हलन्त-पुल्लिङ्ग-प्रकरणम्

हलन्त-पुंलिङ्ग-प्रकरणम्
 
चकारान्तः पुंलिङ्गः जलमुच् शब्दः (cloud)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
जलमुक्
जलमुचौ
जलमुचः
सम्बोधनम्
जलमुक्
जलमुचौ
जलमुचः
द्वितीया
जलमुचम्
जलमुचौ
जलमुचः
तृतीया
जलमुचा
जलमुग्भ्याम्
जलमुग्भिः
चतुर्थी
जलमुचे
जलमुग्भ्याम्
जलमुग्भ्यः
पञ्चमी
जलमुचः
जलमुग्भ्याम्
जलमुग्भ्यः
षष्ठी
जलमुचः
जलमुचोः
जलमुचाम्
सप्तमी
जलमुचि
जलमुचोः
जलमुक्षु

 

जकारान्तः पुंलिङ्गः वणिज् शब्दः (merchant)
विभक्तिः
एकः
द्वौ
बहवः
प्रथमा
वणिक्
वणिजौ
वणिजः
सम्बोधनम्
वणिक्
वणिजौ
वणिजः
द्वितीया
वणिजम्
वणिजौ
वणिजः
तृतीया
वणिजा
वणिग्भ्याम्
वणिग्भिः
चतुर्थी
वणिजे
वणिग्भ्याम्
वणिग्भ्यः
पञ्चमी
वणिजः
वणिग्भ्याम्
वणिग्भ्यः
षष्ठी
वणिजः
वणिजोः
वणिजाम्
सप्तमी
वणिजि
वणिजोः
वणिक्षु

 

जकारान्तः पुंलिङ्गः राज् शब्दः (king)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
राट्
राजौ
राजः
सम्बोधनम्
राट्
राजौ
राजः
द्वितीया
राजम्
राजौ
राजः
तृतीया
राजा
राड्भ्याम्
राड्भिः
चतुर्थी
राजे
राड्भ्याम्
राड्भ्यः
पञ्चमी
राजः
राड्भ्याम्
राड्भ्यः
षष्ठी
राजः
राजोः
राजाम्
सप्तमी
राजि
राजोः
राट्सु

 

तकारान्तः पुंलिङ्गः मरुत् शब्दः (wind)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
मरुत्
मरुतौ
मरुतः
सम्बोधनम्
मरुत्
मरुतौ
मरुतः
द्वितीया
मरुतम्
मरुतौ
मरुतः
तृतीया
मरुता
मरुद्भ्याम्
मरुद्भिः
चतुर्थी
मरुते
मरुद्भ्याम्
मरुद्भ्यः
पञ्चमी
मरुतः
मरुद्भ्याम्
मरुद्भ्यः
षष्ठी
मरुतः
मरुतोः
मरुताम्
सप्तमी
मरुति
मरुतोः
मरुत्सु

 

तकारान्तः पुंलिङ्गः पचत् शब्दः (cook)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
पचन्
पचन्तौ
पचन्तः
सम्बोधनम्
पचन्
पचन्तौ
पचन्तः
द्वितीया
पचन्तम्
पचन्तौ
पचतः
तृतीया
पचता
पचद्भ्याम्
पचद्भिः
चतुर्थी
पचते
पचद्भ्याम्
पचद्भ्यः
पञ्चमी
पचतः
पचद्भ्याम्
पचद्भ्यः
षष्ठी
पचतः
पचतोः
पचताम्
सप्तमी
पचति
पचतोः
पचत्सु

 

तकारान्तः पुंलिङ्गः धीमत् शब्दः (intelligent)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
धीमान्
धीमन्तौ
धीमन्तः
सम्बोधनम्
धीमन्
धीमन्तौ
धीमन्तः
द्वितीया
धीमन्तम्
धीमन्तौ
धीमतः
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पञ्चमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु

 

तकारान्तः पुंलिङ्गः महत् शब्दः (great)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
महान्
महान्तौ
महान्तः
सम्बोधनम्
महान्
महान्तौ
महान्तः
द्वितीया
महान्तम्
महान्तौ
महतः
तृतीया
महता
महद्भ्याम्
महद्भिः
चतुर्थी
महते
महद्भ्याम्
महद्भ्यः
पञ्चमी
महतः
महद्भ्याम्
महद्भ्यः
षष्ठी
महतः
महतोः
महताम्
सप्तमी
महति
महतोः
महत्सु

 

तकारान्तः पुंलिङ्गः पठितवत् शब्दः (one who has read)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
पठितवान्
पठितवन्तौ
पठितवन्तः
सम्बोधनम्
पठितवन्
पठितवन्तौ
पठितवन्तः
द्वितीया
पठितवन्तम्
पठितवन्तौ
पठितवतः
तृतीया
पठितवता
पठितवद्भ्याम्
पठितवद्भिः
चतुर्थी
पठितवते
पठितवद्भ्याम्
पठितवद्भ्यः
पञ्चमी
पठितवतः
पठितवद्भ्याम्
पठितवद्भ्यः
षष्ठी
पठितवतः
पठितवतोः
पठितवताम्
सप्तमी
पठितवति
पठितवतोः
पठितवत्सु
 
