क्रियापदरूपाणि - कर्मणि भावे च

सर्वेभ्यः धातुभ्यः (औपदेशिकेभ्यः आतिदेशिकेभ्यः अपि) सर्वेषु लकारेषु कर्मणि/भावे तिङन्तरूपाणि भवन्ति |

उदाहरणार्थं भू-धातोः कृ-धातोः च रूपाणि अत्र दर्शितानि |

भ्वादिगणे- परस्मैपदिधातुः भू (सत्तायाम्)
भावे रूपाणि
लट् लकारः 

एकः
द्वौ
बहवः
प्रथम
भूयते
भूयेते
भूयन्ते
मध्यम
भूयसे
भूयेथे
भूयध्वे
उत्तम
भूये
भूयावहे
भूयामहे


लङ् लकारः 
पुरुष
एकः
द्वौ
बहवः
प्रथम
अभूयत
अभूयेताम्
अभूयन्त
मध्यम
अभूयथाः
अभूयेथाम्
अभूयध्वम्
उत्तम
अभूये
अभूयावहि
अभूयामहि


लोट् लकारः 

एकः
द्वौ
बहवः
प्रथम
भूयताम्
भूयेताम्
भूयन्ताम्
मध्यम
भूयस्व
भूयेथाम्
भूयध्वम्
उत्तम
भूयै
भूयावहै
भूयामहै


विधिलिङ्

एकः
द्वौ
बहवः
प्रथम
भूयेत
भूयेयाताम्
भूयेरन्
मध्यम
भूयेथाः
भूयेयाथाम्
भूयेध्वम्
उत्तम
भूयेय
भूयेवहि
भूयेमहि


लृट्

एकः
द्वौ
बहवः
प्रथम
भविष्यते
भविष्येते
भविष्यन्ते
मध्यम
भविष्यसे
भविष्येथे
भविष्यध्वे
उत्तम
भविष्ये
भविष्यावहे
भविष्यामहे


लृङ्

एकः
द्वौ
बहवः
प्रथम
अभविष्यत
अभविष्येताम्
अभविष्यन्त
मध्यम
अभविष्यथाः
अभविष्येथाम्
अभविष्यध्वम्
उत्तम
अभविष्ये
अभविष्यावहि
अभविष्यामहि


लुट्

एकः
द्वौ
बहवः
प्रथम
भविता
भवितारौ
भवितारः
मध्यम
भवितासे
भवितासाथे
भवितासाध्वे
उत्तम
भविताहे
भवितास्वहे
भवितास्महे


लिट्

एकः
द्वौ
बहवः
प्रथम
बभूवे
बभूवाते
बभूविरे
मध्यम
बभूविषे
बभूवाथे
बभूविध्वे
उत्तम
बभूवे
बभूविवहे
बभूविमहे


लुङ्

एकः
द्वौ
बहवः
प्रथम
अभावि
अभाविषाताम्
अभाविषत
मध्यम
अभाविषिष्ठाः
अभाविषाथाम्
अभाविध्वम्/अभाविढ्वम्
उत्तम
अभाविषि
अभाविष्वहि
अभाविष्महि


आशीर्लिङ्

एकः
द्वौ
बहवः
प्रथम
भाविषीष्ट
भाविषीयास्ताम्
भाविषीरन्
मध्यम
भाविष्ठाः
भाविषीयास्थाम्
भाविषीध्वम्/अभाविषीढ्वम्
उत्तम
भाविषीय
भाविषीवहि
भाविषीमहि


तनादिगणे उभयपदिधातुः कृ
कर्मणि रूपाणि
लट्

एकः
द्वौ
बहवः
प्रथम
क्रियते
क्रियेते
क्रियन्ते
मध्यम
क्रियसे
क्रियेथे
क्रियध्वे
उत्तम
क्रिये
क्रियावहे
क्रियामहे


लङ्

एकः
द्वौ
बहवः
प्रथम
अक्रियत
अक्रियेताम्
अक्रियन्त
मध्यम
अक्रियथाः
अक्रियेथाम्
अक्रियध्वम्
उत्तम
अक्रिये
अक्रियावहि
अक्रियामहि


विधिलिङ्

एकः
द्वौ
बहवः
प्रथम
क्रियेत
क्रियेयाताम्
क्रियेरन्
मध्यम
क्रियेथाः
क्रियेयाथाम्
क्रियेध्वम्
उत्तम
क्रियेय
क्रियेवहि
क्रियेमहि


लोट्

एकः
द्वौ
बहवः
प्रथम
क्रियताम्
क्रियेताम्
क्रियन्ताम्
मध्यम
क्रियस्व
क्रियेथाम्
क्रियध्वम्
उत्तम
क्रिये
क्रियावहे
क्रियामहे


लृट्

एकः
द्वौ
बहवः
प्रथम
करिष्यते
करिष्येते
करिष्यन्ते
मध्यम
करिष्यसे
करिष्येथे
करिष्यध्वे
उत्तम
करिष्ये
करिष्यावहे
करिष्यामहे


लुट्

एकः
द्वौ
बहवः
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासे
कर्तासाथे
कर्ताध्वे
उत्तम
कर्ताहे
कर्तास्वहे
कर्तास्महे


लिट्

एकः
द्वौ
बहवः
प्रथम
चक्रे
चक्राते
चक्रिरे
मध्यम
चकृषे
चक्राथे
चकृध्वे
उत्तम
चक्रे
चकृवहे
चकृमहे


लृङ्

एकः
द्वौ
बहवः
प्रथम
अकरिष्यत
अकरिष्येताम्
अकरिष्यन्त
मध्यम
अकरिष्यथाः
अकरिष्येथाम्
अकरिष्यध्वम्
उत्तम
अकरिष्ये
अकरिष्यावहि
अकरिष्यामहि


लुङ्

एकः
द्वौ
बहवः
प्रथम
अकारि
अकारिषाताम्
अकारिषत
मध्यम
अकारिथाः
अकारिषाथाम्
अकारिध्वम्
उत्तम
अकारिषि
अकारिष्वहि
अकारिष्महि


आशीर्लिङ्

एकः
द्वौ
बहवः
प्रथम
कृषीष्ट
कृषीयास्ताम्
कृषीरन्
मध्यम
कृषीष्ठाः
कृषीयास्थाम्
कृषीढ्वम्
उत्तम
कृषीय
कृषीवहि
कृषीमहि

No comments:

Post a Comment