Sunday, October 22, 2017

Rani Chennamma - राज्ञी चेन्नम्मा

चेन्नम्मा १७७८तमे क्रिस्तशकाब्दे अक्तोबरमासस्य २३तमे दिने भारतदेशे कर्णाटकराज्यस्य काकतिनामकग्रामे जाता | बाल्ये एव सा धनुर्विद्यायां खड्गचालने अश्वारोहणे प्रशिक्षिता निपुणा च अभवत् | यूनावास्थायां कित्तूरुप्रान्तस्य राज्ञा मल्लसर्जेन सह तस्याः विवाहः समपद्यत | सः कालः भारते आङ्ग्लानां शासनकालः | शासनविस्तरपिपासवः ते येनकेनापि मार्गेण प्रान्तीयराज्यान् गिलन्ति स्म |

अचिरादेव पुत्रवती चेन्नम्मा राजकार्येषु राज्ञः मल्लसर्जस्य साहाय्यं कुर्वती सा जनप्रिया मुमोद | विधिलिखिता अन्या एव आसीत् | १८१६तमे वत्सरे मल्लसर्जः अनारोग्यात् पञ्चत्वमवाप | वैधव्येन कुण्ठितमनापि धीरचित्ता राज्ञी चेन्नम्मा बालपुत्रं यौव्वराज्ये अभिषिच्य राजशासनं चकार | 

यदुच्यते
दुःखान्यापतन्ति सपदि वर्षाभ्रसंघा इव |
तरणं कर्तुमर्हन्ति धीरास्ते लोकसत्तमाः ||

दौर्भाग्येन १८२४तमे वत्सरे तस्याः पुत्रोऽपि मरणं गतः | तस्मिन् वत्सरे एव राज्यसंहवनार्थं चेन्नम्मा शिवलिङ्गप्पनामकबालकं दत्तकपुत्ररूपेण स्वीकृतवती | एतस्य दत्तकविधेः आङ्ग्लशासनस्य सहमतिर्नासीत् | यत्र राज्यस्य औरसोत्तराधिकारी नासीत् तद्राज्यं आङ्ग्लवशे भवेदिति पूर्वभारतसंस्थायाः (East India Company) स्वप्रकाशितनियमः आसीत् | अनेन दुर्व्याजेन भारते नैकानि राज्यानि आङ्ग्लवशीभूतान्यासन् | अत्रापि सा आङ्ग्लसंस्था साहमत्यमदर्शयन्ती कित्तूरुराज्यं समर्पयितुं चेन्नम्मां अभ्यसूचयत | चेन्नम्मया पत्रमुखेन कृताः शान्तिप्रयत्नाः विफला अभवन् | स्वातन्त्र्यस्य स्वजनगौरवस्य रक्षणार्थं युद्धः अनिवार्यः अभवत् |

१८२४संवत् अक्तोबरमासे आङ्ग्लसेना कित्तूरुदुर्गं परिवृत्य शतघ्नीभिः सह आक्रमणमकरोत्| वीरचेन्नम्मायाः नेतृत्वे कित्तूरुसेना शौर्यसामर्थ्येण तस्य प्रतिभटनमकरोत् | कित्तूरुसेनायाः सेनापतिः आमतूरु-बालप्पः आङ्ग्लसेनायाः नेतारं थ्याकरेनामकमहाशयं निहत्य द्वयोः मुख्यसैन्याधिकारिणयोः बन्धनं कृतवान् | आङ्ग्लसेना पराभूता ततः पलायिता | तौ बन्दिनौ मुक्त्यर्थं युद्धविरामं तथा शान्तिसन्धिं प्रास्तौत् चेन्नम्मा | आङ्ग्लसंस्था तदङ्ग्यकरोत् |

परन्तु अनतिकाले एव आङ्ग्लसेना बृहद्बलसंपन्ना पुनः कित्तूरुदुर्गं पर्यावृणोत् | तदापि चेन्नम्मा तथा तस्याः सेना अतिपराक्रमेण युद्ध्यन्ती बहुधा शत्रुसैन्यमत्रासयत् | किन्तु चेन्नम्मायाः पक्षे मल्लप्पः वेङ्कटः इति नामकौ स्वदेशघातकौ शतघ्नीसामग्र्यां पशुमलस्य मिश्रणं कृतवन्तौ | चेन्नम्मायाः शतघ्न्यः निष्क्रियाः बभूवुः | कित्तूरुदुर्गः आङ्ग्लवशीभूतः चेन्नम्मा कारागृहे निपातिता च | चेन्नम्मा १८२९संवत् फ़ेब्रुवरिमासे कारागृहे एव देहत्यागमकरोत् | 

यदुच्यते
इतिहासे सुदुर्लभाः पराक्रमेण पराजिताः |
पिशुनेन च द्रोहेण प्रायः घाताः चमूवराः ||

राज्ञ्याः चेन्नम्मायाः वीरगाथा अद्यापि जनमनसि देशप्रेमभावनां जागरयती सुस्थिरा वर्तते |

Saturday, October 14, 2017

Freedom - Beauty or Challenge?

