सर्वनाम-प्रकरणम् - २ (अस्मद् इत्यादि)

दकारान्तः अस्मद् शब्दः (I) - त्रिषु लिङ्गेषु समानः (Same in all genders)

एकः
द्वौ
बहवः
प्रथमा
अहम्
आवाम्
वयम्
द्वितीया
माम् | मा
आवाम् | नौ
अस्मान् | नः
तृतीया
मया
आवाभ्याम्
अस्माभिः
चतुर्थी
मह्यम् | मे
आवाभ्याम् | नौ
अस्मभ्यम् | नः
पञ्चमी
मत्
आवाभ्याम्
अस्मत्
षष्ठी
मम | मे
आवयोः | नौ
अस्माकम् | नः
सप्तमी
मयि
आवयोः
अस्मासु

दकारान्तः युष्मद् (You) शब्दः - त्रिषु लिङ्गेषु समानः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वम्
युवाम्
यूयम्
द्वितीया
त्वाम् | त्वा
युवाम् | वाम्
युष्मान् | वः
तृतीया
त्वया
युवाभ्याम्
युष्माभिः
चतुर्थी
तुभ्यम् | ते
युवाभ्याम् | वाम्
युष्मभ्यम् | वः
पञ्चमी
त्वत्
युवाभ्याम्
युष्मत्
षष्ठी
तव | ते
युवयोः | वाम्
युष्माकम् | वः
सप्तमी
त्वयि
युवयोः
युष्मासु

तकारान्तः पुंलिङ्गः भवत् (You) शब्दः

एकः
द्वौ
बहवः
प्रथमा
भवान्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम्
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु

ईकारान्तः स्त्रीलिङ्गः भवती (You) शब्दः

एकः
द्वौ
बहवः
प्रथमा
भवती
भवत्यौ
भवत्यः
द्वितीया
भवतीम्
भवत्यौ
भवतीः
तृतीया
भवत्या
भवतीभ्याम्
भवतीभिः
चतुर्थी
भवत्यै
भवतीभ्याम्
भवतीभ्यः
पञ्चमी
भवत्याः
भवतीभ्याम्
भवतीभ्यः
षष्ठी
भवत्याः
भवत्योः
भवतीनाम्
सप्तमी
भवत्याम्
भवत्योः
भवतीषु

तकारान्तः नपुंसकलिङ्गः भवत् (You) शब्दः

एकः
द्वौ
बहवः
प्रथमा
भवत्
भवती
भवन्ति
द्वितीया
भवत्
भवती
भवन्ति
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु