Monday, December 12, 2016

पवमान पवमान (Pavamana Pavamana Song)

पवमान पवमान
(Translation of Kannada Song on Hanuman)
मूलम् - विजयदासवरेण्येन लिखितम्
पवमान पवमान जगतः प्राण संकर्षण भवभयारण्यदहन पवन |
श्रवणेत्यादिनवविधभक्तीस्त्वरया प्रयच्छ कविजनप्रिय || ० ||
हेमकौपीन उपवीतधरित मारुत कामादिवर्गरहित |
व्योमादिसर्वव्यापृत सततनिर्भीत रामचन्द्रस्य निजदूत ||
यामयामतः तव पूजार्थं काङ्क्षति मे मनः भक्तिभावतः |
मम चित्ते सुखस्तोमदो भव त्वं पामरमतिः तव शरणोऽहम् || १ ||
वज्रशरीर गम्भीर मुकुटधर दुर्जनवनकुठार |
निर्जरमणिदयापार वार उदार सज्जनस्याघपरिहार ||
अनुजार्जुनध्वजपटे त्वं स्थित्वा अकरोर्भीकरगर्जननादम् |
सर्वदा त्वत्पदधूलिमार्जनं भवभयहरणं श्रीपतिस्मरणम् || २ ||
प्राण अपान उदान व्यान समान आनन्दभारतीरमण |
त्वं हि शर्वादिगीर्वाणादीनां ज्ञानधनदायकवरेण्य ||
सायंदिनकृतमानसादिकर्म अर्पणमस्तु तव पदकमले |
प्राणनाथश्रीविजयविट्ठलं दर्शय मे त्वं भानुप्रकाश || ३ ||

No comments:

Post a Comment