अजन्त-नपुंसकलिङ्ग-प्रकरणम्

अजन्त-नपुंसकलिङ्ग-प्रकरणम्

अकारान्तः नपुंसकलिङ्गः फल शब्दः (fruit)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
फलम्
फले
फलानि
सम्बोधनम्
फल
फले
फलानि
द्वितीया
फलम्
फले
फलानि
तृतीया
फलेन
फलाभ्याम्
फलैः
चतुर्थी
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी
फलस्य
फलयोः
फलानाम्
सप्तमी
फले
फलयोः
फलेषु

इकारान्तः नपुंसकलिङ्गः वारि शब्दः (water)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
वारि
वारिणी
वारीणि
सम्बोधनम्
वारि
वारिणी
वारीणि
द्वितीया
वारि
वारिणी
वारीणि
तृतीया
वारिणा
वारिभ्याम्
वारिभिः
चतुर्थी
वारिणे
वारिभ्याम्
वारिभ्यः
पञ्चमी
वारिणः
वारिभ्याम्
वारिभ्यः
षष्ठी
वारिणः
वारिणोः
वारीणाम्
सप्तमी
वारिणि
वारिणोः
वारिषु

इकारान्तः नपुंसकलिङ्गः शुचि शब्दः (pure)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
शुचि
शुचिनी
शुचीनि
सम्बोधनम्
शुचि
शुचिनी
शुचीनि
द्वितीया
शुचि
शुचिनी
शुचीनि
तृतीया
शुचिना
शुचिभ्याम्
शुचिभिः
चतुर्थी
शुचिने
शुचिभ्याम्
शुचिभ्यः
पञ्चमी
शुचिनः
शुचिभ्याम्
शुचिभ्यः
षष्ठी
शुचिनः
शुचिनोः
शुचीनाम्
सप्तमी
शुचिनि
शुचिनोः
शुचिषु

उकारान्तः नपुंसकलिङ्गः मधु शब्दः (honey)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
मधु
मधुनी
मधूनि
सम्बोधनम्
मधु
मधुनी
मधूनि
द्वितीया
मधु
मधुनी
मधूनि
तृतीया
मधुना
मधुभ्याम्
मधुभिः
चतुर्थी
मधुने
मधुभ्याम्
मधुभ्यः
पञ्चमी
मधुनः
मधुभ्याम्
मधुभ्यः
षष्ठी
मधुनः
मधुनोः
मधूनाम्
सप्तमी
मधुनि
मधुनोः
मधुषु

उकारान्तः नपुंसकलिङ्गः गुरु शब्दः (heavy)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
गुरु
गुरुणी
गुरूणि
सम्बोधनम्
गुरु
गुरुणी
गुरूणि
द्वितीया
गुरु
गुरुणी
गुरूणि
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरुणे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरुणः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरुणः
गुरुणोः
गुरूणाम्
सप्तमी
गुरुणि
गुरुणोः
गुरुषु

ऋकारान्तः नपुंसकलिङ्गः दातृ शब्दः (that which gives)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
दातृ
दातृणी
दातॄणि
सम्बोधनम्
दातृ
दातृणी
दातॄणि
द्वितीया
दातृ
दातृणी
दातॄणि
तृतीया
दातृणा
दातृभ्याम्
दातृभिः
चतुर्थी
दातृणे
दातृभ्याम्
दातृभ्यः
पञ्चमी
दातृणः
दातृभ्याम्
दातृभ्यः
षष्ठी
दातृणः
दातृणोः
दातॄणाम्
सप्तमी
दातृणि
दातृणोः
दातृषु