क्रियापदरूपाणि - जुहोत्यादि गण

जुहोत्यादि गण
उभयपदि धातु दा (दाने)
परस्मैपदरूपाणि


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
ददाति
दत्तः
ददति
मध्यम
ददासि
दत्थः
दत्थ
उत्तम
ददामि
दद्वः
दद्मः


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अददात्
अदत्ताम्
अददुः
मध्यम
अददाः
अदत्तम्
अदत्त
उत्तम
अददाम्
अदद्व
अदद्म


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
दद्यात्
दद्याताम्
दद्युः
मध्यम
दद्याः
दद्यातम्
दद्यात
उत्तम
दद्याम्
दद्याव
दद्याम


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
ददातु
दत्ताम्
ददतु
मध्यम
देहि
दत्तम्
दत्त
उत्तम
ददानि
ददाव
ददाम


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
दास्यति
दास्यतः
दास्यन्ति
मध्यम
दास्यसि
दास्यथः
दास्यथ
उत्तम
दास्यामि
दास्यावः
दास्यामः


लृङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अदास्यत्
अदास्यताम्
अदास्यन्
मध्यम
अदास्यः
अदास्यतम्
अदास्यत
उत्तम
अदास्यम्
अदास्याव
अदास्याम


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
दाता
दातारौ
दातारः
मध्यम
दातासि
दातास्थः
दातास्थ
उत्तम
दातास्मि
दातास्वः
दातास्मः


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
ददौ
ददतुः
ददुः
मध्यम
ददिथ | ददाथ
ददथुः
दद
उत्तम
ददौ
ददिव
ददिम


लुङ्
प्रथम
अदीददत् |अदासीत् |अदात्
अदीददताम् |अदास्ताम् |अदाताम्
अदुः |अदीददन् |अदासुः
मध्यम
अदीददः |अदासीः |अदाः
अदीददतम् |अदास्तम् |अदातम्
अदीददत |अदास्त |अदात
उत्तम
अदीददम् |अदासम् |अदाम्
अदीददाव |अदास्व | अदाव
अदीददाम |अदास्म |अदाम


जुहोत्यादि गण
उभयपदि धातु दा (दाने)
आत्मनेपदरूपाणि


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
दत्ते
ददाते
ददते
मध्यम
दत्से
ददाथे
दद्ध्वे
उत्तम
ददे
दद्वहे
दद्महे


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अदत्त
अददाताम्
अददत
मध्यम
अदत्थाः
अददाथाम्
अदद्ध्वम्
उत्तम
अददि
अदद्वहि
अदद्महि


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
ददीत
ददीयाताम्
ददीरन्
मध्यम
ददीथाः
ददीयाथाम्
ददीध्वम्
उत्तम
ददीय
ददीवहि
ददीमहि


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
दत्ताम्
ददाताम्
ददताम्
मध्यम
दत्स्व
ददाथाम्
दद्ध्वम्
उत्तम
ददै
ददावहै
ददामहै


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
दास्यते
दास्येते
दास्यन्ते
मध्यम
दास्यसे
दास्येथे
दास्यध्वे
उत्तम
दास्ये
दास्यावहे
दास्यामहे


लृङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अदास्यत
अदास्येताम्
अदास्यन्त
मध्यम
अदास्यथाः
अदास्येथाम्
अदास्यध्वम्
उत्तम
अदास्ये
अदास्यावहि
अदास्यामहि


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
दाता
दातारौ
दातारः
मध्यम
दातासे
दातासाथे
दाताध्वे
उत्तम
दाताहे
दातास्वहे
दातास्महे


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
ददे
ददाते
ददिरे
मध्यम
ददिषे
ददाथे
ददिध्वे
उत्तम
ददे
ददिवहे
ददिमहे


लुङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अदीददत |अदिष्ट |अदायि
अदीददेताम् |अदिषाताम्
अदीददन्त |अदिषत
मध्यम
अदीददथाः |अदिष्ठाः
अदीददेथाम् |अदिषाथाम्
अदीददध्वम्| अदिढ्वम्
उत्तम
अदीददे |अदिषि
अदीददावहि| अदिष्वहि
अदीददामहि| अदिष्महि

No comments:

Post a Comment