Saturday, October 29, 2016

नरकासुरवधम् (Narakasura Vadham)

नरकासुरवधम्
(श्रीमद्भागवतपुराणाधारिता कथा)

श्रीवराहभूदेव्योः सञ्जातः भौमः द्वापरयुगे प्राग्ज्योतिषपुरं परिपालयति स्म | नरक इति नाम्नापि सः प्रसिद्धः | दैवतवरबाहुल्यबलादतिदर्पयुक्तः राजा भौमः अनेकान् नृपसमूहान्विजित्य यज्ञादिव्याजेन बहुसङ्ख्याकाः राजकन्याः कारागृहे चिक्षेप | न केवलं भूमौ किन्तु सुरपुर्यामपि स्वशासनमस्थापयत | दुर्मतिस्स देवमातुरदित्याः सुवर्णकर्णकुण्डलौ बलादपहृत्य स्वमात्रे भूदेव्यावददात् | हताशो देवेन्द्रः द्वारकेशश्रीकृष्णस्य शरणमगच्छत् | आश्रितजनबन्धुः वासुदेवः धर्मरक्षणहेतुः स्वपत्न्या सत्यभामया सह पक्षिराजवैनतेयमारुह्य प्राग्ज्योतिषपुरं जगाम |

भौमनगरस्तु प्राकारानेकैः परिवृतः आयुधविषेशनिपुणचमूभिरारक्षितः सुदुर्गमः रारज्यते स्म | गरुडवाहनः शार्ङ्गधरः तन्नगरमासाद्य खेचर एव इषुवर्षणमारभत | नरकसेना शूलपरिघाद्यायुधैर्हरिं प्रतिघातयतमाना महतीं पीडामवाप | तद्दृष्ट्वा नरकसेनाप्रमुखः मुरनामकदैत्यः बहुपराक्रमेण मुरारिणा सह युध्यन् यमसदनमगच्छत् | पञ्चमुरपुत्राऽप्यतिक्रुद्धा विचित्रैरायुधैर्युध्यमाना गरुत्मता निहताः पञ्चत्वमवाप्नुवन् | हतेषु सेनाप्रमुखेषु संतप्तः नरकोऽवशिष्टसैन्यैस्सह सर्वशक्त्या केशवस्योपर्याक्रमणञ्चकार | पश्यत्यां प्रियभामायां चक्र्यतिलीलया चक्रेण क्रकचमिव नरकशिरः न्यकृन्तत् |

ततः श्रीहरिर्जायया सह भौमभवनं प्राप्य सर्वैर्विधिवत्पूजितवान् | भूदेव्या प्रार्थितः मधुसूदनः भौमतनयं भगदत्तमभयं प्रददौ | षोडशसहस्राधिकाः राजकन्याः कारागृहात् मोचयित्वा तासामाशयानुसारेणात्मना सह वरणार्थमश्वकरिभिस्साकं ताः द्वारकामगमयत् | भूदेव्याः स्वर्णकुण्डलौ स्वीकृत्य ताविन्द्रमातां प्रदातुमुपेन्द्रः खगारूढः निजभामया सह स्वर्धानीममरावतीं प्रति प्रययौ |

No comments:

Post a Comment