हलन्त-नपुंसकलिङ्ग-प्रकरणम्

चकारान्तः नपुंसकलिङ्गः सुवाच् शब्दः (eloquent)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुवाक्
सुवाची
सुवाञ्चि
सम्बोधनम्
सुवाक्
सुवाची
सुवाञ्चि
द्वितीया
सुवाक्
सुवाची
सुवाञ्चि
तृतीया
सुवाचा
सुवाग्भ्याम्
सुवाग्भिः
चतुर्थी
सुवाचे
सुवाग्भ्याम्
सुवाग्भ्यः
पञ्चमी
सुवाचः
सुवाग्भ्याम्
सुवाग्भ्यः
षष्ठी
सुवाचः
सुवाचोः
सुवाचाम्
सप्तमी
सुवाचि
सुवाचोः
सुवाक्षु

जकारान्तः नपुंसकलिङ्गः असृज् शब्दः (blood)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
असृक्
असृजी
असृजि
सम्बोधनम्
असृक्
असृजी
असृजि
द्वितीया
असृक्
असृजी
असृजि
तृतीया
असृजा
असृग्भ्याम्
असृग्भिः
चतुर्थी
असृजे
असृग्भ्याम्
असृग्भ्यः
पञ्चमी
असृजः
असृग्भ्याम्
असृग्भ्यः
षष्ठी
असृजः
असृजोः
असृजाम्
सप्तमी
असृजि
असृजोः
असृक्षु

तकारान्तः नपुंसकलिङ्गः जगत् शब्दः (world)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जगत्
जगन्ती | जगती
जगन्ति
सम्बोधनम्
जगत्
जगन्ती | जगती
जगन्ति
द्वितीया
जगत्
जगन्ती | जगती
जगन्ति
तृतीया
जगता
जगद्भ्याम्
जगद्भिः
चतुर्थी
जगते
जगद्भ्याम्
जगद्भ्यः
पञ्चमी
जगतः
जगद्भ्याम्
जगद्भ्यः
षष्ठी
जगतः
जगतोः
जगताम्
सप्तमी
जगति
जगतोः
जगत्सु

तकारान्तः नपुंसकलिङ्गः ददत् शब्दः (giving)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ददत्
ददती
ददन्ति | ददति
सम्बोधनम्
ददत्
ददती
ददन्ति | ददति
द्वितीया
ददत्
ददती
ददन्ति | ददति
तृतीया
ददता
ददद्भ्याम्
ददद्भिः
चतुर्थी
ददते
ददद्भ्याम्
ददद्भ्यः
पञ्चमी
ददतः
ददद्भ्याम्
ददद्भ्यः
षष्ठी
ददतः
ददतोः
ददताम्
सप्तमी
ददति
ददतोः
ददत्सु

तकारान्तः नपुंसकलिङ्गः तुदत् शब्दः (giving pain)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुदत्
तुदन्ती | तुदती
तुदन्ति
सम्बोधनम्
तुदत्
तुदन्ती | तुदती
तुदन्ति
द्वितीया
तुदत्
तुदन्ती | तुदती
तुदन्ति
तृतीया
तुदता
तुदद्भ्याम्
तुदद्भिः
चतुर्थी
तुदते
तुदद्भ्याम्
तुदद्भ्यः
पञ्चमी
तुदतः
तुदद्भ्याम्
तुदद्भ्यः
षष्ठी
तुदतः
तुदतोः
तुदताम्
सप्तमी
तुदति
तुदतोः
तुदत्सु

तकारान्तः नपुंसकलिङ्गः पचत् शब्दः (cooking)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पचत्
पचन्ती | पचती
पचन्ति
सम्बोधनम्
पचत्
पचन्ती | पचती
पचन्ति
द्वितीया
पचत्
पचन्ती | पचती
पचन्ति
तृतीया
पचता
पचद्भ्याम्
पचद्भिः
चतुर्थी
पचते
पचद्भ्याम्
पचद्भ्यः
पञ्चमी
पचतः
पचद्भ्याम्
पचद्भ्यः
षष्ठी
पचतः
पचतोः
पचताम्
सप्तमी
पचति
पचतोः
पचत्सु

तकारान्तः नपुंसकलिङ्गः महत् शब्दः (great)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महत्
महती
महान्ति
सम्बोधनम्
महत्
महती
महान्ति
द्वितीया
महत्
महती
महान्ति
तृतीया
महता
महद्भ्याम्
महद्भिः
चतुर्थी
महते
महद्भ्याम्
महद्भ्यः
पञ्चमी
महतः
महद्भ्याम्
महद्भ्यः
षष्ठी
महतः
महतोः
महताम्
सप्तमी
महति
महतोः
महत्सु

