क्रियापदरूपाणि - भ्वादि गण

भ्वादि गण
परस्मैपद धातु भू (सत्तायाम्)
लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
भवति
भवतः
भवन्ति
मध्यम
भवसि
भवथः
भवथ
उत्तम
भवामि
भवावः
भवामः


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अभवत्
अभवताम्
अभवन्
मध्यम
अभवः
अभवतम्
अभवत
उत्तम
अभवम्
अभवाव
अभवाम


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
भवतु
भवताम्
भवन्तु
मध्यम
भव
भवतम्
भवत
उत्तम
भवानि
भवाव
भवाम


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
भवेत्
भवेताम्
भवेयुः
मध्यम
भवेः
भवेतम्
भवेत
उत्तम
भवेयम्
भवेव
भवेम


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
भविष्यति
भविष्यतः
भविष्यन्ति
मध्यम
भविष्यसि
भविष्यथः
भविष्यथ
उत्तम
भविष्यामि
भविष्यावः
भविष्यामः


लृङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अभविष्यत्
अभविष्यताम्
अभविष्यन्
मध्यम
अभविष्यः
अभविष्यतम्
अभविष्यत
उत्तम
अभविष्यम्
अभविष्याव
अभविष्याम


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
भविता
भवितारौ
भवितारः
मध्यम
भवितासि
भवितास्थः
भवितास्थ
उत्तम
भवितास्मि
भवितास्वः
भवितास्मः


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
बभूव
बभूवतुः
बभूवुः
मध्यम
बभूविथ | बभूथ
बभूवथुः
बभूव
उत्तम
बभूव
बभूविव
बभूविम


लुङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अभूत्
अभूताम्
अभूवन्
मध्यम
अभूः
अभूतम्
अभूत
उत्तम
अभूवम्
अभूव
अभूम


आशीर्लिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
भूयात्
भूयास्ताम्
भूयासुः
मध्यम
भूयाः
भूयास्तम्
भूयास्त
उत्तम
भूयासम्
भूयास्व
भूयास्म


भ्वादि गण
आत्मनेपदि धातु वन्द् (अभिवादने)
लट्

एकवचन
द्विवचन
बहुवचन
प्रथम
वन्दते
वन्देते
वन्दन्ते
मध्यम
वन्दसे
वन्देथे
वन्दध्वे
उत्तम
वन्दे
वन्दावहे
वन्दामहे


लङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
अवन्दत
अवन्देताम्
अवन्दन्त
मध्यम
अवन्दथाः
अवन्देथाम्
अवन्दध्वम्
उत्तम
अवन्दे
अवन्दावहि
अवन्दामहि


विधिलिङ्

एकवचन
द्विवचन
बहुवचन
प्रथम
वन्देत
वन्देयाताम्
वन्देरन्
मध्यम
वन्देथाः
वन्देयाथाम्
वन्देध्वम्
उत्तम
वन्देय
वन्देवहि
वन्देमहि


लोट्

एकवचन
द्विवचन
बहुवचन
प्रथम
वन्दताम्
वन्देताम्
वन्दन्ताम्
मध्यम
वन्दस्व
वन्देथाम्
वन्दध्वम्
उत्तम
वन्दै
वन्दावहै
वन्दामहै


लृट्

एकवचन
द्विवचन
बहुवचन
प्रथम
वन्दिष्यते
वन्दिष्येते
वन्दिष्यन्ते
मध्यम
वन्दिष्यसे
वन्दिष्येथे
वन्दिष्यध्वे
उत्तम
वन्दिष्ये
वन्दिष्यावहे
वन्दिष्यामहे


लुट्

एकवचन
द्विवचन
बहुवचन
प्रथम
वन्दिता
वन्दितारौ
वन्दितारः
मध्यम
वन्दितासे
वन्दितासाथे
वन्दिताध्वे
उत्तम
वन्दिताहे
वन्दितास्वाहे
वन्दितास्महे


लिट्

एकवचन
द्विवचन
बहुवचन
प्रथम
ववन्दे
ववन्दाते
ववन्दिरे
मध्यम
ववन्दिषे
ववन्दाथे
ववन्दिध्वे
उत्तम
ववन्दे
ववन्दिवहे
ववन्दिमहे

No comments:

Post a Comment