Sunday, May 31, 2020

बालसुन्दरकाण्डम् Sundarakandam for Beginners


वायुपुत्रः मारुतिः विशालं समुद्रं लङ्घयति | सः लङ्कानगरं प्रविशति | सः माता सीता कुत्र इति चिन्तयति | सः नगरे सर्वत्र जानकीम् अन्विष्यति | सः रावणस्य भवनस्य अन्तः गच्छति | तत्र अपि सीतायाः दर्शनं न भवति | मारुतिः नगरस्य बहिः अशोकवाटिकां प्राप्नोति | वाटिकायां वृक्षस्य अधः दुःखितां सीतां पश्यति | सः मधुरया वाण्या रामस्य कथां गायति | देवी सीता आनन्दिता भवति | मारुतिः देव्यै सीतायै रामस्य अङ्गुलीयकं ददाति | सीता मारुतये केशाभरणं यच्छति | अनन्तरं मारुतिः रावणस्य पुत्रम् अक्षकुमारं मारयति | रावणस्य अन्यः पुत्रः मेघनादः ब्रह्मास्त्रेण मारुतेः बन्धनं करोति | रावणः मारुतेः पुच्छं ज्वालयति | मारुतिः तेन एव अग्निना सर्वं नगरं ज्वालयति | सः लङ्कानगरात् रामस्य समीपं गच्छति | सः रामाय सीतायाः केशाभरणं ददाति | भक्तश्रेष्ठः मारुतिः प्रभुं रामं नमति |

Meaning of some words:
अन्विष्यति = searches
आनन्दिता = happy (feminine)
यच्छति = gives
अङ्गुलीयकम् = ring (worn in finger)
केशाभरणम् = ornament worn in hair
ज्वालयति = burns

2 comments:

  1. धन्यवादः । उत्तममिदं प्रबन्धम् ।

    ReplyDelete