Tuesday, December 20, 2016

The Tale of a Car

The Tale of a Car
Why We Should Keep the Sanctity of Sanskrit Language

Yes, Sanskrit is the most ancient language. It is artistically beautiful, malleable as one desires, for everyone including our seers, poets, writers, researchers and experts in each and every field we can imagine, and importantly for common man. At the same time, Sanskrit is very scientifically structured as a language, almost giving the impression that it is an "engineered" or "designed" language. After all "Sanskrit" itself means "processed". This aspect also makes it the favorite subject for grammarians, etymologists and linguistic experts.

The origin of the language is unknown, or anybody's guess. The most ancient scripts in Sanskrit, the Vedas, have a very wide range of guesstimate on their age - 1700 BC, 1300 BC, 1500 BC, 2000 BC, 7000 BC, 75000 BC... And some say they are eternal. In any case, these guesses are for the age of Vedas, not the language. The Vedas themselves are in completely mature linguistic form with poetic meters and usages. That means the age or origin of Sanskrit language is even harder to guess.

Over the period, the usage of Sanskrit declined and the mankind lost an unimaginable number of invaluable literary works forever. But for a long time, probably until the British arrived in India, Sanskrit remained as the link-language between various geographies in that country. It is likely that during this time, Sanskrit was started to be associated with certain communities in the contemporary social structure and being seen just as a vehicle to study the scriptures and the Vedas. With all that decline and negligence, even the amount of currently available literary works in Sanskrit is very huge.

Given this, one would start wondering how relevant Sanskrit is in today's world. Though it has a rich history, can it be revived as a language in the modern times? Is it capable of being used as an everyday-language? Every populace in the world naturally will support and promote its own language. Some of the scholars around the world may be interested to study Sanskrit for academic and research purposes. But in its home country, where most of the regional languages are based on Sanskrit, not a single population in India owns the language and nurtures it. Whose language is it anyway today? Can we imagine it to be the link-language again, at least among the Indians? And why should we care?

Here lies the strength of Sanskrit as a language - its ability to survive and thrive in these times, and forever in future - because of its sound scientific structure. The language is based on a unique concept called dhatus (धातु). Dhatus are not words. They are properties of objects, entities or things, but not objects themselves. Dhatus are abstraction of objects. And the words are derived from dhatus. Dhatus cannot be used directly in the language, but only the words derived from dhatus can be used. Anyone in the computer world today would understand and appreciate this concept. Dhatus are like classes and the words derived from dhatus are like objects (in the computer OOPS parlance). This arrangement makes the language very flexible, making it possible to generate infinite number of words - for everything that was imagined before and everything in the world that might be conceived in future.

For example: One of the words for bird is खगः which is derived from ख (sky) and ग (going) (खे गच्छति). Now, this खगः can be literally (and has been) used to represent not only a bird, but any object that goes in the sky - it could be an airplane, sun, a planet, a satellite etc. The actual meaning can be known only by the context.

This approach makes the language self-sustaining forever. As new objects are invented, other languages have to make up a word or borrow it from other languages, and add it to their dictionary. And as the objects go out of fashion, they need to be removed from their dictionaries. But not in Sanskrit. Based on the usage or purpose of an object, a new word can be synthesized mainly with the help of dhatus and combining multiple words into one. In recent times, using the same logic, there have been considerable and appreciable efforts to coin new words to represent the objects that did not exist before.

For example: पत्रभारः (paperweight), मृदुमुद्रा (rubber stamp), अङ्कनी (pencil), बाष्पस्थाली (steam cooker), शीतकम् (fridge), मिश्रकम् (mixer) etc.

However, in some cases, the foreign words sneak in. Case in point: Many books show a bicycle as द्विचक्रिका (two wheeler), a bus as लोकयानम् (people carrier). But a train goes as रेल्-यानम् and a car remains as कार्-यानम्. In many gatherings, these words have been questioned and challenged by the audience. But mostly they go unanswered or get a reply like "this kind of usage is there among people". Really? While it makes sense to use the proper and people nouns like Google, Facebook etc. "as is", for vehicle types and like there should not be dearth of संस्कृत words. While we are ready to use बाष्पस्थाली, why not use लोहपथयानम् or लोहपथी or लोहपथगा for a train? And शकटः, शकटी, शकटिका, यन्त्रयानम् for a car? There is no need to dilute this language for the sake of convenience. Sanskrit deserves the respect and demands from us to keep its sanctity.