How was the name "India" derived for the country? Here is a quick line of derivation of the word.

India <-- Indus <-- Hindustan <-- Hindu <-- Sindhu

The people living around the Sindhu river in the northwest part of the Indian subcontinent were probably referred by Persians as Hindus which in the language of other foreigners changed to Indus. The land itself came to be known as Hindustan and India. What was the name of the country before it was known as Hindustan or India? Well, most of us know it was Bhaarata (भारत). Today also, the name Bhaarata is used in different contexts. How did this name come? As a popular belief, the country gained its name after the famous Bharata (भरत), son of King Dushyanta and Shakuntalaa. But most ancient scripts state that Bhaarata country was named after the Emperor Bharata, son of Rishabha Deva (ऋषभदेव), the first theertankara in Jainism, also believed to be an incarnation of Lord Vishnu. Before Bharata ruled, what was this land known as? Not many people might know that it was known as Anjanaabha (अञ्जनाभ).

Well, that is an interesting tidbit. But what was/is the religion of the people living there? What were/are their holy books? What language did they speak? It is generally known that the religion of the people there is Hinduism. Vedas are their most sacred holy books. Sanskrit was the common language used among them.

Sanaatana Dharma
However, identification of Hinduism with these people is a modern phenomenon. Unlike other religions and people, at the core of the Hinduism, there is no concept of religion - that it was founded by a person, or a group or even a god. In fact, it is not a religion. It is called Sanaatana Dharma (सनातन धर्म) which literally means the practice being followed (exists) eternally. A religion defines a set of rules one has to follow in order to achieve an objective or god. Dharma goes beyond religion. There are no set rules. It is a framework of loose guidelines to realize one's own potential - physically, mentally and spiritually. In this quest, emphasis is on seeking one's own nature, nature of the universe and its creator, relationship of self with the universal forces. This makes it very personal for every individual. The high level principles are subject to one's own adaptions. The abstraction at the high level has manifested into hundreds of communities and sub-communities within the Sanaatana Dharmaa with their own rules, practices and rituals. The whole group of these communities is now known to be Hindus. Even there, some communities want themselves to be called Hindus, while others do not. With very diverse rules and rituals, there is often a varying degree of friction between these communities too.

Sanskrit Language
The ancient language that the followers of Sanaatana Dharma spoke had also no name. It was just bhaashaa (भाषा) - meaning a means to communicate. Probably, as the other languages evolved in the society, this bhaashaa came to be known as Sanskrit - meaning refined. And it continued to be the link language between different communities in the Indian subcontinent for thousands of years. In this phonetic language, there are only guidelines and a word is mostly made up of letters or sub-words based on the function or meaning of the referred object. Each sound (or letter) might have multiple meanings and when these letters are combined to form a word, that word might have multiple meanings. Many times, a word can have hundreds of meanings. Though this structure greatly enhances the beauty of the language, it could pose a challenge while adapting the language to everyday use. For a common man's everyday use, the objects or things in the real world need to be identified by finite and specific words. Since in Sanskrit the same object can be referred to by a host of words, and the same word can refer to many objects, it is left to the listener or the reader to discern what the speaker or writer is trying to say. For example, to refer to the Sun, there are many words like: रवि, भानु, खग, पूषन्, दिवाकर, दिनकर, सूर्य, आदित्य, भास्कर etc. Each of these words may mean other things too. सूर्य = a knowledgeable person, आदित्य = any person/god born to Aditi, भास्कर = anything that makes something shine, पूषन् = anything that supports, खग = anything that moves in the sky. How many words one can think for the Sun in English? In such a situation, coining new words in Sanskrit and their adaptation by the masses becomes a challenge. Could this be the reason that Sanskrit lost its favor with the vast public and remained as the language of scholars - गीर्वाणभारती or the language of the gods?

Vedas
Similar argument can be made about the Vedas - the ultimate sacred scriptures of the Hindus. The contents of these scriptures, as the Hindus believe, are not the creation of any human, but were revealed to humans through seers or well-accomplished sages. The Vedas are in Sanskrit and as posited above, each word is subject to various interpretations. And the Vedic meaning of many words and their current meaning may be totally opposite. For example: अन्तरिक्ष in Vedas may mean sea, but its meaning in current Sanskrit usage is space or sky. Given this situation, there have been hundreds of interpretations for Vedas, many of them with complete opposite meanings, resulting into different branches and schools of thought within Hinduism - and some even disproving the existence of God with the words of these scriptures!

