Monday, September 9, 2019

चतुरः काकः The Smart Crow

(आधारः- संस्कृतभारती-विश्लेषण-प्रशिक्षण-वर्गे वि.डी.कार्तिकेयमहोदयेन निरूपिता सहजबोधकथा)


एकः काकः आसीत् । तस्य बहु दाहः भवति । काकः अत्र पश्यति । काकः तत्र पश्यति । परन्तु जलं नास्ति । सः काकः अन्यत्र गच्छति । तत्र एकः घटः अस्ति । घटे किञ्चित् जलम् अस्ति । काकः जलं पातुं न शक्नोति । सः चिन्तयति । समीपे शिलाखण्डाः सन्ति । काकः शिलाखण्डान् घटे स्थापयति । जलम् उपरि उपरि आगच्छति । काकः सन्तोषेण जलं पिबति । एषः पुरातनः सामान्यः काकः ।

अन्यः नूतनकाकः । तस्य अपि दाहः भवति । सः घटस्य समीपं गच्छति । घटे किञ्चित् जलम् अस्ति । काकः आपणं गच्छति । ततः एकां पाननलिकाम् (straw) आनयति । नलिकां घटे स्थापयति । विना कष्टेन जलं पिबति । एषः चतुरः काकः |

1 comment:

  1. काकस्य कतां बहु सुन्दरं ।

    ReplyDelete