Sandhis

सन्धिपरिचयः
सन्धिः = उच्चारणकाले  वर्णद्वयं समीपे भवति तदा वर्णविकारः (उच्चारणे परिवर्तनम्) भवति |
= Change in the sound (pronunciation) When two sounds (syllables) are near enough at the time of pronunciation.

माहेश्वरसूत्राणि
अ इ उ ण् । ॠ लृ क् । ए ओ ङ् । ऐ औ च् ।ह य व र ट् । ल ण् । ञ म ङ ण न म् । झ भ ञ् । घ ढ ध ष् ।
ज ब ग ड द श् । 
ख फ छ ठ थ च ट त व् । क प य् । श ष स र् । ह ल् ।
विसर्गसन्धिः
पूर्ववर्णः+परवर्णः परिवर्तनम् उदाहरणानि पाणिनीयसूत्रम्
अः+अ ओऽ दासः+अस्मि = दासोSस्मि रामः+अयम् =
रामोऽयम्
अः+आ/इच् अ+आ/इच् अर्जुनः+उवाच = अर्जुन उवाच
आः+अश् आ+अश् नित्ययुक्ताः +  उपासते =
नित्ययुक्ता उपासते
समवेताः + युयुत्सवः = 
समवेता युयुत्सवः
अः+हश् ओ+हश् रामः+राजमणिः =
रामो राजमणि
योगेश्वरः + हरिः = 
योगेश्वरो हरिः
इच्+विसर्गः+अश् इच्+र्+अश् गुरुः+ब्रह्मा =
गुरुर्ब्रह्मा
मारुतिः + यस्य = 
मारुतिर्यस्य
अच्+विसर्गः+क/ख अच्+जिह्वामूलीयः+क/ख कैवर्तकः+केशवः
= कैवर्तकःकेशवः
अच्+विसर्गः+प/फ अच्+उपध्मानीयः+प/फ मामकाः+पाण्डवाः
= मामकाःपाण्डवाः
विभीषणश्रीद: + पातु = विभीषणश्रीद:पातु
विसर्गः+च/छ/श श्+च/छ/श चारिणः + छद्‌मचारिण = 
चारिणश्छद्‌मचारिण
पाण्डवाः + च =
पाण्डवाश्च
विसर्गः+ट/ठ/ष ष्+ट/ठ/ष रामः + टीकते = 
रामष्टीकते
विसर्गः+त/थ/स स्+त/थ/स शक्ताः + ते =
शक्तास्ते
नमः+ते = नमस्ते
स्वरसन्धयः
सवर्णदीर्घसन्धिः  अकः सवर्णे दीर्घः
६.१.१०१
अ/आ+अ/आ तथा+अस्तु = तथास्तु
इ/ई+इ/ई अस्ति+इति = अस्तीति
उ/ऊ+उ/ऊ गुरु+उपदेशः = गुरूपदेशः
ऋ/ॠ+लृ + ऋ/ॠ/लृ पितृ+ऋणम् = पितॄणम्
गुणसन्धिः आद् गुणः
६.१.८७
अ/आ+इ/ई च+इति = चेति राम+ईश्वरः रामेश्वरः
अ/आ+उ/ऊ यथा+उक्तः = यथोक्तः
अ/आ + ऋ/ॠ अर् कृष्ण+ऋद्धिः = कृष्णर्द्धिः देव+ऋषिः = देवर्षिः
अ/आ + लृ अल् तव+लृकारः = तवल्कारः
वृद्धिसन्धिः वृद्धिरेचि
६.१.८८
अ/आ+ए च+एव = चैव माता+एका = मातैका
अ/आ+ओ महा+औष्ण्यम् = महौष्ण्यम्
अ/आ+ऐ देव+ऐश्वर्यम् = देवैश्वर्यम्
अ/आ+औ महा+औषधम् = महौषधम्
यण् सन्धिः इको यणचि
६.१.७७
इ/ई+अच् (इ/ई विहाय) य् इति+अस्ति = इत्यस्ति नदी+एषा = नद्येषा
उ/ऊ + अच् (उ/ऊ विहाय) व् तु+इदम् = त्विदम् वधू+इयम् = वध्वियम्
ऋ/ॠ+अच् (ऋ/ॠ विहाय) र् पितृ+आदेशः = पित्रादेशः
यान्तादेशवान्तादेशसन्धिः एचोऽयवायावः
६.१.७८
ए+अच् अय् जे+अति = जयति
ओ+अच् अव् भो+अति = भवति
ऐ+अच् आय् नै+अक = नायक गै+अति = गायति
औ+अच् आव् उभौ+अपि = उभावपि पादौ+ऋषेः = पादावृषेः
पूर्वरूपसन्धिः एङः पदान्तादति
६.१.१०९
ए/ओ+अ ए/ओ लोके+अस्मिन् = लोकेऽस्मिन् तृप्तो+अस्मि = तृप्तोऽस्मि
व्यञ्जनसन्धयः
श्चुत्वसन्धिः स्तोः श्चुना श्चुः
८.४.४०
श्/चवर्गः+स्/तवर्गः
स्/तवर्गः+श्/चवर्गः
श्/चवर्गः पाण्डवास्+च = पाण्डवाश्च जगत्+छत्रम् = जगच्छत्रम्
ष्टुत्वसन्धिः ष्टुना ष्टुः
८.४.४१
ष्/टवर्गः+स्/तवर्गः
स्/तवर्गः+ष्/टवर्गः
ष्/टवर्गः रामस्+टीकते = रामष्टीकते
जश्त्वसन्धिः झलां जशोऽन्ते
८.२.३९
झल्+अच्/हश् जश् वाक्+ईशः = वागीशः अच्+अन्तः = अजन्तः
चर्त्वसन्धिः  खरि च
८.४.५५
झल्+खर् चर् विराड्+पुरुषः = विराट्पुरुषः दिग्+पालः = दिक्पालः
अनुनासिकसन्धिः यरोऽनुनासिकेऽनुनासिको वा
८.४.४५
यर्+अनुनासिकः अनुनासिकः षण्+मासाः = षण्मासाः भवत्+मतम् =भवन्मतम्
अनुस्वारसन्धिः मोऽनुस्वारः
८.३.२३
म्/न्+हल्/झल् अनुस्वारः+हल् देवम्+वन्दे = देवं वन्दे यशान्+सि = यशांसि
परसवर्णसन्धिः अनुस्वारस्य ययि परसवर्णः
८.४.५८

ङमुडागमसन्धिः
ह्रस्व अच् पूर्वक ङ्/ण्/न्+अच् ङ्ङ्/न्न/ण्ण तमिन्+एव = तस्मिन्नेव सगुण्+ईश = सगुण्णीशः

No comments:

Post a Comment