Saturday, May 2, 2020

विभक्तिरूपदर्शकाः श्लोकाः ७- Verses with Declension 7

पिता-माता-संवादः - पुत्र्या कथितः
Conversation between father and mother - told by their daughter.

ऋ-कारान्त-शब्दः पितृ/मातृ
Declension of word ending in “R^i”
मूलम्-स्वरचितम्
Source-Self

पिता वदति मातरं गच्छेव विपणिं प्रिये ।
मात्रा प्रोक्तं कथं साध्यं मात्रे ते परिवेषणम् ॥
मातुर्बिभेषि हे नाथ मातुर्वचनपालकः ।
ब्रुवत्यां मातरि ह्येवं मयोक्तं नय मां पितः ॥
pitA vadati mAtaraM gachCheva vipaNiM priye ।
mAtrA proktaM kathaM sAdhyaM mAtre te pariveShaNam ॥
mAturbibheShi he nAtha mAturvachanapAlakaH ।
bruvatyAM mAtari hyevaM mayoktaM naya mAM pitaH ॥

पदच्छेदः (Word separation):
पिता  वदति मातरम्  गच्छेव विपणिम् प्रिये ।
मात्रा  प्रोक्तम् कथम् साध्यम् मात्रे  ते परिवेषणम् ॥
मातुः  बिभेषि हे नाथ मातुः  वचनपालकः ।
ब्रुवत्याम् मातरि  हि एवम् मया उक्तम् नय माम् पितः
pitA vadati mAtaram gachCheva vipaNim priye ।
mAtrA proktam katham sAdhyam mAtre te pariveShaNam ॥
mAtuH bibheShi he nAtha mAtuH vachanapAlakaH ।
bruvatyAm mAtari hyevam mayoktam naya mAm pitaH ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement):
पिता father
मातरम् to my mother वदति says - प्रिये dear, विपणिम् to shopping mall गच्छेव let us go.
मात्रा By mother प्रोक्तम् was said - कथम् how साध्यम् (is it) possible?
ते yours मात्रे for (your) mother परिवेषणम् food is to be given.
हे Hey नाथ dear मातुः from (your) mother बिभेषि (you) fear.
मातुः Mother’s वचनपालकः obeyer (you are).
मातरि ब्रुवत्याम् When mother was saying हि एवम् thus, मया By me उक्तम् was said -
पितः (hey) father, माम् me नय take.

No comments:

Post a Comment