Tuesday, March 28, 2017

कमलाविमलयोः युगादिदिनोत्सवः (Yugadi)

(कर्मणि लोट् लङ् तथा विधिलिङ् वाक्यानि)

विमला - अयि भगिनि प्रातः समयः जातः | उत्थीयताम् |
कमला - (शयने एव जृम्भन्ती) किमर्थं मम स्वप्नभङ्गः क्रियते विमले |
विमला - न ज्ञायते वा | अद्य युगादिपर्वदिनम् |
कमला - अचिरात्पूर्वमेव होलिकोत्सवेन अभूयत | पुनरिदमुत्सवदिनेन आगम्यत |
विमला - स्वप्नप्रिये शीघ्रं नेत्रोन्मीलितया भूयताम् | पित्रा आवाम् आहूयावहै | प्रातःकार्याणि समाप्य आगम्यताम् |
कमला - अस्तु चारुमति | किमर्थम् आचर्यते उत्सवोऽयम् इति कथ्येय |
विमला - नूतनवत्सरोऽयं हेमलम्बनाम्ना कीर्त्यते | चैत्रमासारम्भोऽपि |
कमला - को विशेषः |
विमला - अद्य सर्वैः तैलादिभिः स्नायेत | गृहाङ्गणं स्वच्छीकृत्वा रङ्गवल्ली लिख्येत | पित्रा ह्यः नूतनवस्त्राणि अक्रीयन्त |
कमला - नूतनपादत्राणान्यपि |
विमला - आम् | तानि धार्येरन्  | तदनन्तरं देवाः पुष्पैः अर्च्येरन् | सांवत्सरिकपञ्चाङ्गमपि श्रूयेत |
कमला - सुगन्धः कः महानसतः |
विमला - मात्रा पायसं मधुरभक्ष्याणि च अपच्यन्त | मह्यं पायसं रोचते |
कमला - मह्यं तु सर्वैः मधुरभक्ष्यैः रुच्यते | तानि खाद्येरन् |
विमला - अपि च शाला न गम्यते | विरामदिनमिदम् |
कमला - अहो | तदर्थमेव मित्रैः त्वम् उत्सवप्रिया इति उद्येथाः |
विमला - अलं जल्पनेन | इदानीम् आदिनं मुद्येत |

No comments:

Post a Comment