दकारान्तः पुंलिङ्गः सुहृद् शब्दः (friend)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुहृत्
सुहृदौ
सुहृदः
सम्बोधनम्
सुहृत्
सुहृदौ
सुहृदः
द्वितीया
सुहृदम्
सुहृदौ
सुहृदः
तृतीया
सुहृदा
सुहृद्भ्याम्
सुहृद्भिः
चतुर्थी
सुहृदे
सुहृद्भ्याम्
सुहृद्भ्यः
पञ्चमी
सुहृदः
सुहृद्भ्याम्
सुहृद्भ्यः
षष्ठी
सुहृदः
सुहृदोः
सुहृदाम्
सप्तमी
सुहृदि
सुहृदोः
सुहृत्सु

 

नकारान्तः पुंलिङ्गः युवन् शब्दः (youth)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
युवा
युवानौ
युवानः
सम्बोधनम्
युवन्
युवानौ
युवानः
द्वितीया
युवानम्
युवानौ
यूनः
तृतीया
यूना
युवभ्याम्
युवभिः
चतुर्थी
यूने
युवभ्याम्
युवभ्यः
पञ्चमी
यूनः
युवभ्याम्
युवभ्यः
षष्ठी
यूनः
यूनोः
यूनाम्
सप्तमी
यूनि
यूनोः
युवसु

 

नकारान्तः पुंलिङ्गः मघवन् शब्दः (Indra)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
मघवा
मघवानौ
मघवानः
सम्बोधनम्
मघवन्
मघवानौ
मघवानः
द्वितीया
मघवानम्
मघवानौ
मघोनः
तृतीया
मघोना
मघवभ्याम्
मघवभिः
चतुर्थी
मघोने
मघवभ्याम्
मघवभ्यः
पञ्चमी
मघोनः
मघवभ्याम्
मघवभ्यः
षष्ठी
मघोनः
मघोनोः
मघोनाम्
सप्तमी
मघोनि
मघोनोः
मघवसु

 

नकारान्तः पुंलिङ्गः पथिन् शब्दः (road)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
पन्थाः
पन्थानौ
पन्थानः
सम्बोधनम्
पन्थाः
पन्थानौ
पन्थानः
द्वितीया
पन्थानम्
पन्थानौ
पथः
तृतीया
पथा
पथिभ्याम्
पथिभिः
चतुर्थी
पथे
पथिभ्याम्
पथिभ्यः
पञ्चमी
पथः
पथिभ्याम्
पथिभ्यः
षष्ठी
पथः
पथोः
पथाम्
सप्तमी
पथि
पथोः
पथिषु

 

नकारान्तः पुंलिङ्गः करिन् शब्दः (elephant)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
करी
करिणौ
करिणः
सम्बोधनम्
करिन्
करिणौ
करिणः
द्वितीया
करिणम्
करिणौ
करिणः
तृतीया
करिणा
करिभ्याम्
करिभिः
चतुर्थी
करिणे
करिभ्याम्
करिभ्यः
पञ्चमी
करिणः
करिभ्याम्
करिभ्यः
षष्ठी
करिणः
करिणोः
करिणाम्
सप्तमी
करिणि
करिणोः
करिषु

 

शकारान्तः पुंलिङ्गः विश् शब्दः (people)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
विट्
विशौ
विशः
सम्बोधनम्
विट्
विशौ
विशः
द्वितीया
विशम्
विशौ
विशः
तृतीया
विशा
विड्भ्याम्
विड्भिः
चतुर्थी
विशे
विड्भ्याम्
विड्भ्यः
पञ्चमी
विशः
विड्भ्याम्
विड्भ्यः
षष्ठी
विशः
विशोः
विशाम्
सप्तमी
विशि
विशोः
विट्सु

 

शकारान्तः पुंलिङ्गः तादृश् शब्दः (such like)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
तादृक्
तादृशौ
तादृशः
सम्बोधनम्
तादृक्
तादृशौ
तादृशः
द्वितीया
तादृशम्
तादृशौ
तादृशः
तृतीया
तादृशा
तादृग्भ्याम्
तादृग्भिः
चतुर्थी
तादृशे
तादृग्भ्याम्
तादृग्भ्यः
पञ्चमी
तादृशः
तादृग्भ्याम्
तादृग्भ्यः
षष्ठी
तादृशः
तादृशोः
तादृशाम्
सप्तमी
तादृशि
तादृशोः
तादृक्षु

 

षकारान्तः पुंलिङ्गः द्विष् शब्दः (enemy)
 विभक्तिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्विः
द्विषौ
द्विषः
सम्बोधनम्
द्विः
द्विषौ
द्विषः
द्वितीया
द्विषम्
द्विषौ
द्विषः
तृतीया
द्विषा
द्विर्भ्याम्
द्विर्भिः
चतुर्थी
द्विषे
द्विर्भ्याम्
द्विर्भ्यः
पञ्चमी
द्विषः
द्विर्भ्याम्
द्विर्भ्यः
षष्ठी
द्विषः
द्विषोः
द्विषाम्
सप्तमी
द्विषि
द्विषोः
द्विःषु

No comments:

Post a Comment