सर्वनाम-प्रकरणम् - ४ (सर्व इत्यादि)

सर्वनाम-प्रकरणम् - ४
अकारान्तः पुंलिङ्गः सर्व शब्दः (all)
विभक्ति एकवचन द्विवचन बहुवचन
१. प्रथमा सर्वः सर्वौ सर्वे
सम्बोधनम् सर्व सर्वौ सर्वे
२. द्वितीया सर्वम् सर्वौ सर्वान्
३. तृतीया सर्वेण सर्वाभ्याम् सर्वैः
४. चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
५. पञ्चमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
६. षष्ठी सर्वस्य सर्वयोः सर्वेषाम्
७. सप्तमी सर्वस्मिन् सर्वयोः सर्वेषु
आकारान्तः स्त्रीलिङ्ग सर्वा शब्दः (all)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सर्वा
सर्वे
सर्वाः
सम्बोधनम्
सर्वे
सर्वे
सर्वाः
द्वितीया
सर्वाम्
सर्वे
सर्वाः
तृतीया
सर्वया
सर्वाभ्याम्
सर्वाभिः
चतुर्थी
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
पञ्चमी
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
षष्ठी
सर्वस्याः
सर्वयोः
सर्वासाम्
सप्तमी
सर्वस्याम्
सर्वयोः
सर्वासु

अकारान्तः नपुंसकलिङ्गः सर्व शब्दः (all)
विभक्ति एकवचन द्विवचन बहुवचन
१. प्रथमा सर्वम् सर्वे सर्वाणि
संबोधनम् सर्व सर्वे सर्वाणि
२. द्वितीया सर्वम् सर्वे सर्वाणि
३. तृतीया सर्वेण सर्वाभ्याम् सर्वैः
४. चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
५. पञ्चमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
६. षष्ठी सर्वस्य सर्वयोः सर्वेषाम्
७. सप्तमी सर्वस्मिन् सर्वयोः सर्वेषु