अजन्त-स्त्रीलिङ्ग-प्रकरणम्

अजन्त-स्त्रीलिङ्ग-प्रकरणम्


आकारान्तः स्त्रीलिङ्गः रमा शब्दः (Ramaa)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
रमा
रमे
रमाः
सम्बोधनम्
रमे
रमे
रमाः
द्वितीया
रमाम्
रमे
रमाः
तृतीया
रमया
रमाभ्याम्
रमाभिः
चतुर्थी
रमायै
रमाभ्याम्
रमाभ्यः
पञ्चमी
रमायाः
रमाभ्याम्
रमाभ्यः
षष्ठी
रमायाः
रमयोः
रमाणाम्
सप्तमी
रमायाम्
रमयोः
रमासु


इकारान्तः स्त्रीलिङ्गः मति शब्दः (intellect)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
मतिः
मती
मतयः
सम्बोधनम्
मते
मती
मतयः
द्वितीया
मतिम्
मती
मतीः
तृतीया
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी
मत्यै | मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी
मत्याः | मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी
मत्याः | मतेः
मत्योः
मतीनाम्
सप्तमी
मत्याम् | मतौ
मत्योः
मतिषु


ईकारान्तः स्त्रीलिङ्गः नदी शब्दः (river)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
नदी
नद्यौ
नद्यः
सम्बोधनम्
नदि
नद्यौ
नद्यः
द्वितीया
नदीम्
नद्यौ
नदीः
तृतीया
नद्या
नदीभ्याम्
नदीभिः
चतुर्थी
नद्यै
नदीभ्याम्
नदीभ्यः
पञ्चमी
नद्याः
नदीभ्याम्
नदीभ्यः
षष्ठी
नद्याः
नद्योः
नदीनाम्
सप्तमी
नद्याम्
नद्योः
नदीषु


ईकारान्तः स्त्रीलिङ्गः लक्ष्मी शब्दः (Laxmee)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
लक्ष्मीः
लक्ष्म्यौ
लक्ष्म्यः
सम्बोधनम्
लक्ष्मि
लक्ष्म्यौ
लक्ष्म्यः
द्वितीया
लक्ष्मीम्
लक्ष्म्यौ
लक्ष्मीः
तृतीया
लक्ष्म्या
लक्ष्मीभ्याम्
लक्ष्मीभिः
चतुर्थी
लक्ष्म्यै
लक्ष्मीभ्याम्
लक्ष्मीभ्यः
पञ्चमी
लक्ष्म्यः
लक्ष्मीभ्याम्
लक्ष्मीभ्यः
षष्ठी
लक्ष्म्यः
लक्ष्म्योः
लक्ष्मीणाम्
सप्तमी
लक्ष्म्याम्
लक्ष्म्योः
लक्ष्मीषु


ईकारान्तः स्त्रीलिङ्गः श्री शब्दः (wealth)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
श्रीः
श्रियौ
श्रियः
सम्बोधनम्
श्रीः
श्रियौ
श्रियः
द्वितीया
श्रियम्
श्रियौ
श्रियः
तृतीया
श्रिया
श्रीभ्याम्
श्रीभिः
चतुर्थी
श्रियै | श्रिये
श्रीभ्याम्
श्रीभ्यः
पञ्चमी
श्रियाः | श्रियः
श्रीभ्याम्
श्रीभ्यः
षष्ठी
श्रियाः | श्रियः
श्रियोः
श्रीणाम्
सप्तमी
श्रियि
श्रियोः
श्रीषु


