अजन्त-पुल्लिङ्ग-प्रकरणम् Masculine words ending in vowels

अकारान्तः पुंलिङ्गःः राम-शब्दः (rAma)
एकवचनम् ekavachanaM
द्विवचनम् dvivachanaM
बहुवचनम्
bahuvachanaM
प्रथमा prathamA
रामः
रामौ
रामाः
सम्बोधनम् sambodhanaM
राम
रामौ
रामाः
द्वितीया dvitIyA
रामम्
रामौ
रामान्
तृतीया tRtIyA
रामेण
रामाभ्याम्
रामैः
चतुर्थी chaturthI
रामाय
रामाभ्याम्
रामेभ्यः
पञ्चमी panchamI
रामात्
रामाभ्याम्
रामेभ्यः
षष्ठी
ShaShThI
रामस्य
रामयोः
रामाणाम्
सप्तमी saptamI
रामे
रामयोः
रामेषु

इकारान्तः पुंलिङ्गः हरि शब्दः (Hari)
एकवचन
द्विवचन
बहुवचन
प्रथमा
हरिः
हरी
हरयः
सम्बोधनम्
हरे
हरी
हरयः
द्वितीया
हरिम्
हरी
हरीन्
तृतीया
हरिणा
हरिभ्याम्
हरिभिः
चतुर्थी
हरये
हरिभ्याम्
हरिभ्यः
पञ्चमी
हरेः
हरिभ्याम्
हरिभ्यः
षष्ठी
हरेः
हर्योः
हरीणाम्
सप्तमी
हरौ
हर्योः
हरिषु

इकारान्तः पुंलिङ्गः पति शब्दः (husband)
एकवचन
द्विवचन
बहुवचन
प्रथमा
पतिः | पता
पती | पतायौ | पताया
पतायः | पतयः
सम्बोधनम्
पते
पती | पतायौ
पतायः | पतयः
द्वितीया
पतिम् | पतायम्
पती | पतायौ
पतीन्
तृतीया
पत्या | पतिना
पतिभ्याम्
पतिभिः
चतुर्थी
पत्ये | पतये
पतिभ्याम्
पतिभ्यः
पञ्चमी
पत्युः | पतेः
पतिभ्याम्
पतिभ्यः
षष्ठी
पत्युः | पतेः
पत्योः
पतीनाम्
सप्तमी
पत्यौ | पतौ
पत्योः
पतिषु

इकारान्तः पुंलिङ्गः सखि शब्दः (friend)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सखा
सखायौ | सखाया
सखायः
सम्बोधनम्
सखे
सखायौ
सखायः
द्वितीया
सखायम्
सखायौ
सखीन्
तृतीया
सख्या
सखिभ्याम्
सखिभिः
चतुर्थी
सख्ये
सखिभ्याम्
सखिभ्यः
पञ्चमी
सख्युः
सखिभ्याम्
सखिभ्यः
षष्ठी
सख्युः
सख्योः
सखीनाम्
सप्तमी
सख्यौ
सख्योः
सखिषु

उकारान्तः पुंलिङ्गः गुरु शब्दः (teacher)
एकवचन
द्विवचन
बहुवचन
प्रथमा
गुरुः
गुरू
गुरवः
सम्बोधनम्
गुरो
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु

ऋकारान्तः पुंलिङ्गः दातृ शब्दः (giver)
एकवचन
द्विवचन
बहुवचन
प्रथमा
दाता
दातारौ
दातारः
सम्बोधनम्
दातः
दातारौ
दातारः
द्वितीया
दातारम्
दातारौ
दातॄन्
तृतीया
दात्रा
दातृभ्याम्
दातृभिः
चतुर्थी
दात्रे
दातृभ्याम्
दातृभ्यः
पञ्चमी
दातुः
दातृभ्याम्
दातृभ्यः
षष्ठी
दातुः
दात्रोः
दातॄणाम्
सप्तमी
दातरि
दात्रोः
दातृषु

ऋकारान्तः पुंलिङ्गः पितृ शब्दः (father)
एकवचन
द्विवचन
बहुवचन
प्रथमा
पिता
पितरौ
पितरः
सम्बोधनम्
पितः
पितरौ
पितरः
द्वितीया
पितरम्
पितरौ
पितॄन् | पितरः
तृतीया
पित्रा
पितृभ्याम्
पितृभिः
चतुर्थी
पित्रे
पितृभ्याम्
पितृभ्यः
पञ्चमी
पितुः
पितृभ्याम्
पितृभ्यः
षष्ठी
पितुः
पित्रोः
पितॄणाम्
सप्तमी
पितरि
पित्रोः
पितृषु

ओकारान्तः पुंलिङ्गः गो शब्दः (cow)
एकवचन
द्विवचन
बहुवचन
प्रथमा
गौः
गावौ
गावः
सम्बोधनम्
गौः
गावौ
गावः
द्वितीया
गाम्
गावौ
गाः
तृतीया
गवा
गोभ्याम्
गोभिः
चतुर्थी
गवे
गोभ्याम्
गोभ्यः
पञ्चमी
गोः
गोभ्याम्
गोभ्यः
षष्ठी
गोः
गवोः
गवाम्
सप्तमी
गवि
गवोः
गोषु