Monday, September 5, 2016

Ganesha Prayer अगजाननपद्मार्कम्

ganesh.jpg
श्लोकः
अगजाननपद्मार्कं गजाननमहर्निशम् |
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

पदविच्छेदनम्
अगजाननपद्मार्कम् गजाननम् अहर्निशम् अनेकदम् तम् भक्तानाम् एकदन्तम् उपास्महे |

शब्दान्वयः
अगजाननपद्मार्कम् भक्तानाम् अनेकदम् एकदन्तम् गजाननम् तम् अहर्निशम् उपास्महे |

शब्दार्थविवरणम्
न गच्छति अथवा भूमौ सुष्ठु स्थितः इति अगः इत्युक्ते पर्वतः | तस्य पुत्री अगजा इत्युक्ते पार्वती | तस्याः आननं मुखम् अगजानानम् इत्युक्ते पार्वत्याः मुखम् | पद्मं कमलपुष्पम् इव तत् मुखम् इति भावेन अगजाननपद्मम् | अर्कः इत्युक्ते सूर्यः | यथा सूर्ये सति अथवा दिनसमये कमलपुष्पं प्रफुल्लितं भवति तथा पुत्रे उपस्थिते माता हर्षिता भवति इति तु लोके प्रसिद्धः एव | यः पार्वत्याः मुखपद्मकृते सूर्य इव अस्ति सः अगजाननपद्मार्कः | तम् अगजाननपद्मार्कम् |
भक्त्या पूजयमानाः जनाः ते भक्ताः | तेषां भक्तानाम् |
अनेकानि वाञ्छितफलानि ददाति इति अनेकदः | तम् अनेकदम् |
एक एव दन्तः यस्य सः एकदन्तः | तम् एकदन्तम् | दन्तमेकम् उपयुज्य महाभरतादिग्रन्थलेखनं चकार इति एक एव दन्तः शेषः |
गज एव आननं यस्य सः गजाननः | तम् गजाननम् |
अहर्निशम् अह्नि दिने निशायां रात्रौ च | सर्वदा इत्यभिप्रायः |
उपास्महे उपासनां कुर्महे इत्युक्ते भजामहे |

English meaning of words:
अगजाननपद्मार्कम् = the one who is like sun to the lotus face of Goddess Paravati
भक्तानाम् अनेकदम् = the one who is bountiful to his devotees
एकदन्तम् = the single tusked
गजाननम् = one who has elephant face
तम् = him
अहर्निशम् = day and night
उपास्महे = we pray

We always pray Lord Ganesha who is like the sun to the lotus face of his mother Goddess Parvati, and one who has single tusk, and bountifully provides to his devotees.

पदरूपकोष्ठकः
पदम्
नामपदम्/क्रियापदम्/अव्ययम्
प्रातिपदिकम्/धातुः
लिङ्गम्
विभक्तिः-वचनम्/लकारः-पुरुषः
अगजाननपद्मार्कम्
ना
पु
द्वितीया एकवचनम्
गजाननम्
ना
गजानन
पु
द्वितीया एकवचनम्
अहर्निशम्
ना
अहर्निश
द्वितीया एकवचनम्
अनेकदम्
ना
अनेकद
पु
द्वितीया एकवचनम्
तम्
ना
पु
द्वितीया एकवचनम्
भक्तानाम्
ना
भक्त
पु
षष्ठी बहुवचनम्
एकदन्तम्
ना
एकदन्त
पु
द्वितीया एकवचनम्
उपास्महे
क्रि
उप+आस्
-
लट् प्रथमपुरुषः बहुवचनम्

संधिविवरणम्
अगजानन = अगज + आनन (सवर्णदीर्घसन्धिः)
पद्मार्कम् = पद्म + अर्कम् (सवर्णदीर्घसन्धिः)
पद्मार्कम् गजाननम् = पद्मार्कं गजाननम् (अनुस्वारसंधिः)
गजाननम् = गज + आननम् (सवर्णदीर्घसन्धिः)
अहर्निशम् = अहः + निशम् (विसर्गसंधिः)
एकदन्तम् = एकदं + तम् (परसवर्णसन्धिः)
उपास्महे = उप + आस्महे (सवर्णदीर्घसन्धिः)

समासविवरणम्
अगः = न गच्छति (नञ् बहुव्रीहिः)
अगजा = अगात् जाता (उपपदतत्पुरुषः)
अगजाननम् = अगजायाः आननम् (षष्ठीतत्पुरुषः)
अगजाननपद्मम् = अगजाननं पद्ममिव (कर्मधारयः)
अगजाननपद्मार्कः = अगजाननपद्माय अर्कः यः सः (बहुव्रीहिः)
गजाननः = गजस्य आननम् इव आननं यस्य सः (बहुव्रीहिः)
अहर्निशम् = अहः च निशा च (द्वन्द्वः)
अनेकदः = अनेकान् दः (द्वितीयातत्पुरुषः)
एकदन्तः = एकः दन्तः यस्य सः (बहुव्रीहिः)

छन्दोविवरणम्
अनुष्टुप् छन्दः इति स्पष्टम् |
UU_ UU_ _ _ U_UUU_ U_
अगजाननपद्मार्कं गजाननमहर्निशम् |
U_UU U  _ _  _ _ U_ UU _ U_
अनेकदं तं भक्तानामेकदन्तमुपास्महे ||

अलङ्कारः
अगजाननपद्मार्कम् इति शब्देन रूपकालङ्कारस्तु विबुध्यते |

रसः
विघ्नहर्तागणेशदेवताकः श्लोकोऽयं भक्तिरसमयः |

3 comments:

  1. महोदय! भवान् अस्य श्लोकस्य व्याकरण विश्लेषणम् सम्यक् कृतवान् I धन्यवादः I उषा

    ReplyDelete
  2. बहुसमीचीनमस्ति भवतः श्लोकान्वयार्थतात्पर्यव्याकरणालङ्कारछन्दरसानां बोधः! धन्योऽस्मि!

    ReplyDelete