Monday, December 12, 2016

पवमान पवमान (Pavamana Pavamana Song)

पवमान पवमान
(Translation of Kannada Song on Hanuman)
मूलम् - विजयदासवरेण्येन लिखितम्
पवमान पवमान जगतः प्राण संकर्षण भवभयारण्यदहन पवन |
श्रवणेत्यादिनवविधभक्तीस्त्वरया प्रयच्छ कविजनप्रिय || ० ||
हेमकौपीन उपवीतधरित मारुत कामादिवर्गरहित |
व्योमादिसर्वव्यापृत सततनिर्भीत रामचन्द्रस्य निजदूत ||
यामयामतः तव पूजार्थं काङ्क्षति मे मनः भक्तिभावतः |
मम चित्ते सुखस्तोमदो भव त्वं पामरमतिः तव शरणोऽहम् || १ ||
वज्रशरीर गम्भीर मुकुटधर दुर्जनवनकुठार |
निर्जरमणिदयापार वार उदार सज्जनस्याघपरिहार ||
अनुजार्जुनध्वजपटे त्वं स्थित्वा अकरोर्भीकरगर्जननादम् |
सर्वदा त्वत्पदधूलिमार्जनं भवभयहरणं श्रीपतिस्मरणम् || २ ||
प्राण अपान उदान व्यान समान आनन्दभारतीरमण |
त्वं हि शर्वादिगीर्वाणादीनां ज्ञानधनदायकवरेण्य ||
सायंदिनकृतमानसादिकर्म अर्पणमस्तु तव पदकमले |
प्राणनाथश्रीविजयविट्ठलं दर्शय मे त्वं भानुप्रकाश || ३ ||

Friday, November 4, 2016

एमी मलिन्स (Aimee Mullins) कथा

एमी मलिन्स (Aimee Mullins) कथा
एमी मलिन्स अमेरिकादेशस्य एका प्रसिद्धा स्पर्धालुः, अभिनेत्री तथा नव्यतादर्शिनी (fashion model) वर्तते | क्रि.श. १९७६ मध्ये संजाता सा एकवर्षीयशैशवे एव कस्माच्चित् दोषकारणात् द्वावपि जानुभ्यामधोः पादौ वैद्यैः शरीरात् विभक्तौ | तथापि एमी बाल्यावस्थामेव क्रीडादिषु अभ्यासमारभत | विद्यालये मृदुकन्दुकक्रीडायां (softball) हिमविसर्पणक्रियायां (skiing) निपुणा आसीत् सा | विश्वविद्यालयतः पेन्टगान् संस्थायां छात्रवृत्तिं कृतवती | ११९६ शके एमी विकल्प-ओलिम्पिक्सक्रीडामहोत्सवे धावनस्पर्धायां तथा दीर्घकूर्दनस्पर्धायां स्पर्धालुः अभवत् |

प्रश्नः उद्भवति | पादविहीना एमी एतत् सर्वं धावनादिकार्यं कर्तुं कथं समर्था अभवत् ?
असाधारणां इच्छाशक्तिं प्रदर्शयन्ती सा मानवनिर्मितौ पादौ धारयित्वा एतत् सर्वं अभूतपूर्वं कार्यं कृतवती | एमी स्पर्धालोके बहून् सम्मानान् प्राप्तवती | नटनप्रिया सा कतिपयचलनचित्रेषु अपि अभिनयं कृतवती | अन्यच्च सा नव्यवस्त्रप्रदर्शनजगति प्रख्याता अस्ति | अत्युत्तमभाषिका सा देशेष्वनेकेषु स्फूर्तिदान् भाषणान् ददाति | तस्याः समीपे अनेके कृत्रिमपादयुगलाः सन्ति | विभिन्नशैलियुक्तान् नाना औन्नत्यात्मिकान् तान् पादयुगलान् उपयुज्य एमी मेलनादिषु रंरम्यते |

पुरुषे वा स्त्रियां प्रयत्नशीले सति किमशक्यं जगति ?

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं |
दुष्करं सुकरं भवति प्रयत्नः श्रेयकारकः ||


Sunday, October 30, 2016

भूरिधन्या लक्ष्मीरेषा (Enu Dhanyalo Lakumi)

भूरिधन्या लक्ष्मीरेषा

(मूलम् - Enu Dhanyalo Lakumi
Kannada Song on Goddess Lakshmi
पुरन्दरदासवरेण्येन लिखितम्)

भूरिधन्या लक्ष्मीरेषा भूरिमान्या सा |
सानुरागभावतया श्रीहरिं सेवते मा || ० ||
छत्रचामरव्यजनपर्यङ्कपात्ररूपे एव स्थित्वा |
चित्रचरितहरिपदस्य नित्यसेवां सा करोति || १ ||
कोटिकोटिभृत्ये सति हाटकाम्बरस्य सेवा |
कृत्वानन्यतया पूर्णलोकनेनान्दति सा || २ ||
सर्वत्रसुव्याप्तपरं सर्वदोषरहितदेवम् |
सर्ववन्द्यमानपुरन्दरविट्ठलं च सेवते सा || ३ ||

Saturday, October 29, 2016

नरकासुरवधम् (Narakasura Vadham)

नरकासुरवधम्
(श्रीमद्भागवतपुराणाधारिता कथा)