दकारान्तः नपुंसकलिङ्गः हृद् शब्दः (heart)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हृत्
हृदी
हृन्दि
सम्बोधनम्
हृत्
हृदी
हृन्दि
द्वितीया
हृत्
हृदी
हृन्दि
तृतीया
हृदा
हृद्भ्याम्
हृद्भिः
चतुर्थी
हृदे
हृद्भ्याम्
हृद्भ्यः
पञ्चमी
हृदः
हृद्भ्याम्
हृद्भ्यः
षष्ठी
हृदः
हृदोः
हृदाम्
सप्तमी
हृदि
हृदोः
हृत्सु

नकारान्तः नपुंसकलिङ्गः नामन् शब्दः (name)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाम
नाम्नी | नामनी
नामानि
सम्बोधनम्
नामन् | नाम
नाम्नी | नामनी
नामानि
द्वितीया
नाम
नाम्नी | नामनी
नामानि
तृतीया
नाम्ना
नामभ्याम्
नामभिः
चतुर्थी
नाम्ने
नामभ्याम्
नामभ्यः
पञ्चमी
नाम्नः
नामभ्याम्
नामभ्यः
षष्ठी
नाम्नः
नाम्नोः
नाम्नाम्
सप्तमी
नाम्नि | नामनि
नाम्नोः
नामसु

नकारान्तः नपुंसकलिङ्गः कर्मन् शब्दः (action)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्म
कर्म्णी | कर्मणी
कर्माणि
सम्बोधनम्
कर्मन् | कर्म
कर्म्णी | कर्मणी
कर्माणि
द्वितीया
कर्म
कर्म्णी | कर्मणी
कर्माणि
तृतीया
कर्मणा
कर्मभ्याम्
कर्मभिः
चतुर्थी
कर्मणे
कर्मभ्याम्
कर्मभ्यः
पञ्चमी
कर्मणः
कर्मभ्याम्
कर्मभ्यः
षष्ठी
कर्मणः
कर्मणोः
कर्मणाम्
सप्तमी
कर्मणि
कर्मणोः
कर्मसु

नकारान्तः नपुंसकलिङ्गः अहन् शब्दः (day)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अहः
अह्नी | अहनी
अहानि
सम्बोधनम्
अहः
अह्नी | अहनी
अहानि
द्वितीया
अहः
अह्नी | अहनी
अहानि
तृतीया
अह्ना
अहोभ्याम्
अहोभिः
चतुर्थी
अह्ने
अहोभ्याम्
अहोभ्यः
पञ्चमी
अह्नः
अहोभ्याम्
अहोभ्यः
षष्ठी
अह्नः
अह्नोः
अह्नाम्
सप्तमी
अह्नि | अहनि
अह्नोः
अहःसु

नकारान्तः नपुंसकलिङ्गः गुणिन् शब्दः (meritorious)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणि
गुणिनी
गुणीनि
सम्बोधनम्
गुणिन् | गुणि
गुणिनी
गुणीनि
द्वितीया
गुणि
गुणिनी
गुणीनि
तृतीया
गुणिना
गुणिभ्याम्
गुणिभिः
चतुर्थी
गुणिने
गुणिभ्याम्
गुणिभ्यः
पञ्चमी
गुणिनः
गुणिभ्याम्
गुणिभ्यः
षष्ठी
गुणिनः
गुणिनोः
गुणिनाम्
सप्तमी
गुणिनि
गुणिनोः
गुणिषु

रेफ़ान्त नपुंसकलिङ्गः वार् शब्दः (water)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाः
वारी
वारि
सम्बोधनम्
वाः
वारी
वारि
द्वितीया
वाः
वारी
वारि
तृतीया
वारा
वार्भ्याम्
वार्भिः
चतुर्थी
वारे
वार्भ्याम्
वार्भ्यः
पञ्चमी
वारः
वार्भ्याम्
वार्भ्यः
षष्ठी
वारः
वारोः
वाराम्
सप्तमी
वारि
वारोः
वार्षु

