क्रियापदरूपाणि - अदादि गण

अदादि गण
परस्मैपदि धातु अस् (भुवि)
लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
अस्ति
स्तः
सन्ति
मध्यम
असि
स्थः
स्थ
उत्तम
अस्मि
स्वः
स्मः


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
आसीत्
आस्ताम्
आसन्
मध्यम
आसीः
आस्तम्
आस्त
उत्तम
आसम्
आस्व
आस्म


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
स्यात्
स्याताम्
स्युः
मध्यम
स्याः
स्यातम्
स्यात
उत्तम
स्याम्
स्याव
स्याम


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
अस्तु
स्ताम्
सन्तु
मध्यम
एधि
स्तम्
स्त
उत्तम
असानि
असाव
असाम


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
असिता
असितारौ
असितारः
मध्यम
असितासि
असितास्थः
असितास्थ
उत्तम
असितास्मि
असितास्वः
असितास्मः


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
आस
आसतुः
आसुः
मध्यम
आसिथ
आसथुः
आस
उत्तम
आस
आसिव
आसिम


अदादि गण
आत्मनेपदी धातु आस् (उपवेशने)


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
आस्ते
आसाते
आसते
मध्यम
आस्से
आसाथे
आस्ध्वे | आस्द्ध्वे
उत्तम
आसे
आस्वहे
आस्महे


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
आस्त
आसाताम्
आसत
मध्यम
आस्थाः
आसाथाम्
आस्ध्वम् | आस्द्ध्वम्
उत्तम
आसि
आस्वहि
आस्महि


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
आसीत
आसीयाताम्
आसीरन्
मध्यम
आसीथाः
आसीयाथाम्
आसीध्वम्
उत्तम
आसीय
आसीवहि
आसीमहि


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
आस्ताम्
आसाताम्
आसताम्
मध्यम
आस्स्व
आसाथाम्
आस्ध्वम् | आस्द्ध्वम्
उत्तम
आसै
आसावहै
आसामहै


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
आसिष्यते
आसिष्येते
आसिष्यन्ते
मध्यम
आसिष्यसे
आसिष्येथे
आसिष्यध्वे
उत्तम
आसिष्ये
आसिष्यावहे
आसिष्यामहे


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
आसिता
आसितारौ
आसितारः
मध्यम
आसितासे
आसितासाथे
आसिताध्वे
उत्तम
आसिताहे
आसितास्वहे
आसितास्महे


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
आसे
आसाते
आसिरे
मध्यम
आसिषे
आसाथे
आसिध्वे
उत्तम
आसे
आसिवहे
आसिमहे


लुङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
आसिष्ट
आसिषाताम्
आसिषत
मध्यम
आसिष्ठाः
आसिषाथाम्
आसिध्वम्
उत्तम
आसिषि
आसिष्वहि
आसिष्महि

No comments:

Post a Comment