श्रीवराहभूदेव्योः सञ्जातः भौमः द्वापरयुगे प्राग्ज्योतिषपुरं परिपालयति स्म | नरक इति नाम्नापि सः प्रसिद्धः | दैवतवरबाहुल्यबलादतिदर्पयुक्तः राजा भौमः अनेकान् नृपसमूहान्विजित्य यज्ञादिव्याजेन बहुसङ्ख्याकाः राजकन्याः कारागृहे चिक्षेप | न केवलं भूमौ किन्तु सुरपुर्यामपि स्वशासनमस्थापयत | दुर्मतिस्स देवमातुरदित्याः सुवर्णकर्णकुण्डलौ बलादपहृत्य स्वमात्रे भूदेव्यावददात् | हताशो देवेन्द्रः द्वारकेशश्रीकृष्णस्य शरणमगच्छत् | आश्रितजनबन्धुः वासुदेवः धर्मरक्षणहेतुः स्वपत्न्या सत्यभामया सह पक्षिराजवैनतेयमारुह्य प्राग्ज्योतिषपुरं जगाम |

भौमनगरस्तु प्राकारानेकैः परिवृतः आयुधविषेशनिपुणचमूभिरारक्षितः सुदुर्गमः रारज्यते स्म | गरुडवाहनः शार्ङ्गधरः तन्नगरमासाद्य खेचर एव इषुवर्षणमारभत | नरकसेना शूलपरिघाद्यायुधैर्हरिं प्रतिघातयतमाना महतीं पीडामवाप | तद्दृष्ट्वा नरकसेनाप्रमुखः मुरनामकदैत्यः बहुपराक्रमेण मुरारिणा सह युध्यन् यमसदनमगच्छत् | पञ्चमुरपुत्राऽप्यतिक्रुद्धा विचित्रैरायुधैर्युध्यमाना गरुत्मता निहताः पञ्चत्वमवाप्नुवन् | हतेषु सेनाप्रमुखेषु संतप्तः नरकोऽवशिष्टसैन्यैस्सह सर्वशक्त्या केशवस्योपर्याक्रमणञ्चकार | पश्यत्यां प्रियभामायां चक्र्यतिलीलया चक्रेण क्रकचमिव नरकशिरः न्यकृन्तत् |

ततः श्रीहरिर्जायया सह भौमभवनं प्राप्य सर्वैर्विधिवत्पूजितवान् | भूदेव्या प्रार्थितः मधुसूदनः भौमतनयं भगदत्तमभयं प्रददौ | षोडशसहस्राधिकाः राजकन्याः कारागृहात् मोचयित्वा तासामाशयानुसारेणात्मना सह वरणार्थमश्वकरिभिस्साकं ताः द्वारकामगमयत् | भूदेव्याः स्वर्णकुण्डलौ स्वीकृत्य ताविन्द्रमातां प्रदातुमुपेन्द्रः खगारूढः निजभामया सह स्वर्धानीममरावतीं प्रति प्रययौ |

Sunday, October 16, 2016

स्फूर्तिदायिनी कथा - क्यारलि टकाक्स (Karoly Takacs)

स्फूर्तिदायिनी कथा - क्यारलि टकाक्स

Karoly_Takacs_at_Melbourne.jpg

क्यारलि टकाकस् नामक महाशयः हन्गरिदेशे १९१० क्रिस्ताब्दे संजातः | सः हन्गरिदेशस्य भूसेनायां कार्यं करोति स्म | सः गोलिकास्त्रप्रयोगे(*) निपुणः अपि आसीत् | तस्य ओलिम्पिक्सखेलनेषु भागं वोढुं महती आशा आसीत् | परन्तु हन्गरिसेनायाः नियमानुसारेण १९३६ वत्सरस्य बर्लिन्-नगरस्थं ओलिम्पिक्सखेलनं गन्तुम् अशक्यमभवत् | क्यारलिमहाशयः १९४० टोक्योनगरे संभूयमानं ओलिम्पिक्सखेलनं कृते अभ्यासं कर्तुं आरभत |

अहो तस्य दुर्भाग्यम् ! १९३८ वत्सरे एकस्मिन् सेनाप्रशिक्षणशिबिरे स्फोटनदुर्घटनाकारणात् तस्य दक्षिणबाहुः उपहतः निष्क्रियः अभवत् | क्यारलिः धीरः स्थिरचित्तः रहसि स्थले वामबाहुना एव गोलिकास्त्राभ्यासं अकरोत् | १९३९ वत्सरे हन्गरिदेशस्य राष्ट्रीयगोलकास्त्रस्पर्धायां प्रथमस्थानं प्राप्तवानपि | तद्दृष्ट्वा सहस्पर्धालवः सर्वे जनाश्च परमविस्मिता अभवन् | तदनन्तरं १९४० टोक्योखेलनस्य प्रतीक्षां कुर्वन् आसीत् |

