हलन्त-स्त्रीलिङ्ग-प्रकरणम्

चकारान्तः स्त्रीलिङ्गः वाच् शब्दः (speech)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
वाक्
वाचौ
वाचः
सम्बोधनम्
वाक्
वाचौ
वाचः
द्वितीया
वाचम्
वाचौ
वाचः
तृतीया
वाचा
वाग्भ्याम्
वाग्भिः
चतुर्थी
वाचे
वाग्भ्याम्
वाग्भ्यः
पञ्चमी
वाचः
वाग्भ्याम्
वाग्भ्यः
षष्ठी
वाचः
वाचोः
वाचाम्
सप्तमी
वाचि
वाचोः
वाक्षु

जकारान्तः स्त्रीलिङ्गः स्रज् शब्दः (garland)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्रक्
स्रजौ
स्रजः
सम्बोधनम्
स्रक्
स्रजौ
स्रजः
द्वितीया
स्रजम्
स्रजौ
स्रजः
तृतीया
स्रजा
स्रग्भ्याम्
स्रग्भिः
चतुर्थी
स्रजे
स्रग्भ्याम्
स्रग्भ्यः
पञ्चमी
स्रजः
स्रग्भ्याम्
स्रग्भ्यः
षष्ठी
स्रजः
स्रजोः
स्रजाम्
सप्तमी
स्रजि
स्रजोः
स्रक्षु

तकारान्तः स्त्रीलिङ्गः सरित् शब्दः (river)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
सरित्
सरितौ
सरितः
सम्बोधनम्
सरित्
सरितौ
सरितः
द्वितीया
सरितम्
सरितौ
सरितः
तृतीया
सरिता
सरिद्भ्याम्
सरिद्भिः
चतुर्थी
सरिते
सरिद्भ्याम्
सरिद्भ्यः
पञ्चमी
सरितः
सरिद्भ्याम्
सरिद्भ्यः
षष्ठी
सरितः
सरितोः
सरिताम्
सप्तमी
सरिति
सरितोः
सरित्सु

दकारान्तः स्त्रीलिङ्गः शरद् शब्दः (autumn)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
शरत्
शरदौ
शरदः
सम्बोधनम्
शरत्
शरदौ
शरदः
द्वितीया
शरदम्
शरदौ
शरदः
तृतीया
शरदा
शरद्भ्याम्
शरद्भिः
चतुर्थी
शरदे
शरद्भ्याम्
शरद्भ्यः
पञ्चमी
शरदः
शरद्भ्याम्
शरद्भ्यः
षष्ठी
शरदः
शरदोः
शरदाम्
सप्तमी
शरदि
शरदोः
शरत्सु

धकारान्तः स्त्रीलिङ्गः क्षुध् शब्दः (hunger)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
क्षुत्
क्षुधौ
क्षुधः
सम्बोधनम्
क्षुत्
क्षुधौ
क्षुधः
द्वितीया
क्षुधम्
क्षुधौ
क्षुधः
तृतीया
क्षुधा
क्षुद्भ्याम्
क्षुद्भिः
चतुर्थी
क्षुधे
क्षुद्भ्याम्
क्षुद्भ्यः
पञ्चमी
क्षुधः
क्षुद्भ्याम्
क्षुद्भ्यः
षष्ठी
क्षुधः
क्षुधोः
क्षुधाम्
सप्तमी
क्षुधि
क्षुधोः
क्षुत्सु

पकारान्तः स्त्रीलिङ्गः अप् शब्दः (water)
नित्य बहुवचनान्तः
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
आपः
सम्बोधनम्
आपः
द्वितीया
अपः
तृतीया
अद्भिः
चतुर्थी
अद्भ्यः
पञ्चमी
अद्भ्यः
षष्ठी
अपाम्
सप्तमी
अप्सु

भकारान्तः स्त्रीलिङ्गः ककुभ् शब्दः (direction)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
ककुप्
ककुभौ
ककुभः
सम्बोधनम्
ककुप्
ककुभौ
ककुभः
द्वितीया
ककुभम्
ककुभौ
ककुभः
तृतीया
ककुभा
ककुब्भ्याम्
ककुब्भिः
चतुर्थी
ककुभे
ककुब्भ्याम्
ककुब्भ्यः
पञ्चमी
ककुभः
ककुब्भ्याम्
ककुब्भ्यः
षष्ठी
ककुभः
ककुभोः
ककुभाम्
सप्तमी
ककुभि
ककुभोः
ककुप्सु

रकारान्तः स्त्रीलिङ्गः गिर् शब्दः (speech)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
गीः
गिरौ
गिरः
सम्बोधनम्
गीः
गिरौ
गिरः
द्वितीया
गिरम्
गिरौ
गिरः
तृतीया
गिरा
गीर्भ्याम्
गीर्भिः
चतुर्थी
गिरे
गीर्भ्याम्
गीर्भ्यः
पञ्चमी
गिरः
गीर्भ्याम्
गीर्भ्यः
षष्ठी
गिरः
गिरोः
गिराम्
सप्तमी
गिरि
गिरोः
गीर्षु

