Tuesday, April 28, 2020

विभक्तिरूपदर्शकाः श्लोकाः ६- Verses with Declension 6

श्वश्रू-वधू-विनोदः
ऊ-कारन्त-स्त्रीलिङ्ग-शब्दस्य विभक्ति-रूपाणि
मूलम् - मद्गतो विनोदभावः
Mother-in-law/Daughter-in-law Humor
Declension of feminine word ending in “U”
Source: My humorous spirit

श्वश्रूः पश्यति रममाणां क्रीडासक्तां पुत्रवधूम् ।
श्वश्र्वा मनसि संधत्तं वध्व्यै कार्यं दातव्यम् ॥
श्वश्र्वाः पतति पेयजलं वध्वाः पत्या गृहमाप्तम् ।
वध्वां पत्युर्मृदुचित्तं श्वश्रु कुरु त्वं मार्जनकार्यम् ॥
shvashrUH pashyati ramamANAM krIDAsaktAM putravadhUm
shvashrvA manasi saMdhattaM vadhvyai kAryaM dAtavyam
shvashrvAH patati peyajalaM vadhvAH patyA gR^ihamAptam
vadhvAM patyurmR^iduchittaM shvashru kuru tvaM mArjanakAryam

पदच्छेदः (Word separation):
श्वश्रूः पश्यति रममाणाम् क्रीडासक्ताम् पुत्रवधूम्
श्वश्र्वा मनसि संधत्तम् वध्व्यै कार्यम् दातव्यम् ॥
श्वश्र्वाः पतति पेयजलम् वध्वाः पत्या गृहम् आप्तम् ।
वध्वाम् पत्युः मृदुचित्तम् श्वश्रु कुरु त्वम् मार्जनकार्यम् ॥
shvashrUH pashyati ramamANAm krIDAsaktAm putravadhUm.
shvashrvA manasi saMdhattam vadhvyai kAryam dAtavyam.
shvashrvAH patati peyajalam vadhvAH patyA gR^iham Aptam.
vadhvAm patyuH mR^iduchittam shvashru kuru tvam mArjanakAryam.

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
श्वश्रूः The mother-in-law
पुत्रवधूम् at the daughter-law-in-law रममाणाम् who is enjoying क्रीडासक्ताम् (and) who is interested in play पश्यति looks.
श्वश्र्वा By the mother-in-law मनसि in mind संधत्तम् decided.
वध्व्यै For the daughter-in-law कार्यम् work दातव्यम् should be given.
श्वश्र्वाः From the mother-in-law पेयजलम् the drinking water पतति falls.
वध्वाः Daughter-in-law’s पत्या by the husband गृहम् home आप्तम् is reached.
वध्वाम् In daughter-in-law पत्युः of the husband मृदुचित्तम् is soft-mind.
श्वश्रु (Hey) Mother-in-law, त्वम् you मार्जनकार्यम् the clean up work कुरु do.

No comments:

Post a Comment