हा विधिवैचित्र्यम् ! १९४० तथा १९४४ उभे ओलिम्पिक्सखेलने अपि विश्वमहायुद्धकारणतः न संघटिते | ईदृशे दीर्घकाले सामान्यतः अन्यः कोऽपि हताशः भवेत् | न क्यारलिः | एतेषु विश्वस्तरीयस्पर्धासु स्पर्धालूनां आयुरपि महत्वपूर्णं भवति | तथापि ३८ वर्षीयः क्यारलिः विश्वे विस्मिते १९४८ वत्सरे लङ्डन्-नगरभूते ओलिम्पिक्सखेलने गोलिकास्त्रस्पर्धायां सुवर्णपदकं प्राप्य इतिहासम् अरचयत | बहुकालतः अभ्यासानन्तरं मनोभिलाषाम् अवाप्य सामान्यजनः श्रान्तः विरामं कुर्यात् | न क्यारलिः | १९५२ वत्सरे हेल्सिन्की-नगरभूते ओलिम्पिक्सखेलने सः पुनः सुवर्णपदकं प्राप्तवान् | तदनन्तरमपि क्यारलिः बहवः गोलिकास्त्रस्पर्धासु अनेकपदकान् जितवान् | गोलिकास्त्रविषये बहवः छात्रेभ्यः प्रशिक्षणमपि दत्तवान् |

मानवः प्रतिकूलस्थितिषु अपि यदि दृढसंकल्पः भवेत् तर्हि किमपि साधितुं शक्नोति इति एषा निजा कथा प्रतिपादयति | क्यारलिमहाशयस्य कथा लोके बहु स्फूर्तिदायिनी अस्ति |

* गोलिकास्त्र = pistol or gun

Tuesday, October 11, 2016

एकश्लोकरामायणम् - Ramayana in one shloka


आदौ श्रीरामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् |
वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननं एतद्धि रामायणम् ||
अन्वयः
आदौ श्रीरामतपोवनादिगमनं काञ्चनं मृगं हत्वा वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणं वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं पश्चात् रावणकुम्भकर्णहननं एतत् हि रामायणम् |
अर्थः
आदौ = पूर्वम् (First)
श्रीरामतपोवनादिगमनं = सीतारामलक्ष्मणानां वनगमनं तथा वनेषु चरणम् (Sita, Rama and Laxmana’s going to the forest)
हत्वा = व्यापाद्य (हननं कृत्वा) (after killing)
काञ्चनं = सुवर्णमयं (golden)
मृगं = हरिणम् (deer)
वैदेहीहरणं = रावणेन सीतायाः अपहरणम् (Sita’s abduction)
जटायुमरणं = रावणहस्ते जटायुनामकखगस्य मरणं (Killing of Jatayu)
सुग्रीवसंभाषणं = रामसुग्रीवयोः मिलनं तथा परस्परसहायविषये चर्चा (Talks with Sugriva)
वालीनिग्रहणं = रामेण वालीराजस्य हननम् (Vali’s killing)
समुद्रतरणं = हनुमता समुद्रलङ्घनम् (Crossing of the sea)
लङ्कापुरीदाहनं = पुच्छे अग्निना प्रज्वलितेन हनुमता लङ्कानगरस्य भस्मीकरणम् (Burning down the city of Lanka)
पश्चात् = नन्तरम् (thereafter)
रावणकुम्भकर्णहननं = रामेण कुम्भकर्णस्य तथा रावणस्य वधम् (Killing of Kumbhakarna and Ravana)
एतत् हि = इदम् एव (This is)
रामायणम् = रामायणस्य कथासारः (Ramayana)

Wednesday, October 5, 2016

Bhagyada Laxmi Baramma Song in Sanskrit

Bhagyada Laxmi Baramma
The famous Kannada song written by Purundara Dasa
Original script can be found here. Telugu script can be found here.
संस्कृतानुवादनम्
भगवति लक्ष्मि आगच्छ |
अस्माकं मातः भगवति लक्ष्मि आगच्छ ||

शुभपदगतिनुता परमपवित्रा नूपुरनादकृता अतिशोभिता |
साधुऋतजनपूजासमये तक्रादुत्थितनवनीतम् इव || १ ||

कनकवृष्टिदा श्रीकरहस्ता सिद्धिप्रदात्री वाञ्छितफलदा |
दिनकरकोटीतेजोमयी त्वं जनकनन्दिनी रघुवरप्रीया || २ ||

भक्तानां मनगृहे स्थिरनिलया नित्यमङ्गला नित्यशिवार्था |
ऋजुपथगामिनी साधुजनानां चित्तकाशिका पुत्थलिकासि || ३ ||

भाग्यदायिनी सुरवरवन्द्या वरदहस्तिका अगणितकरुणा |
कुङ्कुमाङ्किता पङ्कजलोचना वेङ्कटरमणे गुरुतमसक्ता || ४ ||

शर्कराघृतमयनदमाधाय भार्गवशुभदिने पूजनसमये |
श्रीवत्साङ्कितहरिपरजनगा जगतः पत्युः प्रियतमराज्ञी || ५ ||
 

Tuesday, September 27, 2016

Kanakadasa Story (शिष्यपरीक्षा)

कनकदासकथा
शिष्यपरीक्षा

षोडशक्रिस्तशताब्दे दक्षिणभारतदेशे व्यासतीर्थः इति महायतिः आसीत् | सः यतिः सकलवेदशास्त्रेषु पारङ्गतः महान्तं गुरुकुलमेकं संचालयति स्म | तस्मिन् प्रसिद्धे गुरुकुले अध्ययनार्थे देशविदेशेभ्यः आगाताः बहवः छात्राः तथा अध्यापनार्थे अनेके पण्डिताः च निवसन्ति स्म |

