क्रियापदरूपाणि - स्वादि गण

स्वादि गण
परस्मैपदी धातु शक् (शक्तौ)


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
शक्नोति
शक्नुतः
शक्नुवन्ति
मध्यम
शक्नोषि
शक्नुथः
शक्नुथ
उत्तम
शक्नोमि
शक्नुवः
शक्नुमः


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अशक्नोत्
अशक्नुताम्
अशक्नुवन्
मध्यम
अशक्नोः
अशक्नुतम्
अशक्नुत
उत्तम
अशक्नवम्
अशक्नुव
अशक्नुम


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
शक्नुयात्
शक्नुयाताम्
शक्नुयुः
मध्यम
शक्नुयाः
शक्नुयातम्
शक्नुयात
उत्तम
शक्नुयाम्
शक्नुयाव
शक्नुयाम


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
शक्नोतु
शक्नुताम्
शक्नुवन्तु
मध्यम
शक्नुहि
शक्नुतम्
शक्नुत
उत्तम
शक्नवानि
शक्नवाव
शक्नवाम


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
शक्ष्यति
शक्ष्यतः
शक्ष्यन्ति
मध्यम
शक्ष्यसि
शक्ष्यथः
शक्ष्यथ
उत्तम
शक्ष्यामि
शक्ष्यावः
शक्ष्यामः


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
शक्ता
शक्तारौ
शक्तारः
मध्यम
शक्तासि
शक्तास्थः
शक्तास्थ
उत्तम
शक्तास्मि
शक्तास्वः
शक्तास्मः


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
शशाक
शेकतुः
शेकुः
मध्यम
शेकिथ | शशक्थ
शेकथुः
शेक
उत्तम
शशाक | शशक
शेकिव
शेकिम


स्वादि गण
उभयपदि धातु चि (चयने)
आत्मनेपदि


लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चिनुते
चिन्वाते
चिन्वते
मध्यम
चिनुषे
चिन्वाथे
चिनुध्वे
उत्तम
चिन्वे
चिन्वहे|चिनुवहे
चिन्महे|चिनुमहे


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अचिनुत
अचिन्वाताम्
अचिन्वत
मध्यम
अचिनुथाः
अचिन्वाथाम्
अचिनुध्वम्
उत्तम
अचिन्वि
अचिन्वहि |अचिनुवहि
अचिन्महि |अचिनुमहि


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
चिन्वीत
चिन्वीयाताम्
चिन्वीरन्
मध्यम
चिन्वीथाः
चिन्वीयाथाम्
चिन्वीध्वम्
उत्तम
चिन्वीय
चिन्वीवहि
चिन्वीमहि


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चिनुताम्
चिन्वाताम्
चिन्वताम्
मध्यम
चिनुष्व
चिन्वाथाम्
चिनुध्वम्
उत्तम
चिनवै
चिनवावहै
चिनवामहै


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चेष्यते
चेष्येते
चेष्यन्ते
मध्यम
चेष्यसे
चेष्येथे
चेष्यध्वे
उत्तम
चेष्ये
चेष्यावहे
चेष्यामहे


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चेता
चेतारौ
चेतारः
मध्यम
चेतासे
चेतासाथे
चेताध्वे
उत्तम
चेताहे
चेतास्वहे
चेतास्महे


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
चिक्ये
चिक्याते
चिक्यिरे
मध्यम
चिक्यिषे
चिक्याथे
चिक्यिध्वे
उत्तम
चिक्ये
चिक्यिवहे
चिक्यिमहे

No comments:

Post a Comment