The Challenge
While it is great to have the freedom to explore one's spirituality, dive into the beauty of the language, and experiment and experience the Vedic facts, the community as a whole faces the challenge of identity. While Hindu is the word that should be used for anyone living in the Indian subcontinent, Sanaatana Dharma, Sanskrit language and the Vedas cannot be attached to one community. The principles and guidelines in them are very much universal in nature. However, to preserve, practice, enhance and to spread the awareness to the mankind, unity in diversity on all these fronts is needed, especially in these modern times and the times to come.

Painting by: Casey Vogt

Sunday, October 1, 2017

Mahatma Gandhi Anecdotes - गान्धिमहात्मनः उपकथाः


विमला - अयि कमले उत्तिष्ठ शयनात् | आरुणो दारुणो भवत्यचिरात् |
कमला - किमिदं विमले | मा विस्मर अक्टोबरमासे द्वितीयमद्य तु न पाठशाला | इतोऽपि स्वपिमि |
विमला - अहो अनुजे, अतिशयनात् बुद्धिहानिः यतोऽहि उच्यते -

अपठनेऽपि संग्राह्यं ज्ञानं सदा हि पूजितम् |
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ||

कमला - महात्मनः गान्धिवर्यस्य कथां को न जानाति | भारताद्यन्तं स्वतन्त्रताभावं उद्बोध्य आङ्ग्लशासनविरोधाय जनसंघटनं कृतवान् | तस्य असहकारान्दोलनं हिंसारहितं जगत्प्रसिद्धं जातम् | तस्य महाप्रयत्नेन एव भारतदेशः आङ्ग्लशृङ्खलाभ्यः मुक्तोऽभवत् | ततः एव भारतस्य राष्ट्रपिता इत्युच्यते सः किल |
विमला - आम् आम् | तच्चरित्रं तु सर्वविदितमेव | अतः एव वैज्ञानिकस्य ऐन्स्तीनमहोदयेन एवमुदीरितम् -

भविष्यकाले ह जनैरचिन्त्यं सारल्यमूर्तिश्च सत्यावलंबी |
गान्धीमहात्मा च सरक्तमांसे मनुष्यदेहे धरणीं चचार ||

परन्तु महात्मनः जीवने केचन स्वारस्यमयघटनाः अपि संभूताः | श्रोतुमिच्छसि किम् ?
कमला - अवश्यम् | उच्यताम् |
विमला - गान्धिमहोदयः सामान्यजनप्रेमी आसीत् | सरलजीवनं इच्छति स्म | आन्दोलनकाले सर्वदा देशप्रवासं धूमशकटे (train) अवरायां तृतीयकक्ष्यायां (3rd class) करोति स्म | तदवलोक्य विस्मितः एकः वार्ताहरः एकदा महोदयं अपृच्छत् - एतावान् प्रभावशाली पुरुषः त्वं किमर्थं प्रथमकक्ष्यायां न प्रवासं करोषि इति | महोदयः स्मयमानः अब्रवीत् - किमित्युक्ते चतुर्थकक्ष्या न वर्तते !
कमला - गान्धिमहोदयस्य परिहासप्रज्ञापि आसीदिति न ज्ञातं मया | अन्यदाख्यानं श्रोतुमिच्छामि |
विमला - तर्हि शृणु | यदा महोदयः बालक आसीत्तदा स्वभ्रातुः कनकाभरणात् किञ्चित् सुवर्णकणिकामचोरयत् | केनापि एतदकार्यं ज्ञातुं शक्यमपि नासीत् | तथापि स्वापराधेन पीडितः बालकः प्रायश्चित्तरूपेण स्वपितरं पत्रं लिखित्वा कम्पमानेन हस्तेन दत्तवान् | तस्य पिता तत्पत्रं पठित्वा पुत्रस्य सत्यनिष्ठाकारणेन हृष्टः सगद्गदोऽभवत् |
कमला - इतोऽपि श्रावय | नूनमेतानि रोचकानि |
विमला - अस्तु | एकदा प्रवासार्थी गान्धिमहोदयः चलनोद्युक्तं धूमशकटं त्वरया आरोहत् | तदा पादत्राणमेकं तस्य पादान्निसृत्य भूमौ पतितम् | तदा तूर्णमेव सः अन्यपादत्राणमपि अपातयत् | सहयात्रिकः विस्मयेन महोदयं कीदृशमियं चेष्टा इत्यपृच्छत् | महोदयः अवदत् - एकेन पादत्राणेन किं मे प्रयोजनं, कश्चित्तत् युगलं प्राप्य उपभोक्तुमर्हति इति |
कमला - आहा! अत्युच्चाः महोदयस्य वृत्ताः | अस्तु भगिनि | महानसात् पाकपरिमलो जिघ्र्यते | बुभुक्षिताहं गच्छाम्यधुना | त्वमपि त्वरस्व |

▲“Generations to come will scarce believe that such a one as this ever in flesh and blood walked upon this earth. (said of Mahatma Gandhi)” - Albert Einstein