तद्गुरुकुलम् एकः मेषपालः प्रतिनित्यमागत्य बहु श्रद्धया शास्त्रश्रवणं करोति स्म | कनकः इति तस्य नाम | व्यासतीर्थाय कनकस्य शास्त्रविषये अभिरुचिः रोचते स्म | अन्ये छात्राः तं दृष्ट्वा एषः तु अजमेषादिपालयितुं योग्यः वेदशास्त्रादीन् कथमवगच्छतीति उपहासमकुर्वन् |

व्यासतीर्थः एकदा सर्वान् शिष्यान् आहूय प्रत्येकम् एकं कदलीफलं दत्वा यत्र केनापि न दृश्यते तादृशे स्थले तत्फलं खादितुम् अवदत् | सर्वे अन्तेवासिनः इतस्ततः अटन्तः विजनस्थले फलानि भक्षयित्वा प्रत्यागच्छन् | कनकः फलसहितः एव आगतः | तद्दृष्ट्वा छात्राः एषः कनकः तु अतिमूढः गुरुणोक्तं एतावत् सुलभकार्यमपि न कर्तुं शक्नोति इति अपहासम् अकुर्वन् | गुरुव्यासतीर्थः सर्वान् फलविषये अपृच्छत् | एकः वृक्षस्य उपरि गत्वा फलं खादितमिति अवदत् | अन्यः वने गत्वा खादितमिति | अपरः गृहस्य पृष्ठतः गत्वा इति | गुरुः कनकमपि अपृच्छत् | कनकः बद्धाञ्जलिः अहमपि वनं गृहं कूपीं सर्वत्र अगच्छम् | परन्तु सर्वत्र मया भगवान् दृष्टः | भगवति पश्यति सति कथमहं फलं खादेयमिति कनकः अवदत् | तच्छ्रुत्वा परमप्रीतः व्यासतीर्थः कनकस्य अवज्ञा न कर्तव्या परन्तु तस्य भगवद्भक्तिनिष्ठा सर्वैः अनुकरणीया इति शिष्यगणम् अबोधयत् |

सः कनकः एव कनकदासः इति प्रख्यातः भगवल्लीलापराणि सुबहूनि काव्यानि रचयित्वा जनेषु भक्तिप्रचारमकरोत् |

Wednesday, September 21, 2016

Tenali Ramakrishna Story महापण्डितस्य मातृभाषा

तेनालिरामकृष्णकथा
महापण्डितस्य मातृभाषा

Tenali-Raman-Stories.png

षोडशक्रिस्तशतके दक्षिणभारतदेशे कृष्णदेवराय इति महान् राजा आसीत् | तस्य आस्थाने बहवः कवयः पण्डिताः च आसन् | तेषां रामकृष्णः अति प्रख्यातः | राजा अपि तम् आस्थाने चतुरतमः इति आदरं करोति स्म | रामकृष्णस्य प्रति महाराजस्य गौरवभावं दृष्ट्वा अन्ये पण्डिताः असन्तुष्टाः मत्सरमतयः च आसन् |
एकदा एकः महापण्डितः कृष्णदेवरायस्य आस्थानम् आगतवान् | सः पण्डितः सकलशास्त्रज्ञः बहुभाषाप्रवीणः इति देशविदेशेषु प्रसिद्धः आसीत् | सः महाराजस्य पुरतः आगत्य महादर्पेण अवदत् – हे महाराज, तव राज्ये बहवः पण्डिताः सन्ति इति अहं श्रुतवान् | अनेकासु भाषासु मम प्रावीण्यं अस्ति | यदि तव आस्थाने कोऽपि मया सह भाषणं कृत्वा मम निजमातृभाषाम् उपजानाति तर्हि अहं पराजयं स्वीकरोमि, अन्यथा तव आस्थानकवयः निरर्थकाः इति सिद्धः भवति | महाराजस्य आस्थाने अनेके पण्डितजनाः महापन्डितेन सह भिन्नभिन्नभाषासु संवादम् अकुर्वन् | परन्तु महापण्डितः सर्वासु भाषासु बहु सुललितया तैः जनैः सह संभाषणम् अकरोत् | कोऽपि महापन्डितस्य मातृभाषां ज्ञातुं न शक्तः | सर्वे लज्जया नतमस्तकाः अभवन् | तदा रामकृष्णः तं महापण्डितं अपरस्मिन् दिने पुनः आगन्तुम् उक्तवान् | यदा महापण्डितः रात्रौ भोजनं कृत्वा निद्रावशः अभवत् तदा रामकृष्णः तस्य शय्यागृहे आगत्य पण्डितस्य उदरप्रदेशे लघुसूचिकया पीडनम् अकरोत् | निद्रासमये अन्धकारे सूचिकपीडनेन चकितः पण्डितः झटिति उत्थाय स्वमातृभाषायां शब्दान् उक्त्वा उच्चैः आक्रन्दनम् अकरोत् | अपरेदिने महापण्डितः महाराजस्य आस्थानम् अगच्छत् | तदा चतुरः रामकृष्णः तस्य महापन्डितस्य मातृभाषां सर्वेषां पुरतः उदघोषयत् | तदा महापण्डितः नतमस्तकः पराजयम् अङ्गीकृत्य निर्गतवान् | रामकृष्णस्य चातुर्यं महाराजः तत्रस्थाः अन्ये पण्डिताः अपि बहु श्लाघनम् अकुर्वन् | स एव रामकृष्णः तेनालिरामकृष्णः इति अपि लोकप्रसिद्धः अस्ति |

