Wednesday, April 22, 2020

विभक्तिरूपदर्शकाः श्लोकाः ५- Verses with Declension 5

गुरुस्तुतिः Teacher Prayer
उ-कारान्त-पुंलिङ्गः गुरु-शब्दः
Declension of masculine gender word guru ending in sound “u”
मूलम्-शब्दमञ्जरीपुस्तकम्
Source-Shabdamanjari book

गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे ।
न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ॥
gurureva gatirgurumeva bhaje guruNaiva sahAsmi namo gurave ।
na guroH paramaM shishurasmi guroH matirasti gurau mama pAhi guro ॥

पदच्छेदः (Word separation):
गुरुः एव गतिः गुरुम्  एव भजे गुरुणा  एव सह अस्मि नमः गुरवे
गुरोः परमम् शिशुः अस्मि गुरोः मतिः अस्ति गुरौ  मम पाहि गुरो
guruH eva gatiH gurum eva bhaje guruNA eva saha asmi namaH gurave ।
na guroH paramam shishuH asmi guroH matiH asti gurau mama pAhi guro ॥

सान्वयः प्रतिपदार्थः (Meaning of each word with rearrangement)
गुरुः Teacher एव only गतिः (is) the refuge.
गुरुम् (To) teacher एव only भजे (I) pray.
गुरुणा सह  (With teacher) एव only अस्मि (I) stay.
गुरवे For teacher नमः bow (salute).
गुरोः Other than teacher परमम् better न not (exists).
गुरोः Teacher’s शिशुः baby (looked after) अस्मि (I) am.
गुरौ In teacher मम my मतिः mind (अस्ति is (exists).
गुरो (O) Teacher पाहि protect (me).

2 comments: