Tuesday, April 14, 2020

विभक्तिरूपदर्शकाः श्लोकाः १ - Verses with Declension 1


अ-कारान्त-पुंलिङ्गः-शब्दः

श्लोकः १ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 1 - Masculine word rAma ending in sound “a”
मूलम्-श्रीरामरक्षास्तोत्रम्
Source-Shri Ramaraksha Stotram

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर ॥
rAmo rAjamaNiH sadA vijayate rAmaM rameshaM bhaje
rAmeNAbhihatA nishAcharachamU rAmAya tasmai namaH ।
rAmAnnAsti parAyaNaM parataraM rAmasya dAsosmyahaM
rAme chittalayassadA bhavatu me bho rAma mAmuddhara ।।

पदच्छेदः (Word separation):
रामः राजमणिः सदा विजयते रामम् रमेशम् भजे
रामेण अभिहताः निशाचरचमूः रामाय तस्मै नमः ।
रामात् न अस्ति परायणम् परतरम् रामस्य दासः अस्मि अहम्
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर ॥
rAmaH rAjamaNiH sadA vijayate rAmam ramesham bhaje
rAmeNa abhihatAH nishAcharachamUH rAmAya tasmai namaH .
rAmAt na asti parAyaNam parataram rAmasya dAsaH asmi aham
rAme chittalayaH sadA bhavatu me bho rAma mAm uddhara ..

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
रामः Rama राजमणिः jewel (great) of the kings सदा always विजयते wins/excels.
रामम् To Rama रमेशम् To the husband of Ramaa भजे I pray.
रामेण By Rama निशाचरचमूः army of demons अभिहताः were killed.
तस्मै For (to) that रामाय for (to) Rama नमः salute (bow).
रामात् Other than Rama परायणम् the ultimate to be obtained परतरम् a better one न not अस्ति is.
अहम् I रामस्य of Rama दासः servant अस्मि am.
रामे In Rama मे my चित्तलयः focused mind सदा always भवतु let be.
भो Hey राम Rama माम् me उद्धर lift up.

फलितार्थः (Resulting meaning)
Rama, the great king excels. I offer my prayer to Rama, Ramaa’s husband. Army of demons were killed by Rama. I bow to that Rama. There is none other to be pursued or better than Rama. I am a servant of Rama. Let my mind be always in the thought of Rama. Hey Rama, please help me out of the miseries.

---------------------------
श्लोकः २ -  अ-कारान्त-पुंलिङ्गः राम-शब्दः
Shloka 2 - Masculine word rAma ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

श्रीरामः शरणं समस्तजगतां रामं विना का गतिः
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।
रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रायः ॥
shrIrAmaH sharaNaM samastajagatAM rAmaM vinA kA gatiH
rAmeNa pratihanyate kalimalaM rAmAya kAryaM namaH ।
rAmAt trasyati kAlabhImabhujago rAmasya sarvaM vashe
rAme bhaktirakhaNDitA bhavatu me rAma tvamevAshrAyaH ॥

पदच्छेदः (Word separation):
श्रीरामः शरणम् समस्तजगताम् रामम् विना का गतिः
रामेण प्रतिहन्यते कलिमलम् रामाय कार्यम् नमः ।
रामात् त्रस्यति कालभीमभुजगः रामस्य सर्वम् वशे
रामे भक्तिः अखण्डिता भवतु मे राम त्वम् एव आश्रायः ॥
shrIrAmaH sharaNam samastajagatAm rAmam vinA kA gatiH
rAmeNa pratihanyate kalimalam rAmAya kAryam namaH ।
rAmAt trasyati kAlabhImabhujagaH rAmasya sarvam vashe
rAme bhaktiH akhaNDitA bhavatu me rAma tvam eva AshrAyaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
श्रीरामः Lord Rama समस्तजगताम् of the entire world शरणम् (is) refuge.
रामम् विना without Rama का what गतिः (is our) state (fate)?
रामेण by Rama कलिमलम् the impurity (caused) in this era प्रतिहन्यते is destroyed.
रामाय To that Rama नमः bow (salute) कार्यम् is to be done.
रामात् From Rama कालभीमभुजगः the huge serpent of time (death) त्रस्यति is afraid.
रामस्य Of (to) Rama सर्वम् all वशे belongs.
रामे In Rama मे my अखण्डिता uninterrupted भक्तिः devotion भवतु let happen.
राम (O) Rama, त्वम् you एव only आश्रायः (is) the refuge.

-------------------------------------
श्लोकः ३ -  अ-कारान्त-पुंलिङ्गः कृष्ण-शब्दः
Shloka 3 - Masculine word kR^iShNa ending in sound “a”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोस्म्यहं
कृष्णे भक्तिरचञ्चलास्तु भगवन् हे कृष्ण तुभ्यं नमः ॥
kR^iShNo rakShatu mAM charAcharaguruH kR^iShNaM namasyAmyahaM
kR^iShNenAmarashatravo vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAdeva samutthitaM jagadidaM kR^iShNasya dAsosmyahaM
kR^iShNe bhaktira~nchalAstu bhagavan he kR^iShNa tubhyaM namaH ॥

पदच्छेदः (Word separation):
कृष्णः रक्षतु माम् चराचरगुरुः कृष्णम् नमस्यामि अहम्
कृष्णेन अमरशत्रवः विनिहताः कृष्णाय तस्मै नमः ।
कृष्णात् एव समुत्थितम् जगत् इदम् कृष्णस्य दासः अस्मि अहम्
कृष्णे भक्तिः अचञ्चला अस्तु भगवन् हे कृष्ण तुभ्यम् नमः ॥
kR^iShNaH rakShatu mAm charAcharaguruH kR^iShNam namasyAmi aham
kR^iShNena amarashatravaH vinihatAH kR^iShNAya tasmai namaH ।
kR^iShNAt eva samutthitam jagat idam kR^iShNasya dAsaH asmi aham
kR^iShNe bhaktiH acha~nchalA astu bhagavan he kR^iShNa tubhyam namaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
कृष्णः Krishna चराचरगुरुः (who is) the greatest of all moving and non-moving things माम्  me रक्षतु should protect.
अहम् I कृष्णम् to Krishna नमस्यामि will bow down.
अमरशत्रवः The enemies of gods कृष्णेन by Krishna विनिहताः were killed.
तस्मै To that  कृष्णाय to Krishna नमः bow (salute).
इदम् This जगत् world कृष्णात् from Krishna एव only समुत्थितम् has risen (created).
अहम् I कृष्णस्य Krishna’s दासः servant अस्मि am.
कृष्णे In Krishna भक्तिः devotion अचञ्चला unwavering अस्तु let be.
हे O भगवन् lord कृष्ण Krishna तुभ्यम् to you नमः bow (salute).




2 comments:

  1. Very clearly spelt. of course with meaning. Sarala Basha shaili.

    ReplyDelete
  2. Nice. Is there any sloka for bahu vachana?

    ReplyDelete