Saturday, September 17, 2016

Vamana Story Quiz (वामानावतारप्रश्नमाला)

Note: There are total 13 questions. After answering all the questions, click the Submit button at the bottom. And then click the link "View your score". You may have to scroll up to see this link.

Tuesday, September 13, 2016

Vamanavatara Story (वामनावतारः)

वामनावतारकथा
(श्रीमद्भागवतपुराणे अष्टमस्कन्धाधारिता)

vamana1.jpg


वामनावतारः श्रीविष्णुभगवतः प्रसिद्धेषु दशावतरेषु पञ्चमः | प्रह्लादपौत्रः दैत्यराजः बलिः देवगणैः युद्धे पराजितः खिन्नमनस्कः राज्यलक्ष्मीं पुनःप्राप्तुकामः भार्गवब्राह्मणान् समाश्रयत | विनयादिगुणयुक्तेन वैरोचनबलिना बहुप्रकारेणार्चितः दैत्यगुरुभार्गवशुक्रः सुप्रीतः तस्य हितार्थे विश्वजिन्नामकं यज्ञोत्तममायोजयत | तद्यज्ञप्रसादरूपेण बलिः सुवर्णोपेतं महारथं इष्वादिशस्त्रादीन् च प्राप्तवान् | अथ विशेषबलयुक्तः बलिः दैत्यसैन्यसमेतः सुरपुरीममरावतीं पर्यवृणोत् | सागरोपमं साध्वसजं दैत्यानीकं दृष्ट्वा किंकर्तव्यमूढः इन्द्रादिवृन्दारकगणः देवगुरुब्रुहस्पतिमुपगम्य मन्त्रालोचनं चकार | दैत्यादैत्यबलाबलं परामर्शन् बृहस्पतिः सुरान् नगरत्यजनं सूचयामास | तदेव समयोचितं मत्वा नाकिवृन्दः समस्तपरिवारजनैः सह स्वर्गात् लुप्तोऽभवत् | रिक्तां देवधानीमाक्रम्य प्रमुदितः असुरगणः अट्टहासेन ननाद |


अथ श्रीविहीनान् स्वर्भ्रष्टान् स्वपुत्रान् दृष्ट्वा विह्वलहृदया देवमाता अदितिः पतिं कश्यपमुनिं सस्मार | महामुनिकश्यपः तत्रागत्य पत्न्याः दुर्दशां वीक्ष्य दयार्द्रः तां मनोभीष्टप्रदं व्रतश्रेष्ठं पयोव्रतं उपादिशत् | पयोव्रतमनुष्ठमाणायां सुरमातरि श्रीमन्नारायणः पुत्ररूपेण अजायत | उपेन्द्रं वामननाम्नाभिधं तं ब्राह्मणवटुरूपिणं बालं बृहस्पत्यादिद्विजाः छत्रं यज्ञोपवीतं मेखलां दण्डं कौपीनं इत्यादीन् समर्पितवन्तः |



vamana11.jpgदैत्याधिपतिर्बलिः इन्द्रपदवीमिष्यमाणः यज्ञोत्तममश्वमेधं यष्टुमुपाक्रमत् | दण्डकमण्डलोपेतः छत्रधरः वामनः ऋत्विजादिसमलङ्कृतां यज्ञशालां प्राविवेश | ब्रह्मतेजोमयं वटुशरीरं प्रेक्ष्य यज्ञदीक्षितः बलिः अर्घ्यपाद्यादिना समपूजयत | यागसमये अभ्यागतं वामनं राजा बलिः स्वस्य ऐश्वर्यवर्णनं कुर्वन् निस्सङ्कोचेन दानं याचितुं उक्तवान् | राज्ञः आतिथ्येन सुप्रीतः वामनः बलिवंशजानां औदार्यगुणं प्रशंस्य त्रिपादपरिमाणं भूप्रदेशमेव याचितवान् | तच्छ्रुत्वा बलिः बालस्य बालिशबुद्धिरेव इति उपहसन् काञ्चनगजगवाश्वराज्यादीन् याचितुं पुनः उक्तवान् | वामनः मनुष्याणां यदृच्छालाभसन्तुष्टिरेव उत्तमगतिरिति प्रतिपादयन् पदत्रयमेव स्वकृते अलमिति उवाच | बलिः जलकलशमानीय स्वपत्न्या विन्ध्यावल्या सह दानार्थं सिद्धोऽभवत् | तदा दैत्यगुरुशुक्रः एषस्तु वामनरूपेण साक्षाद्विष्णुरेव असुरकुलाहितार्थमागतः इति वदन् दानसङ्कल्पं त्यक्तुं बलिम् आदिदेश | बलिः दृढचित्तः वटुः विष्णुर्वा न वा अहं तु वचनभ्रष्टः कुलकलङ्को न भविष्यामीति अवदत् | कुपितः शुक्रः ब्राह्मणवाचं तिरस्कुर्वन्तं बलिं शीघ्रमेव सकलैश्वर्यविहीनो भव इति शशाप | बलिः विधिपूर्वकं दानसङ्कल्पमकरोत् |

