सर्वनाम-प्रकरणम् - (तद् इत्यादि)

सर्वनाम-प्रकरणम् - (तद् इत्यादयः)
दकारान्त-पुंलिङ्गः तद् शब्दः (he)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
सः
तौ
ते
द्वितीया
तम्
तौ
तान्
तृतीया
तेन
ताभ्याम्
तैः
चतुर्थी
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी
तस्मात्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु
 
दकारान्त-स्त्रीलिङ्गः तद् शब्दः (she)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
सा
ते
ताः
द्वितीया
ताम्
ते
ताः
तृतीया
तया
ताभ्याम्
ताभिः
चतुर्थी
तस्यै
ताभ्याम्
ताभ्यः
पञ्चमी
तस्याः
ताभ्याम्
ताभ्यः
षष्ठी
तस्याः
तयोः
तासाम्
सप्तमी
तस्याम्
तयोः
तासु
 
दकारान्त-नपुंसकलिङ्गः तद् शब्दः (it)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
तत्
ते
तानि
द्वितीया
तत्
ते
तानि
तृतीया
तेन
ताभ्याम्
तैः
चतुर्थी
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी
तस्मात्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु
 
दकारान्त-पुंलिङ्गः एतद् शब्दः (this)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
एषः
एतौ
एते
द्वितीया
एतम्, एनम्
एतौ, एनौ
एतान्, एनान्
तृतीया
एतेन, एनेन
एताभ्याम्
एतैः
चतुर्थी
एतस्मै
एताभ्याम्
एतेभ्यः
पञ्चमी
एतस्मात्
एताभ्याम्
एतेभ्यः
षष्ठी
एतस्य
एतयोः, एनयोः
एतेषाम्
सप्तमी
एतस्मिन्
एतयोः, एनयोः
एतेषु
 
दकारान्त-स्त्रीलिङ्गः एतद् शब्दः (this)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
एषा
एते
एताः
द्वितीया
एताम्, एनाम्
एते, एने
एताः, एनाः
तृतीया
एतया
एताभ्याम्
एताभिः
चतुर्थी
एतस्यै
एताभ्याम्
एताभ्यः
पञ्चमी
एतस्याः
एताभ्याम्
एताभ्यः
षष्ठी
एतस्याः
एतयोः, एनयोः
एतासाम्
सप्तमी
एतस्याम्
एतयोः, एनयोः
एतासु

दकारान्त-नपुंसकलिङ्गः एतद् शब्दः (this)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
एतत्
एते
एतानि
द्वितीया
एतत्, एनत्
एते, एने
एतानि, एनानि
तृतीया
एतेन, एनेन
एताभ्याम्
एतैः
चतुर्थी
एतस्मै
एताभ्याम्
एतेभ्यः
पञ्चमी
एतस्मात्
एताभ्याम्
एतेभ्यः
षष्ठी
एतस्य
एतयोः, एनयोः
एतेषाम्
सप्तमी
एतस्मिन्
एतयोः, एनयोः
एतेषु
 
मकारान्त-पुंलिङ्गः किम् शब्दः (what)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
कः
कौ
के
द्वितीया
कम्
कौ
कान्
तृतीया
केन
काभ्याम्
कैः
चतुर्थी
कस्मै
काभ्याम्
केभ्यः
पञ्चमी
कस्मात्
काभ्याम्
केभ्यः
षष्ठी
कस्य
कयोः
केषाम्
सप्तमी
कस्मिन्
कयोः
केषु
 
मकारान्त-स्त्रीलिङ्गः किम् शब्दः (what)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
का
के
काः
द्वितीया
काम्
के
काः
तृतीया
कया
काभ्याम्
काभिः
चतुर्थी
कस्यै
काभ्याम्
काभ्यः
पञ्चमी
कस्याः
काभ्याम्
काभ्यः
षष्ठी
कस्याः
कयोः
कासाम्
सप्तमी
कस्याम्
कयोः
कासु
 
मकारान्त-नपुंलिङ्गः किम् शब्दः (what)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
किम्
के
कानि
द्वितीया
किम्
के
कानि
तृतीया
केन
काभ्याम्
कैः
चतुर्थी
कस्मै
काभ्याम्
केभ्यः
पञ्चमी
कस्मात्
काभ्याम्
केभ्यः
षष्ठी
कस्य
कयोः
केषाम्
सप्तमी
कस्मिन्
कयोः
केषु

