दुकेन खेलति | पुत्रः जलाशये पतति | अकबरः पुत्रं रक्षितुं स्वयं जले निपतति | रक्षितं राजपुत्रं दृष्ट्वा बीरबलः वदति | हे महाराज एतदेव देवस्य अवतरणस्य कारणम् | भवान् पुत्ररक्षणं सेवकैः न कारयति किन्तु स्वयमेव करोति | तथैव देवः अपि स्वभक्तान् त्रातुं स्वयमेव अवतरति | तत् वचनं श्रुत्वा राजा अकबरः प्रसन्नः बीरबलं पारितोषकेण संमानयति |

Thursday, February 23, 2017

Song on Shiva - कैलासवास गौरीश ईश



शङ्करस्तुतिगीतम्
विजयदासविरचितकन्नडभक्तिगीतस्य संस्कृतानुवादः
कैलासवास गौरीश ईश |
तैलधारातुल्यमतिं देहि हरिचरणे शम्भो ||
लोकेस्मिन् अहोरात्रं चानुजाग्रणी भूत्वा
सर्वत्र भ्रमितोऽहं हे महादेव |
अहिभूषण मे त्वम् अवगुणान् नावलोक्य
धर्मविहिते सुपथि देहि वैष्णवभक्तिं शम्भो || १ ||
पापपुण्यानां न मनश्च कारणमस्ति
अनलाक्ष ननु तव विना प्रेरणाम् |
धनुजगतमदहारि भूरि ते प्रणमामि
नमय मे शिरः सुजनचरणकमले शम्भो || २ ||
भागीरथीधर मे भवभीतिं परिहृत्य
परिपालय मां त्वं सततं हि शर्वदेव |
भागवतजनप्रिय विजयविट्ठलस्याङ्घ्र्यां
सर्वात्मना भक्त्या सेवाभाग्यं मे देहि || ३ ||

Thursday, February 9, 2017

Why learn Sanskrit?

There are already an umpteen number of articles on the Internet on this subject: Why learn Sanskrit language? Many of them assure that Sanskrit is not a dead language and also is easily palatable by various sections in the Indian society not withstanding their political, regional, religional differences. Some of them state that since most of the Indian languages are heavily influenced by Sanskrit, it would be easy for adults and children in India to learn Sanskrit. And also the articles about research and study by NASA. They are all good and strong arguments.

But from a pure linguistic perspective, here is the summary of the reasons I have come across:
  1. Rich language:
    Arguably, Sanskrit has the richest and the most beautiful literary compositions. The only other languages coming close to it in this aspect are Greek, Latin and perhaps the old Persian. All these languages appear to have originated from a common ancestor (language).
  2. Impeccable structure:
    Sanskrit language is phonetic (based on sounds) and has very well-defined structure to its grammar and etymology. For this reason, it is easy for anyone, including the non-Indians, to study the language by understanding its rules. The structure also makes it fit for the logical algorithms to decipher and derive different word forms.
  3. Universal:
    Though it is the oldest language, infinite and new words can be formed using its structure. This makes it practically usable and relevant forever, for any place and any time, without depending on other languages. (See: The Tale of a Car)
  4. Pronunciation:
    Sanskrit is based on sounds and expects clear pronunciation of words to convey the right meaning. Practicing to correctly pronounce different letters and words brings about improvements in one's abilities to differentiate the nuances in vocal sounds.
  5. Brain activation using Devanagari script:
    Devanagari script is less prone to errors as it is phonetic, has very little punctuation marks (see uttiSTha bhArata blog), no differentiation between upper case and lower case. But, additionally it is good for our brains. How? Consonants are written in left-to-right order and the vowels mixed with them are either written to the left, top, bottom or right. But while speaking, those vowels always follow consonants. Studies suggest that this needs bilateral activation-participation from both left and right hemispheres of the brain-for reading phrases in Devanagari.

    I would like to add another important one:
  6. Holistic approach while speaking:
    Because of Sanskrit's unique constructs and ability to join sounds and words in various combinations, it is up to the speaker (or author) to make use of these constructs in his/her own way and capacity to bring about the communication with the audience. Also, the coherence needed for verb usage, adjective/nouns (विशेषण/विशेष्य) forces one to think before uttering a sentence. This needs quick coordination within the brain to assemble the proper words in their proper forms. For a new learner, this may take some time to get used to this style. But, as with any fine arts (and science), with little practice, it becomes truly enjoyable and highly satisfying experience while one's brain stops thinking by words, but starts thinking in terms of overall meaning of the message to be conveyed. Perhaps this is similar concept to the alien script in the recent movie Arrival.
References:
The Analyst Blog, Sanskrit@James UK School