Samasas

समासाः
अनेकानां समर्थनामपदानाम् एकपदीभवनं समासः ।
Union of two or more capable noun words into one word.

समासभेदः/उपभेदः/सामान्यलक्षणम् उदाहरणानि (विग्रहवाक्यसहितम्)
अव्ययीभाव-समासः
(प्रायः पूर्वपदप्रधानः)
अधिहरि = हरौ
उपकृष्णम् = कृष्णस्य समीपम्
निर्जनम् = जनानाम् अभावः
अनुगुरु = गुरोः पश्चात्
अनुरूपम् = रूपस्य योग्यम्
प्रत्येकम् = एकम् एकं प्रति
यथाशक्ति = शक्तिम् अनतिक्रम्य
समित्रम् = मित्रस्य सदृशः
आहिमालयम् = आ हिमालयात्
प्रतिशत्रु = शत्रुं प्रति
पारेगङ्गम् = गङ्गायाः पारे
मध्येमार्गम् = मार्गस्य मध्ये
विद्याधनम् = विद्या एव धनम्
तत्पुरुष-समासः (प्रायः उत्तरपदप्रधानः)
प्रथमा-तत्पुरुषः/एकदेशिसमासः अर्धचन्द्रः = अर्धं चन्द्रस्य
पूर्वकायः = पूर्वं कायस्य
द्वितीया-तत्पुरुषः निद्रागतः = निद्रां गतः
दुःखातीतः = दुःखम् अतीतः
तृतीया-तत्पुरुषः हरित्रातः = हरिणा त्रातः
लोभमोहितः = लोभेन मोहितः
चतुर्थी-तत्पुरुषः भूतबलिः = भूतेभ्यः बलिः
जनहितम् = जनेभ्यः हितम्
पञ्चमी-तत्पुरुषः चोरभयम् = चोरात् भयम्
पापमुक्तः = पापात् मुक्तः
षष्ठी-तत्पुरुषः राजपुरुषः = राज्ञः पुरुषः
देवपूजकः = देवपूजकः
सप्तमी-तत्पुरुषः कलाचतुरः = कलायां चतुरः
कार्यकुशलः = कार्ये कुशलः
कूपमण्डूकः = कूपे मण्डूक इव
अलुक्-तत्पुरुषः अञ्जसाकृतम्
परस्मैपदम्
दूरादागतः
वाचस्पतिः
युधिष्ठिरः
कर्मधारय-समासः
(तत्पुरुषः समानाधिकरणः)
नीलमेघः = नीलः मेघः
महाराजः = महान् च असौ राजा
मेघश्यामः = मेघः इव श्यामः
शीतोष्णम् = शीतं च उष्णं च
नरव्याघ्रः = नरः व्याघ्रः इव
आम्रवृक्षः = आम्रः इति वृक्षः
शाकपार्थिवः = शाकप्रियः पार्थिवः
देशान्तरम् = अन्यः देशः
जातमृतः = आदौ जातः पश्चात् मृतः
अकुतोभयः = न विद्यते कुतोऽपि भयम् अस्य
विदेशः = विभिन्नः देशः
सुपुष्पम् = शोभनं पुष्पम्
द्विगु-समासः
(संख्यापूर्वः द्विगुः)
त्रिभुवनम् = त्रयाणां भुवनानां समाहारः
सप्तपदी = सप्तानां पदानां समाहारः
नवरात्रम् = नवानां रात्रीणां समाहारः
नञ्-तत्पुरुषः अधर्मः = न धर्मः
अनर्थः = न अर्थः
प्रादि-तत्पुरुषः प्राचार्यः = प्रगतः आचार्यः
विरूपः = विगतः रूपात्
अभिरूपः = अभिगतः रूपम्
उपपद-तत्पुरुषः कुम्भकारः = कुम्भं करोति इति
अग्रजः = अग्रे जायते इति
निशाचरः = निशायां चरति इति
भुजगः = भुजेन गच्छति इति
कु-समासः कुपुरुषः = कुत्सितः पुरुषः
गति-समासः स्पष्टीकृत्य = अस्पष्टं स्पष्टं कृत्वा
बहुव्रीहि-समासः