vamana10.jpg


समाप्ते दानविधौ वामनः स्वरूपं प्रवर्धमानः लोकत्रयं व्याप्य तस्थौ | प्रथमपादेन सम्पूर्णभूलोकं द्वितीयपादेन समस्तद्युर्लोकमाक्रान्तं त्रिविक्रमं पश्यन्तः परमाश्चर्यचकिता सुरसिद्धतापसगन्धर्वादिगणाः वेदादिमन्त्रैः भूरिशः देवं तुष्टुवुः | चतुर्मुखब्रह्मणा श्रीहरिपादः प्रक्षालितः | तस्मादुत्पन्ना पवित्रपयोधारा स्वर्गङ्गा त्रिषु लोकेषु प्रावहत् | तदनन्तरं सर्ववन्द्यः वामनः विश्वरूपं विहाय पुनः मानवाकृतिं दधार |



vamana12.jpgमहीं सर्वामपहृतां दृष्ट्वा रुष्टो दैत्यानीकः शूलाद्यायुधसहितः घातुमुद्युक्तः वामनं प्रति अधावत् | तदा विष्णोरनुचराः जयविजयादिप्रभृतयः सत्वरेण दैत्यसैन्यं युद्धे पीडयन्तः रसातलमगमयन् | वामनेच्छानुसारेण विष्णुवाहनः खगोत्तमः गरुडः बलिं वरुणपाशे बबन्ध | वामनः बलिमवदत् पादद्वयेन त्वयार्जिताः सकललोकाः हृताः मया तृतीयपाददानार्थे किमपि नावशिष्टं वचनच्युतोऽसि इति | सत्यसन्धः बलिः नतमस्तकः शिरसि तृतीयपादं स्थापयितुं वामनं प्रार्थयामास | दैत्यराजस्य दैन्यावस्थां अवेक्ष्य पितामहः प्रह्लादः तत्रागत्य वटुवेषं नारायणं स्तोत्रेण सम्पूजितवान् | भक्तवरप्रह्लादस्य प्रार्थनया आह्लादितः वामनः बलिं बन्धेन मुमोच | यदा भक्ताः धनादिकारणात् गर्विष्ठा निजमार्गच्युता भवन्ति तदा तान् समुद्धर्तुमेव तेषां धनाद्यैश्वर्यमपहरामि इति वामनः प्राबोधयत् | दैत्यपतेः स्थैर्येण परमप्रीतः विश्वपतिर्वामनः बलिं परिवारजनैः सह सुतललोके निवसितुं आदिदेश | सावर्णिमन्वन्तरे इन्द्रपदवीमपि तं प्रदत्तवान् |

वामनवामन माणववेषा दैत्यकुलान्तक कारणभूत (मध्वाचार्यकृतं द्वादशस्तोत्रम्)

Sunday, September 11, 2016

Vakratunda Ganesha Prayer


वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

अन्वयः
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ देव मे सर्वकार्येषु सर्वदा निर्विघ्नं कुरु |

शब्दार्थाः
वक्रतुण्ड = वक्रं तुण्डं यस्य अस्ति सः वक्रतुण्डः | तुण्डं इत्युक्ते शुण्डः गजस्य अङ्गविशेषः | हे वक्रतुण्ड |
महाकाय = महान् कायः शरीरः यस्य अस्ति सः महाकायः | हे महाकाय |
कोटिसूर्यसमप्रभ = यस्य प्रभा कान्तिः कोटिसूर्य बहवः सूर्याः सदृशा | हे कोटिसूर्यसमप्रभ |
देव = हे देव |
मे = मम |
सर्वकार्येषु = सर्वेषु कार्येषु |
सर्वदा = नितराम् |
निर्विघ्नं कुरु = बाधान् निवारय |

भावार्थः
हे महाकान्तियुक्त महाकाय गजानन अहं यद्यत् कार्यं करोमि तत् सकलं सुकरं कुरु |

English Meaning:
Hey the one with curved trunk, one with big body, one with splendor of thousand suns, (I pray you to) always make my all works (undertakings, doings) free of troubles.

