क्रियापदरूपाणि - तनादि गण

तनादि गण
उभयपदि कृ (करणे)
परस्मैपदि


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
करोति
कुरुतः
कुर्वन्ति
मध्यम
करोषि
कुरुथः
कुरुथ
उत्तम
करोमि
कुर्वः
कुर्मः


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अकरोत्
अकुरुताम्
अकुर्वन्
मध्यम
अकरोः
अकुरुतम्
अकुरुत
उत्तम
अकरवम्
अकुर्व
अकुर्म


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
कुर्यात्
कुर्याताम्
कुर्युः
मध्यम
कुर्याः
कुर्यातम्
कुर्यात
उत्तम
कुर्याम्
कुर्याव
कुर्याम


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
करोतु
कुरुताम्
कुर्वन्तु
मध्यम
कुरु
कुरुतम्
कुरुत
उत्तम
करवाणि
करवाव
करवाम


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
करिष्यति
करिष्यतः
करिष्यन्ति
मध्यम
करिष्यसि
करिष्यथः
करिष्यथ
उत्तम
करिष्यामि
करिष्यावः
करिष्यामः


लृङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अकरिष्यत्
अकरिष्यताम्
अकरिष्यन्
मध्यम
अकरिष्यः
अकरिष्यतम्
अकरिष्यत
उत्तम
अकरिष्यम्
अकरिष्याव
अकरिष्याम


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासि
कर्तास्थः
कर्तास्थ
उत्तम
कर्तास्मि
कर्तास्वः
कर्तास्मः


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चकार
चक्रतुः
चक्रुः
मध्यम
चकर्थ
चक्रथुः
चक्र
उत्तम
चकार | चकर
चकृव
चकृम


लुङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अकार्षीत् | अकः
अकृताम् | अकार्ष्टाम्
अक्रन् | अकार्षुः
मध्यम
अकार्षीः | अकः
अकृतम् | अकार्ष्टम्
अकृत | अकार्ष्ट
उत्तम
अकार्षम् | अकरम्
अकृव | अकार्ष्व
अकृम | अकार्ष्म


तनादि गण
उभयपदि कृ (करणे)
आत्मनेपदि


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
कुरुते
कुर्वाते
कुर्वते
मध्यम
कुरुषे
कुर्वाथे
कुरुध्वे
उत्तम
कुर्वे
कुर्वहे
कुर्महे


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अकुरुत
अकुर्वाताम्
अकुर्वत
मध्यम
अकुरुथाः
अकुर्वाथाम्
अकुरुध्वम्
उत्तम
अकुर्वि
अकुर्वहि
अकुर्महि


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
कुर्वीत
कुर्वीयाताम्
कुर्वीरन्
मध्यम
कुर्वीथाः
कुर्वीयाथाम्
कुर्वीध्वम्
उत्तम
कुर्वीय
कुर्वीवहि
कुर्वीमहि


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
कुरुताम्
कुर्वाताम्
कुर्वताम्
मध्यम
कुरुष्व
कुर्वाथाम्
कुरुध्वम्
उत्तम
करवै
करवावहै
करवामहै


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
करिष्यते
करिष्येते
करिष्यन्ते
मध्यम
करिष्यसे
करिष्येथे
करिष्यध्वे
उत्तम
करिष्ये
करिष्यावहे
करिष्यामहे


लृङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अकरिष्यत
अकरिष्येताम्
अकरिष्यन्त
मध्यम
अकरिष्यथाः
अकरिष्येथाम्
अकरिष्यध्वम्
उत्तम
अकरिष्ये
अकरिष्यावहि
अकरिष्यामहि


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्ताहे
कर्तासाथे
कर्ताध्वे
उत्तम
कर्ताहे
कर्तास्वहे
कर्तास्महे


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चक्रे
चक्राते
चक्रिरे
मध्यम
चकृषे
चक्राथे
चकृध्वे
उत्तम
चक्रे
चकृवहे
चकृमहे


लुङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अकृत | अकृत | अकारि
अक्राताम् | अकृषाताम्
अक्रत | अकृषत
मध्यम
अकृथाः | अकृथाः
अक्राथाम् | अकृषाथाम्
अकृध्वम् | अकृढ्वम्
उत्तम
अक्रि | अकृषि
अकृष्वहि | अकृवहि
अकृष्महि | अकृमहि

No comments:

Post a Comment