Tuesday, April 21, 2020

विभक्तिरूपदर्शकाः श्लोकाः ३- Verses with Declension 3

हरिस्तुतिः Hari Prayer
इ-कारान्त-पुंलिङ्ग-हरि-शब्दः
Declension of masculine word Hari ending in “i”
मूलम् - मदन्तर्गतो हरिः
Source - Hari in me

हरिः सर्वजगद्वन्द्यो हरिं श्रीरमणं भजे ।
हरिणा पालितं विश्वं हरये गुरवे नमः ॥
हरेः परतरो नास्ति हरेः स्तवनमुत्तमम् ।
हरौ भकिर्दृढा मेस्तु हे हरे मुक्तिदो भव ॥
hariH sarvajagadvandyo hariM shrIramaNaM bhaje ।
hariNA pAlitaM vishvaM haraye gurave namaH ॥
hareH parataro nAsti hareH stavanamuttamam ।
harau bhakirdR^iDhA mestu he hare muktido bhava ॥

पदच्छेदः (Word separation):
हरिः  सर्वजगद्वन्द्द्यः हरिम्  श्रीरमणम् भजे ।
हरिणा  पालितम् विश्वम् हरये  गुरवे नमः ॥
हरेः  परतरः नास्ति हरेः  स्तवनम् उत्तमम् ।
हरौ  भक्तिः दृढा मे अस्तु हे हरे  मुक्तिदः भव ॥
hariH sarvajagadvanddyaH harim shrIramaNam bhaje ।
hariNA pAlitam vishvam haraye gurave namaH ॥
hareH parataraH nAsti hareH stavanam uttamam ।
harau bhaktiH dR^iDhA me astu he hare muktidaH bhava ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
हरिः Hari सर्वजगद्वन्द्द्यः (is) revered by the entire world.
हरिम् To Hari श्रीरमणम् to the husband of Shree (Lakshmee) भजे I pray.
हरिणा By Hari विश्वम् the universe पालितम् (is) maintained.
हरये For Hari गुरवे for the great नमः.
हरेः Other than Hari परतरः a better one न अस्ति is not there.
हरेः Hari’s स्तवनम् praising उत्तमम् (is) good.
हरौ In Hari मे my भक्तिः devotion दृढा firm अस्तु let be.
हे Hey हरे Hari मुक्तिदः giver of salvation भव (you) become.

No comments:

Post a Comment