शकारान्तः नपुंसकलिङ्गः तादृश् शब्दः (like that)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तादृक्
तादृशी
ताद्रुंशि
सम्बोधनम्
तादृक्
तादृशी
ताद्रुंशि
द्वितीया
तादृक्
तादृशी
ताद्रुंशि
तृतीया
तादृशा
तादृग्भ्याम्
तादृग्भिः
चतुर्थी
तादृशे
तादृग्भ्याम्
तादृग्भ्यः
पञ्चमी
तादृशः
तादृग्भ्याम्
तादृग्भ्यः
षष्ठी
तादृशः
तादृशोः
तादृशाम्
सप्तमी
तादृशि
तादृशोः
तादृक्षु

षकारान्तः नपुंसकलिङ्गः सुत्विष् शब्दः (very lustrous)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुत्विट्
सुत्विषी
सुत्वींषि
सम्बोधनम्
सुत्विट्
सुत्विषी
सुत्वींषि
द्वितीया
सुत्विट्
सुत्विषी
सुत्वींषि
तृतीया
सुत्विषा
सुत्विड्भ्याम्
सुत्विड्भिः
चतुर्थी
सुत्विषे
सुत्विड्भ्याम्
सुत्विड्भ्यः
पञ्चमी
सुत्विषः
सुत्विड्भ्याम्
सुत्विड्भ्यः
षष्ठी
सुत्विषः
सुत्विषोः
सुत्विषाम्
सप्तमी
सुत्विषि
सुत्विषोः
सुत्विट्सु

सकारान्तः नपुंसकलिङ्गः मनस् शब्दः (mind)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मनः
मनसी
मनांसि
सम्बोधनम्
मनः
मनसी
मनांसि
द्वितीया
मनः
मनसी
मनांसि
तृतीया
मनसा
मनोभ्याम्
मनोभिः
चतुर्थी
मनसे
मनोभ्याम्
मनोभ्यः
पञ्चमी
मनसः
मनोभ्याम्
मनोभ्यः
षष्ठी
मनसः
मनसोः
मनसाम्
सप्तमी
मनसि
मनसोः
मनःसु

सकारान्तः नपुंसकलिङ्गः हविस् शब्दः (oblation)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हविः
हविषी
हवींषि
सम्बोधनम्
हविः
हविषी
हवींषि
द्वितीया
हविः
हविषी
हवींषि
तृतीया
हविषा
हविर्भ्याम्
हविर्भिः
चतुर्थी
हविषे
हविर्भ्याम्
हविर्भ्यः
पञ्चमी
हविषः
हविर्भ्याम्
हविर्भ्यः
षष्ठी
हविषः
हविषोः
हविषाम्
सप्तमी
हविषि
हविषोः
हविःषु

सकारान्तः नपुंसकलिङ्गः वपुस् शब्दः (body)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वपुः
वपुषी
वपूंषि
सम्बोधनम्
वपुः
वपुषी
वपूंषि
द्वितीया
वपुः
वपुषी
वपूंषि
तृतीया
वपुषा
वपुर्भ्याम्
वपुर्भिः
चतुर्थी
वपुषे
वपुर्भ्याम्
वपुर्भ्यः
पञ्चमी
वपुषः
वपुर्भ्याम्
वपुर्भ्यः
षष्ठी
वपुषः
वपुषोः
वपुषाम्
सप्तमी
वपुषि
वपुषोः
वपुःषु

सकारान्तः नपुंसकलिङ्गः तस्थिवस् शब्दः (one which has stood)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तस्थिवत्
तस्थुषी
तस्थिवांसि
सम्बोधनम्
तस्थिवत्
तस्थुषी
तस्थिवांसि
द्वितीया
तस्थिवत्
तस्थुषी
तस्थिवांसि
तृतीया
तस्थुषा
तस्थिवद्भ्याम्
तस्थिवद्भिः
चतुर्थी
तस्थुषे
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
पञ्चमी
तस्थुषः
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
षष्ठी
तस्थुषः
तस्थुषोः
तस्थुषाम्
सप्तमी
तस्थुषि
तस्थुषोः
तस्थिवत्सु

हकारान्तः नपुंसकलिङ्गः अम्भोरुह् शब्दः (lotus)
विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्भोरुट्
अम्भोरुही
अम्भोरुंहि
सम्बोधनम्
अम्भोरुट्
अम्भोरुही
अम्भोरुंहि
द्वितीया
अम्भोरुट्
अम्भोरुही
अम्भोरुंहि
तृतीया
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
चतुर्थी
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
पञ्चमी
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
षष्ठी
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
सप्तमी
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्सु

No comments:

Post a Comment