Monday, September 5, 2016

Ganesha Prayer अगजाननपद्मार्कम्

ganesh.jpg
श्लोकः
अगजाननपद्मार्कं गजाननमहर्निशम् |
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

पदविच्छेदनम्
अगजाननपद्मार्कम् गजाननम् अहर्निशम् अनेकदम् तम् भक्तानाम् एकदन्तम् उपास्महे |

शब्दान्वयः
अगजाननपद्मार्कम् भक्तानाम् अनेकदम् एकदन्तम् गजाननम् तम् अहर्निशम् उपास्महे |

शब्दार्थविवरणम्
न गच्छति अथवा भूमौ सुष्ठु स्थितः इति अगः इत्युक्ते पर्वतः | तस्य पुत्री अगजा इत्युक्ते पार्वती | तस्याः आननं मुखम् अगजानानम् इत्युक्ते पार्वत्याः मुखम् | पद्मं कमलपुष्पम् इव तत् मुखम् इति भावेन अगजाननपद्मम् | अर्कः इत्युक्ते सूर्यः | यथा सूर्ये सति अथवा दिनसमये कमलपुष्पं प्रफुल्लितं भवति तथा पुत्रे उपस्थिते माता हर्षिता भवति इति तु लोके प्रसिद्धः एव | यः पार्वत्याः मुखपद्मकृते सूर्य इव अस्ति सः अगजाननपद्मार्कः | तम् अगजाननपद्मार्कम् |
भक्त्या पूजयमानाः जनाः ते भक्ताः | तेषां भक्तानाम् |
अनेकानि वाञ्छितफलानि ददाति इति अनेकदः | तम् अनेकदम् |
एक एव दन्तः यस्य सः एकदन्तः | तम् एकदन्तम् | दन्तमेकम् उपयुज्य महाभरतादिग्रन्थलेखनं चकार इति एक एव दन्तः शेषः |
गज एव आननं यस्य सः गजाननः | तम् गजाननम् |
अहर्निशम् अह्नि दिने निशायां रात्रौ च | सर्वदा इत्यभिप्रायः |
उपास्महे उपासनां कुर्महे इत्युक्ते भजामहे |

English meaning of words:
अगजाननपद्मार्कम् = the one who is like sun to the lotus face of Goddess Paravati
भक्तानाम् अनेकदम् = the one who is bountiful to his devotees
एकदन्तम् = the single tusked
गजाननम् = one who has elephant face
तम् = him
अहर्निशम् = day and night
उपास्महे = we pray

We always pray Lord Ganesha who is like the sun to the lotus face of his mother Goddess Parvati, and one who has single tusk, and bountifully provides to his devotees.

पदरूपकोष्ठकः
पदम्
नामपदम्/क्रियापदम्/अव्ययम्
प्रातिपदिकम्/धातुः
लिङ्गम्
विभक्तिः-वचनम्/लकारः-पुरुषः
अगजाननपद्मार्कम्
ना
पु
द्वितीया एकवचनम्
गजाननम्
ना
गजानन
पु
द्वितीया एकवचनम्
अहर्निशम्
ना
अहर्निश
द्वितीया एकवचनम्
अनेकदम्
ना
अनेकद
पु
द्वितीया एकवचनम्
तम्
ना
पु
द्वितीया एकवचनम्
भक्तानाम्
ना
भक्त
पु
षष्ठी बहुवचनम्
एकदन्तम्
ना
एकदन्त
पु
द्वितीया एकवचनम्
उपास्महे
क्रि
उप+आस्
-
लट् प्रथमपुरुषः बहुवचनम्

संधिविवरणम्
अगजानन = अगज + आनन (सवर्णदीर्घसन्धिः)
पद्मार्कम् = पद्म + अर्कम् (सवर्णदीर्घसन्धिः)
पद्मार्कम् गजाननम् = पद्मार्कं गजाननम् (अनुस्वारसंधिः)
गजाननम् = गज + आननम् (सवर्णदीर्घसन्धिः)
अहर्निशम् = अहः + निशम् (विसर्गसंधिः)
एकदन्तम् = एकदं + तम् (परसवर्णसन्धिः)
उपास्महे = उप + आस्महे (सवर्णदीर्घसन्धिः)

समासविवरणम्
अगः = न गच्छति (नञ् बहुव्रीहिः)
अगजा = अगात् जाता (उपपदतत्पुरुषः)
अगजाननम् = अगजायाः आननम् (षष्ठीतत्पुरुषः)
अगजाननपद्मम् = अगजाननं पद्ममिव (कर्मधारयः)
अगजाननपद्मार्कः = अगजाननपद्माय अर्कः यः सः (बहुव्रीहिः)
गजाननः = गजस्य आननम् इव आननं यस्य सः (बहुव्रीहिः)
अहर्निशम् = अहः च निशा च (द्वन्द्वः)
अनेकदः = अनेकान् दः (द्वितीयातत्पुरुषः)
एकदन्तः = एकः दन्तः यस्य सः (बहुव्रीहिः)

छन्दोविवरणम्
अनुष्टुप् छन्दः इति स्पष्टम् |
UU_ UU_ _ _ U_UUU_ U_
अगजाननपद्मार्कं गजाननमहर्निशम् |
U_UU U  _ _  _ _ U_ UU _ U_
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

अलङ्कारः
अगजाननपद्मार्कम् इति शब्देन रूपकालङ्कारस्तु विबुध्यते |

रसः
विघ्नहर्तागणेशदेवताकः श्लोकोऽयं भक्तिरसमयः |