दकारान्त-पुंलिङ्गः यद् शब्दः (he who)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
यः
यौ
ये
द्वितीया
यम्
यौ
यान्
तृतीया
येन
याभ्याम्
यैः
चतुर्थी
यस्मै
याभ्याम्
येभ्यः
पञ्चमी
यस्मात्
याभ्याम्
येभ्यः
षष्ठी
यस्य
ययोः
येषाम्
सप्तमी
यस्मिन्
ययोः
येषु

 

दकारान्तः स्त्रीलिङ्गः यद् शब्दः (she who)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
या
ये
याः
द्वितीया
याम्
ये
याः
तृतीया
यया
याभ्याम्
याभिः
चतुर्थी
यस्यै
याभ्याम्
याभ्यः
पञ्चमी
यस्याः
याभ्याम्
याभ्यः
षष्ठी
यस्याः
ययोः
यासाम्
सप्तमी
यस्याम्
ययोः
तासु

 

दकारान्त-नपुंसकलिङ्गः यद् शब्दः (that which)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
यत्
ये
यानि
द्वितीया
यत्
ये
यानि
तृतीया
येन
याभ्याम्
यैः
चतुर्थी
यस्मै
याभ्याम्
येभ्यः
पञ्चमी
यस्मात्
याभ्याम्
येभ्यः
षष्ठी
यस्य
ययोः
येषाम्
सप्तमी
यस्मिन्
ययोः
येषु
 
मकारान्त-पुंलिङ्गः इदम् शब्दः (this)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
अयम्
इमौ
इमे
द्वितीया
इमम्, एनम्
इमौ, एनौ
इमान्, एनान्
तृतीया
अनेन, एनेन
आभ्याम्
एभिः
चतुर्थी
अस्मै
आभ्याम्
एभ्यः
पञ्चमी
अस्मात्
आभ्याम्
एभ्यः
षष्ठी
अस्य
अनयोः, एनयोः
एषाम्
सप्तमी
अस्मिन्
अनयोः, एनयोः
एषु

मकारान्त-स्त्रीलिङ्गः इदम् शब्दः (this)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
इयम्
इमे
इमाः
द्वितीया
इमाम्, एनाम्
इमे, एने
इमाः, एनाः
तृतीया
अनया, एनया
आभ्याम्
आभिः
चतुर्थी
अस्यै
आभ्याम्
आभ्यः
पञ्चमी
अस्याः
आभ्याम्
आभ्यः
षष्ठी
अस्याः
अनयोः, एनयोः
आसाम्
सप्तमी
अस्याम्
अनयोः, एनयोः
आसु

मकारान्त-नपुंसकलिङ्गः इदम् शब्दः (this)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
इदम्
इमे
इमानि
द्वितीया
इदम्
इमे
इमानि
तृतीया
अनेन, एनेन
आभ्याम्
एभिः
चतुर्थी
अस्मै
आभ्याम्
एभ्यः
पञ्चमी
अस्मात्
आभ्याम्
एभ्यः
षष्ठी
अस्य
अनयोः, एनयोः
एषाम्
सप्तमी
अस्मिन्
अनयोः, एनयोः
एषु

सकारान्त-पुंलिङ्गः अदस् शब्दः (he)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
असौ
अमू
अमी
द्वितीया
अमुम्
अमू
अमून्
तृतीया
अमुना
अमुभ्याम्
अमीभिः
चतुर्थी
अमुष्मै
अमुभ्याम्
अमीभ्यः
पञ्चमी
अमुष्मात्
अमुभ्याम्
अमीभ्यः
षष्ठी
अमुष्य
अमुयोः
अमीषाम्
सप्तमी
अमुष्मिन्
अमुयोः
अमीषु
 
सकारान्त-स्त्रीलिङ्गः अदस् शब्दः (she)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
असौ
अमू
अमूः
द्वितीया
अमुम्
अमू
अमूः
तृतीया
अमुया
अमूभ्याम्
अमूभिः
चतुर्थी
अमुष्यै
अमूभ्याम्
अमूभ्यः
पञ्चमी
अमुष्याः
अमूभ्याम्
अमूभ्यः
षष्ठी
अमुष्याः
अमुयोः
अमूषाम्
सप्तमी
अमुष्याम्
अमुयोः
अमूषु
 
सकारान्त-नपुंसकलिङ्गः अदस् शब्दः (that)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
अदः
अमू
अमूनि
द्वितीया
अदः
अमू
अमूनि
तृतीया
अमुना
अमुभ्याम्
अमीभिः
चतुर्थी
अमुष्मै
अमुभ्याम्
अमीभ्यः
पञ्चमी
अमुष्मात्
अमुभ्याम्
अमीभ्यः
षष्ठी
अमुष्य
अमुयोः
अमीषाम्
सप्तमी
अमुष्मिन्
अमुयोः
अमीषु

No comments:

Post a Comment