वकारान्तः स्त्रीलिङ्गः दिव् शब्दः (heaven)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्यौः
द्यावौ | दिवौ
द्यावः | दिवः
सम्बोधनम्
द्यौः
दिवः
द्वितीया
द्याम् | दिवम्
द्यावौ | दिवौ
दिवः
तृतीया
दिवा
द्युभिः
चतुर्थी
द्यवे | दिवे
द्युभ्यः
पञ्चमी
द्योः | दिवः
द्युभ्यः
षष्ठी
द्योः | दिवः
दिवाम्
सप्तमी
द्यवि | दिवि
द्युषु

शकारान्तः स्त्रीलिङ्गः निश् शब्दः (night)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
सम्बोधनम्
द्वितीया
निशः
तृतीया
निशा
निग्भ्याम्
निग्भिः
चतुर्थी
निशे
निग्भ्याम्
निग्भ्यः
पञ्चमी
निशः
निग्भ्याम्
निग्भ्यः
षष्ठी
निशः
निशोः
निशाम्
सप्तमी
निशि
निशोः
निक्षु

शकारान्तः स्त्रीलिङ्गः दिश् शब्दः (direction)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
दिक्
दिशौ
दिशः
सम्बोधनम्
दिक्
दिशौ
दिशः
द्वितीया
दिशम्
दिशौ
दिशः
तृतीया
दिशा
दिग्भ्याम्
दिग्भिः
चतुर्थी
दिशे
दिग्भ्याम्
दिग्भ्यः
पञ्चमी
दिशः
दिग्भ्याम्
दिग्भ्यः
षष्ठी
दिशः
दिशोः
दिशाम्
सप्तमी
दिशि
दिशोः
दिक्षु

षकारान्तः स्त्रीलिङ्गः प्रावृष् शब्दः (rainy season)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
प्रावृट्
प्रावृषौ
प्रावृषः
सम्बोधनम्
प्रावृट्
प्रावृषौ
प्रावृषः
द्वितीया
प्रावृषम्
प्रावृषौ
प्रावृषः
तृतीया
प्रावृषा
प्रावृड्भ्याम्
प्रावृड्भिः
चतुर्थी
प्रावृषे
प्रावृड्भ्याम्
प्रावृड्भ्यः
पञ्चमी
प्रावृषः
प्रावृड्भ्याम्
प्रावृड्भ्यः
षष्ठी
प्रावृषः
प्रावृषोः
प्रावृषाम्
सप्तमी
प्रावृषि
प्रावृषोः
प्रावृट्सु

सकारान्तः स्त्रीलिङ्गः भास् शब्दः (light)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
भाः
भासौ
भासः
सम्बोधनम्
भाः
भासौ
भासः
द्वितीया
भासम्
भासौ
भासः
तृतीया
भासा
भाभ्याम्
भाभिः
चतुर्थी
भासे
भाभ्याम्
भाभ्यः
पञ्चमी
भासः
भाभ्याम्
भाभ्यः
षष्ठी
भासः
भासोः
भासाम्
सप्तमी
भासि
भासोः
भास्सु

सकारान्तः स्त्रीलिङ्गः आशिस् शब्दः (blessing)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
आशीः
आशिषौ
आशिषः
सम्बोधनम्
आशीः
आशिषौ
आशिषः
द्वितीया
आशिषम्
आशिषौ
आशिषः
तृतीया
आशिषा
आशीर्भ्याम्
आशीर्भिः
चतुर्थी
आशिषे
आशीर्भ्याम्
आशीर्भ्यः
पञ्चमी
आशिषः
आशीर्भ्याम्
आशीर्भ्यः
षष्ठी
आशिषः
आशिषोः
आशिषाम्
सप्तमी
आशिषि
आशिषोः
आशीष्षु | आशीःषु

हकारान्तः स्त्रीलिङ्गः उपानह् शब्दः (shoe)
विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
उपानत्
उपानहौ
उपानहः
सम्बोधनम्
उपानत्
उपानहौ
उपानहः
द्वितीया
उपानहम्
उपानहौ
उपानहः
तृतीया
उपानहा
उपानद्भ्याम्
उपानद्भिः
चतुर्थी
उपानहे
उपानद्भ्याम्
उपानद्भ्यः
पञ्चमी
उपानहः
उपानद्भ्याम्
उपानद्भ्यः
षष्ठी
उपानहः
उपानहोः
उपानहाम्
सप्तमी
उपानहि
उपानहोः
उपानत्सु

No comments:

Post a Comment