Tuesday, October 11, 2016

एकश्लोकरामायणम् - Ramayana in one shloka


आदौ श्रीरामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् |
वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननं एतद्धि रामायणम् ||
अन्वयः
आदौ श्रीरामतपोवनादिगमनं काञ्चनं मृगं हत्वा वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणं वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं पश्चात् रावणकुम्भकर्णहननं एतत् हि रामायणम् |
अर्थः
आदौ = पूर्वम् (First)
श्रीरामतपोवनादिगमनं = सीतारामलक्ष्मणानां वनगमनं तथा वनेषु चरणम् (Sita, Rama and Laxmana’s going to the forest)
हत्वा = व्यापाद्य (हननं कृत्वा) (after killing)
काञ्चनं = सुवर्णमयं (golden)
मृगं = हरिणम् (deer)
वैदेहीहरणं = रावणेन सीतायाः अपहरणम् (Sita’s abduction)
जटायुमरणं = रावणहस्ते जटायुनामकखगस्य मरणं (Killing of Jatayu)
सुग्रीवसंभाषणं = रामसुग्रीवयोः मिलनं तथा परस्परसहायविषये चर्चा (Talks with Sugriva)
वालीनिग्रहणं = रामेण वालीराजस्य हननम् (Vali’s killing)
समुद्रतरणं = हनुमता समुद्रलङ्घनम् (Crossing of the sea)
लङ्कापुरीदाहनं = पुच्छे अग्निना प्रज्वलितेन हनुमता लङ्कानगरस्य भस्मीकरणम् (Burning down the city of Lanka)
पश्चात् = नन्तरम् (thereafter)
रावणकुम्भकर्णहननं = रामेण कुम्भकर्णस्य तथा रावणस्य वधम् (Killing of Kumbhakarna and Ravana)
एतत् हि = इदम् एव (This is)
रामायणम् = रामायणस्य कथासारः (Ramayana)

No comments:

Post a Comment