Sunday, October 21, 2018

कन्दुकस्तुतिः Kandukastuti of Madhvacharya

कन्दुकः - गेन्दुकः इति जनप्रियः सर्वसामन्यश्च क्रीडनकः | मध्वमुनिना (1238-1317) बाल्यकाले पूर्वाश्रमे विरचितं सुमनोहरस्तोत्रमिदं तस्य काव्यकौशलमपि प्रकाशयति |

श्रीमन्मध्वाचार्यविरचिता कन्दुकस्तुतिः

अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः ।
कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ॥१॥
कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः ।
सन्ततमस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥

अन्वयः 
अम्बरगङ्गा-चुम्बित-पादः पदतल-विदलित-गुरुतर-शकटः कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः सततग-समजव-खगपति-निरतः मुरारिः अस्मान् सन्ततं पातु |

प्रतिपदार्थः 
अम्बरगङ्गाचुम्बितपादः 
अम्बरम् = आकाशः | द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् - इत्यमरः | आकाशे देवलोके वा प्रवहति गङ्गा सा अम्बरगङ्गा | तया देवगङ्गया चुम्बितः पादः यस्य सः अम्बरगङ्गाचुम्बितपादः | वामानावतारे त्रिविक्रमरूपसमये प्रजापतिब्रह्मणा दिव्यगङ्गाजलेन पूजितः | उक्तं च -
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र |
स्वर्धन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः || (श्रीमद्भागवतम् ८.२१.४) 

पदतलविदलितगुरुतरशकटः
यस्य पादतलभागेन गुरुतरः महान् शकटः यानविशेषः विदलितः भग्नः सः | शैशवावस्थायां श्रीकृष्णः शकटरूपिणम् असुरं लीलया पादाघातेन हतवान् इति | क्लीबेऽनः शकटोऽस्त्री स्यात् गन्त्री कम्बलिवाह्यकम् - इत्यमरः |

कालियनागक्ष्वेलनिहन्ता 
कालियनामकनागस्य विषं यः अपहृतवान् | कन्दुकग्रहणव्याजेन यमुनाजलं प्रविश्य श्रीकृष्णः तन्निवासं विषसर्पं मर्दितवान् | क्ष्वेलस्तु गरलं विषम् - इत्यमरः |

सरसिजनवदलविकसितनयनः 
सरसिजं कमलम् | सरसि जायते इति | नवदलविकसितं नूतनशकलैः पुष्पितं | कोमलकमलपुष्पमिव नेत्रं यस्य सः |
कालघनालीकर्बुरकायः 
काळाः कृष्णवर्णाः घनाः मेघाः | तेषाम् आली पङ्क्तिः | आली सख्यावली अपि - इत्यमरः | कृष्णमेघवत् वर्णयुक्तः कायः देहः यस्य सः | चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे - इत्यमरः |

शरशतशकलितरिपुशतनिवहः 
शरशतं बाणसमूहेन रिपुशतनिवहः शत्रुगणः शकलितः खण्डितः पराजितः येन सः | समूहनिवहव्यूहसंदोहविसरव्रजाः - इत्यमरः | रामकृष्णाद्यवतारेषु दुष्टशिक्षणं शिष्टरक्षणं कृतवान् |

सततगसमजवखगपतिनिरतः

सततगः सततं सर्वदा गच्छतीति वायुः | समजवः सदृशवेगः | वायुः सदृशः वेगः यस्य अस्ति सः गरुडः | खगानां पक्षिणां पतिः श्रेष्ठः गरुडः | तस्मिन् गरुडे निरतः संस्थितः | गरुडवाहनः विष्णुः |

मुरारिः
मुरनामकदैत्यस्य अरिः हन्ता | मुरस्य संसारतापस्य हर्ता इति वा |

सन्ततम् अस्मान् पातु 
सन्ततं सर्वदा अस्मान् भक्तजनान् पातु रक्षतु |

Saturday, October 6, 2018

शृगालस्य कूटनीतिः Fox's Vile Strategy

(महाभारताधारिता कथा)
एकस्मिन् महारण्ये कश्चिदेकः चतुरः श्रृगालः वसति स्म | व्याघ्रः वृकः नकुलः मूषकश्चेति तस्य चत्वारि मित्राणि आसन् | एकदा आहारेप्सवः ते तृणप्रदेशे चरन्तं बलिनं हरिणमेकं दृष्टवन्तः | वेगशीलः सः मृगः कथं मारणीयः इति मित्रवृन्दः चिन्ताग्रस्तोऽभवत् । कुशाग्रमतिः शृगालः उपायमेकं चिन्तितवान् | तदनुसारं यदा हरिणः शयानः तदा मूषकः तस्य पादेषु दशनं कृतवान् । व्रणपीडितो हरिणः धावने मन्दगतिः अभवत् । तदा व्याघ्रः हरिणं सकृदेव हतवान् । कपटहृदयः शृगालः भक्ष्यविभजनमनिच्छन् कूटनीतिं व्यदधात् । सः अशनातुरान् व्याघ्रनकुलमूषकवृकान् शिष्टधर्मं बोधयन् स्नात्वा आगन्तुं व्यपादिशत् । तथेति स्नानार्थं निर्गताः सर्वे । तेषु व्याघ्रः सर्वप्रथमः शुचीभूय प्रत्यागच्छत् ।

शृगालः ‌‌- हे वीरवर ! मूषकमुखात् श्रुतं मया यत् स एव मृगहन्तकः न तु अमानी व्याघ्रः इति ।
तच्छ्रुत्वा व्याघ्रः अन्यैर्हतं न खादामि इति उक्त्वा ततः निरगच्छत् । तदा आगतः मूषकः ।
शृगालः - हे मूषक ! मृगमांसं विषसमं च मूषकमेव खादामीति नकुलभाषणमासीत् ।
तदाकर्ण्य मूषकः सत्वरेण स्वबिलं प्राविशत् । तदनन्तरमागतः वृकः ।
शृगालः - हे वृकराज ! व्याघ्रोऽसौ क्रुद्धो अद्य । अस्मान् हन्तुकामः सः अचिरेणैव इह आयास्यति ।
तच्छ्रुत्वा वृकः ततः पलायितः । इदानीं नकुलः आगतः ।
शृगालः - हे नकुल ! मया सह युद्धे अन्ये सर्वे पराजिताः । यदि त्वं समर्थोऽसि मां निर्जित्य मृगाहारमिमं भक्षयस्व ।
व्याघ्रवृकौ येन पराजिताः सः मया जेतुं दुःशकः इति भीत्वा नकुलः ततः पलायितः ।

शृगालः निष्कण्टकः सर्वं पिशितं जग्ध्वा संतृप्तोऽभवत् ।