क्रियापदरूपाणि - चुरादि गण

चुरादि गण
उभयपदि धातु पूज् (पूजायाम्)
परस्मैपदि

लट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयति
पूजयतः
पूजयन्ति
मध्यम
पूजयसि
पूजयथः
पूजयथ
उत्तम
पूजयामि
पूजयावः
पूजयामः

लङ्
एकवचन
द्विवचन
बहुवचन
प्रथम
अपूजयत्
अपूजयताम्
अपूजयन्
मध्यम
अपूजयः
अपूजयतम्
अपूजयत
उत्तम
अपूजयम्
अपूजयाव
अपूजयाम

विधिलिङ्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयेत्
पूजयेताम्
पूजयेयुः
मध्यम
पूजयेः
पूजयेतम्
पूजयेत
उत्तम
पूजयेयम्
पूजयेव
पूजयेम
लोट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयतु
पूजयताम्
पूजयन्तु
मध्यम
पूजय
पूजयतम्
पूजयत
उत्तम
पूजयानि
पूजयाव
पूजयाम

लिट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयामास
पूजयामासतुः
पूजयामासुः
मध्यम
पूजयामासिथ
पूजयामासथुः
पूजयामास
उत्तम
पूजयामास
पूजयामासिव
पूजयामासिम

लृट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयिष्यति
पूजयिष्यतः
पूजयिष्यन्ति
मध्यम
पूजयिष्यसि
पूजयिष्यथः
पूजयिष्यथ
उत्तम
पूजयिष्यामि
पूजयिष्यावः
पूजयिष्यामः

लुट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयिता
पूजयितारौ
पूजयितारः
मध्यम
पूजयितासि
पूजयितास्थः
पूजयितास्थ
उत्तम
पूजयितास्मि
पूजयितास्वः
पूजयितास्मः

चुरादि गण
उभयपदि धातु पूज् (पूजायाम्)
आत्मनेपदि

लट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयते
पूजयेते
पूजयन्ते
मध्यम
पूजयसे
पूजयेथे
पूजयध्वे
उत्तम
पूजये
पूजयावहे
पूजयामहे

लङ्
एकवचन
द्विवचन
बहुवचन
प्रथम
अपूजयत
अपूजयेताम्
अपूजयन्त
मध्यम
अपूजयथाः
अपूजयेथाम्
अपूजयध्वम्
उत्तम
अपूजये
अपूजयावहि
अपूजयामहि

विधिलिङ्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयेत
पूजयेयाताम्
पूजयेरन्
मध्यम
पूजयेथाः
पूजयेयाथाम्
पूजयेध्वम्
उत्तम
पूजयेय
पूजयेवहि
पूजयेमहि

लोट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयताम्
पूजयेताम्
पूजयन्ताम्
मध्यम
पूजयस्व
पूजयेथाम्
पूजयध्वम्
उत्तम
पूजयै
पूजयावहै
पूजयामहै

लृट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयिष्यते
पूजयिष्येते
पूजयिष्यन्ते
मध्यम
पूजयिष्यसे
पूजयिष्येथे
पूजयिष्यध्वे
उत्तम
पूजयिष्ये
पूजयिष्यावहे
पूजयिष्यामहे

लुट्
एकवचन
द्विवचन
बहुवचन
प्रथम
पूजयिता
पूजयितारौ
पूजयितारः
मध्यम
पूजयितासे
पूजयितासाथे
पूजयिताध्वे
उत्तम
पूजयिताहे
पूजयितास्वहे
पूजयितास्महे

No comments:

Post a Comment