ईकारान्तः स्त्रीलिङ्गः स्त्री शब्दः (woman)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्त्री
स्त्रियौ
स्त्रियः
सम्बोधनम्
स्त्रि
स्त्रियौ
स्त्रियः
द्वितीया
स्त्रीम् | स्त्रियम्
स्त्रियौ
स्त्रीः | स्त्रियः
तृतीया
स्त्रिया
स्त्रीभ्याम्
स्त्रीभिः
चतुर्थी
स्त्रियै
स्त्रीभ्याम्
स्त्रीभ्यः
पञ्चमी
स्त्रियाः
स्त्रीभ्याम्
स्त्रीभ्यः
षष्ठी
स्त्रियाः
स्त्रियोः
स्त्रीणाम्
सप्तमी
स्त्रियाम्
स्त्रियोः
स्त्रीषु


उकारान्तः स्त्रीलिङ्गः धेनु  शब्दः (cow)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
धेनुः
धेनू
धेनवः
सम्बोधनम्
धेनो
धेनू
धेनवः
द्वितीया
धेनुम्
धेनू
धेनूः
तृतीया
धेन्वा
धेनुभ्याम्
धेनुभिः
चतुर्थी
धेन्वै | धेनवे
धेनुभ्याम्
धेनुभ्यः
पञ्चमी
धेन्वाः | धेनोः
धेनुभ्याम्
धेनुभ्यः
षष्ठी
धेन्वाः | धेनोः
धेन्वोः
धेनूनाम्
सप्तमी
धेन्वाम् | धेनौ
धेन्वोः
धेनुषु


ऊकारान्तः स्त्रीलिङ्गः वधू शब्दः (bride)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
वधूः
वध्वौ | वध्वा
वध्वः
सम्बोधनम्
वधु
वध्वौ | वध्वा
वध्वः
द्वितीया
वध्वम् | वधूम्
वध्वौ | वध्वा
वध्वः | वधूः
तृतीया
वध्वा
वधूभ्याम्
वधूभिः
चतुर्थी
वध्वै | वध्वे
वधूभ्याम्
वधूभ्यः
पञ्चमी
वध्वाः | वध्वः
वधूभ्याम्
वधूभ्यः
षष्ठी
वध्वाः | वध्वः
वध्वोः
वधूनाम्
सप्तमी
वध्वि | वध्वाम्
वध्वोः
वधूषु


ऊकारान्तः स्त्रीलिङ्गः भू शब्दः (earth)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
भूः
भुवौ
भुवः
सम्बोधनम्
भूः
भुवौ
भुवः
द्वितीया
भुवम्
भुवौ
भुवः
तृतीया
भुवा
भूभ्याम्
भूभिः
चतुर्थी
भुवै | भुवे
भूभ्याम्
भूभ्यः
पञ्चमी
भुवाः | भुवः
भूभ्याम्
भूभ्यः
षष्ठी
भुवाः | भुवः
भुवोः
भूनाम् | भुवाम्
सप्तमी
भुवि | भुवाम्
भुवोः
भूषु


ऋकारान्तः स्त्रीलिङ्गः स्वसृ शब्दः (sister)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्वसा
स्वसारौ
स्वसारः
सम्बोधनम्
स्वसः
स्वसारौ
स्वसारः
द्वितीया
स्वसारम्
स्वसारौ
स्वसॄः
तृतीया
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
चतुर्थी
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
पञ्चमी
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
षष्ठी
स्वसुः
स्वस्रोः
स्वसॄणाम्
सप्तमी
स्वसरि
स्वस्रोः
स्वसृषु


ऋकारान्तः स्त्रीलिङ्गः मातृ शब्दः (mother)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
माता
मातरौ
मातरः
सम्बोधनम्
मातः
मातरौ
मातरः
द्वितीया
मातरम्
मातरौ
मातॄः | मातरः
तृतीया
मात्रा
मातृभ्याम्
मातृभिः
चतुर्थी
मात्रे
मातृभ्याम्
मातृभ्यः
पञ्चमी
मातुः
मातृभ्याम्
मातृभ्यः
षष्ठी
मातुः
मात्रोः
मातॄणाम्
सप्तमी
मातरि
मात्रोः
मातृषु

No comments:

Post a Comment