(प्रायः अन्यपदप्रधानः)
समानाधिकरण-बहुव्रीहिः प्राप्तोदकः = प्राप्तम् उदकं यं सः (ग्रामः)
ऊढरथः = ऊढः रथः येन सः (अश्वः)
दत्तपशुः = दत्तः पशुः यस्मै सः (रुद्रः)
पीतजलः = पीतं जलं यस्मात् सः (चषकः)
पीताम्बरः = पीतम् अम्बरं यस्य सः (हरिः)
वीरपुरुषा = वीराः पुरुषाः यस्यां सा (नगरी)
व्यधिकरण-बहुव्रीहिः चक्रपाणिः = चक्रं पाणौ यस्य सः
नीलकण्ठः = नीलः कण्ठे यस्य सः
गदापाणिः = गदा पाणौ यस्य सः
उपमान-बहुव्रीहिः गजाननः = गजस्य आननम् इव आननं यस्य सः
नञ्-बहुव्रीहिः अनादिः = न आदिः यस्य सः
प्रादि-बहुव्रीहिः निर्भयः = निर्गतं भयं यस्मात् सः
संख्या-बहुव्रीहिः त्रिलोचनः = त्रीणि लोचनानि यस्य सः
उपविंशाः = विंशतेः समीपे ये सन्ति
द्वित्राः = द्वौ वा त्रयो वा
पञ्चषाः = पञ्च वा षड् वा
सह-बहुव्रीहिः सभार्यः = भार्यया सह वर्तते इति
सहोदरः = समानम् उदरं यस्य सः
दिग्-बहुव्रीहिः उत्तरपूर्वा = उत्तरस्याः च पूर्वस्याः च दिशः अन्तरालम्
कर्मव्यतिहार-बहुव्रीहिः केशाकेशि = केशेषु केशेषु गृहीत्वा यत् प्रवृत्तं तत्
दण्डादण्डि = दण्डैश्च दण्डैश्च प्रहृत्य यत् प्रवृत्तं तत्
अलुक्-बहुव्रीहिः कण्ठेकालः = कण्ठे कालः यस्य सः
अनियमित-बहुव्रीहिः सुप्रातः = शोभनं प्रातः यस्य सः
द्वन्द्व-समासः
(उभयपदप्रधानः)
इतरेतर-द्वन्द्वः रामलक्ष्मणौ = रामश्च लक्ष्मणश्च
तरुलते = तरुश्च लता च
ब्रह्मविष्णुमहेश्वराः = ब्रह्मा च विष्णुः च महेश्वरः च
समाहार-द्वन्द्वः पाणिपादम् = पाणी च पादौ च एतेषां समाहारः
शुकबकम् = शुकाश्च बकाश्च एतेषां समाहारः
अहिनकुलम् = अहिश्च नकुलश्च एतयोः समाहारः
पृषोदरादि-समासाः हंसः = हसति इति
सिंहः = हिनस्ति इति
मनीषा = मनसः ईषा
नित्य-समासः जमदग्निः
जयद्रथः
वागर्थौ
केवल(सुप्सुपा)समासः भूतपूर्वः = पूर्वं भूतः
श्रुतपूर्वम् = पूर्वं श्रुतम्


एकषेशवृत्तिः
एकशेषः समासः नास्ति | इयं वृत्तिः द्वन्द्वसमासस्य अपवादः | अनेकानां पदानां मेलनं भूत्वा तेषु एकपदम् अवशिष्यते |
Ekashesha is not a samasa. Two or more words combine and only one word remains in Ekashesha vritti.

उदाहरणानि -
पितरौ = माता च पिता च
रामौ = रामः च रामः च
पुत्रौ = पुत्रः च पुत्री च
भवन्तः = भवन्तः च भवत्यः च
तौ = सः च रामः च

2 comments:

  1. गजाननः = गजस्य आननम् इव आननं यस्य सः इति प्रायः स्यात्।

    ReplyDelete
    Replies
    1. सत्यम् | प्रमादः परिहृतः | सूचनार्थं धन्यवादः |

      Delete