Friday, April 24, 2020

विभक्तिरूपदर्शकाः श्लोकाः ४- Verses with Declension 4

वाणी (सरस्वती) स्तुतिः Vaanee (Sarsvatee) Prayer
ई-कारान्त-स्त्रीलिङ्ग-शब्दः वाणी
Declension of feminine gender word Vaanee ending in “I”
मूलम्-मन्मननिवासिनी वाणी
Source-Vaanee residing in my mind

वाणी परमकल्याणी वाणीं वीणाधरां श्रये ।
वाण्या सिद्ध्यति गैर्वाणी वाण्यै नमोस्तु सर्वशः ॥
वाण्याः प्रजायते विद्या वाण्याः कृपा वचःप्रदा ।
वाण्यां भवतु मे भक्तिर्हे वाणि हृद्गता भव ॥
vANI paramakalyANI vANIM vINAdharAM shraye ।
vANyA siddhyati gairvANI vANyai namostu sarvashaH ॥
vANyAH prajAyate vidyA vANyAH kR^ipA vachaHpradA ।
vANyAM bhavatu me bhaktirhe vANi hR^idgatA bhava ॥

पदच्छेदः (Word separation):
वाणी परमकल्याणी वाणीम् वीणाधराम् श्रये ।
वाण्या सिद्ध्यति गैर्वाणी वाण्यै नमः अस्तु सर्वशः ॥
वाण्याः प्रजायते विद्या वाण्याः कृपा वचःप्रदा ।
वाण्याम् भवतु मे भक्तिः हे वाणि हृद्गता भव ॥
vANI paramakalyANI vANIm vINAdharAm shraye ।
vANyA siddhyati gairvANI vANyai namaH astu sarvashaH ॥
vANyAH prajAyate vidyA vANyAH kR^ipA vachaH pradA ।
vANyAm bhavatu me bhaktiH he vANi hR^idgatA bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
वाणी Vaanee परमकल्याणी is very auspicious.
वाणीम् To Vaanee वीणाधराम् to one who does good श्रये (I) take refuge.
वाण्या By Vaanee गैर्वाणी language सिद्ध्यति gets accomplished.
वाण्यै For Vaanee सर्वशः b all means नमः bow (salute) अस्तु (let) be.
वाण्याः From Vaanee विद्या knowledge प्रजायते is born.
वाण्याः Vaanee's कृपा courtesy वचःप्रदा (is) giver of speech.
वाण्याम् In Vaanee मे my भक्तिः devotion भवतु (let) be.
हे Hey वाणि Vaanee हृद्गता one who resides in (my) heart भव (let) be.

No comments:

Post a Comment