Sunday, September 11, 2016

Vakratunda Ganesha Prayer


वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

अन्वयः
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ देव मे सर्वकार्येषु सर्वदा निर्विघ्नं कुरु |

शब्दार्थाः
वक्रतुण्ड = वक्रं तुण्डं यस्य अस्ति सः वक्रतुण्डः | तुण्डं इत्युक्ते शुण्डः गजस्य अङ्गविशेषः | हे वक्रतुण्ड |
महाकाय = महान् कायः शरीरः यस्य अस्ति सः महाकायः | हे महाकाय |
कोटिसूर्यसमप्रभ = यस्य प्रभा कान्तिः कोटिसूर्य बहवः सूर्याः सदृशा | हे कोटिसूर्यसमप्रभ |
देव = हे देव |
मे = मम |
सर्वकार्येषु = सर्वेषु कार्येषु |
सर्वदा = नितराम् |
निर्विघ्नं कुरु = बाधान् निवारय |

भावार्थः
हे महाकान्तियुक्त महाकाय गजानन अहं यद्यत् कार्यं करोमि तत् सकलं सुकरं कुरु |

English Meaning:
Hey the one with curved trunk, one with big body, one with splendor of thousand suns, (I pray you to) always make my all works (undertakings, doings) free of troubles.

No comments:

Post a Comment