Saturday, April 7, 2018

Sanskrit is easy - संस्कृतं सरलम्

This is an excerpt from Dr. K.N. Padmakumar's (of Sanskrit Bharati USA) speech at Toronto, Canada on March 30th 2018. English translation effort is also provided after the excerpt in Sanskrit (though the speech recommends to read and understand the original 😃).


संस्कृतं कठिनं नास्ति | संस्कृतं बहु सरलम् अस्ति  संस्कृतभाषा एका नूतनभाषा नास्ति | अस्माकं सर्वमातृभाषासु संस्कृतम् अस्ति | इन्ग्लिश-मध्ये अपि संस्कृतम् अस्ति | पिता तदा एव फ़ादर् इति आगतम् | माता तदा एव मदर् इति आगतम् | भ्राता तदा एव ब्रदर् इति आगतम् | स्वसा तदा एव सिस्टर् इति आगतम् | पश्यतु इन्ग्लिश-भाषायाम् अपि अनेकपदानि संस्कृतपदानि एव | अस्माकं मातृभाषायां हिन्दीभाषा मराठीभाषा गुजरातीभाषा तमिलभाषा तेलुगुभाषा सर्वत्रापि अशीति प्रतिशतं पदानि संस्कृतपदानि | तस्मात् भारतीयानां कृते संस्कृतम् एका नूतनभाषा नास्ति | सर्वे संकृतं जानन्ति | किन्तु mental block इति वदति किल | अस्माकं मस्तके एकः विघातः अस्ति | एकः अवरोधः अस्ति | यदा यदा अहं न जानामि इति चिन्तयति तदा तदा संस्कृतं न आगच्छति | प्रथमं किं चिन्तनीयम्? अहं जानामि | मम अन्तरङ्गे मम हृदये मम रक्ते मम जीवने संस्कृतम् अस्ति |

अस्माकं सर्वेषां जीवने संस्कृतम् अस्ति | किन्तु जनाः पृच्छन्ति | संस्कृतम् उत्तमम् | कारणं किम्? संस्कृते वेदाः सन्ति | चतुर्वेदाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः | उपनिषदः कति सन्ति ? अनेक- उपनिषदः सन्ति | किन्तु प्रधानाः उपनिषदः दश उपनिषदः सन्ति | ईश-केन-कठ-प्रश्न-मुण्डक-मान्डूक्य-तैत्तिरीय-बृहदारण्यक-छान्दोग्य-ऐतरेय इति दश उपनिषदः प्रधानाः उपनिषदः| उपनिषदः कया भाषया? संस्कृतेन | इतिहासद्वयम् अस्ति | रामायणं महाभारतम् | कया भाषया ? संस्कृतेन |

वेदाः उपनिषदः इतिहासद्वयं अष्टादश पुराणानि नाटकानि काव्यानि आगमानि शास्त्राणि अनेकग्रन्थाः संस्कृतभाषायां सन्ति | किन्तु मम एकः प्रश्नः अस्ति | सर्वं संस्कृते अस्ति | कः पठति ? सर्वम् अस्ति इति वयं वदामः | पश्यतु लज्जा नास्ति वा अस्माकम्? वयं किमपि न पठामः | सर्वम् अस्ति अस्ति इति वदामः | ग्रन्थाः पुस्तकानि वयं न पठामः चेत् तस्य उपयोगः कः | ग्रन्थान् स्थापयित्वा पुस्तकं स्थापयित्वा पूजां कुर्मः चेत् तस्य किमपि प्रयोजनं नास्ति | पुस्तकं पठित्वा जीवने तस्य अनुसन्धानं करणीयम् | भगवद्गीता अस्ति | भगवद्गीता tape recorder इव वदति चेत् किं प्रयोजनम् ? सम्यक् एव | प्रथमं सोपानम् उत्तमम् | द्वितीयं सोपानं किम् ? स्वाध्यायः करणीयः | अस्माकम् अन्तरङ्गे तस्य चिन्तनम् करणीयम् | जीवने भगवद्गीतायाः एकः श्लोकः अस्माभिः पालनीयः | तदा वयम् अवगन्तुं शक्नुमः हिन्दूधर्मः कः | नोचेत् हिन्दूधर्मस्य विषये वयम् अवगन्तुं न शक्नुमः | एतत् किमर्थम् उक्तवान् ? एतत् सर्वं संस्कृते अस्ति | कथम् अहं पठामि? जनाः भिन्न-भिन्न-उपायान् कुर्वन्ति | इन्ग्लिश-मन्ध्ये translation करोति | अन्यभाषायां translation करोति | किन्तु translation करोति चेत् मूलम् अर्थं न मिलति | पूर्वम् एकः हास्यार्थम् उक्तवान् | Soda उद्घाट्य स्थापयति किञ्चित् समयानन्तरं किं भवति ? सामान्यजलम् | तदेव translation करोति चेत् अपि भवति | किमपि प्रयोजनं नास्ति |

एतत्समये अहम् एकां लघुकथां स्मरामि | पूर्वम् एकः महाराजः इच्छति स्म अहं कुत्र कुत्र गच्छामि सर्वत्र अपि रक्तवर्णस्य carpet आवश्यकम् | तत्र सर्वे मन्त्रिजनाः मिलित्वा चिन्तनम् कृतवन्तः - राजा यत्र गच्छति सर्वत्र carpet स्वीकृत्य नूतन-नूतनं स्थापयतु | तेषां मध्ये एकः बुद्धिमान् आसीत् | सः उक्तवान् | किं मूर्खतां करोति || एकरक्तवर्णस्य carpet उपयुज्य एक-पादरक्षानिर्माणं कृत्वा ददातु | कुत्रापि सः गन्तुं शक्नोति | तदेव कार्यं संस्कृतभारती करोति | वेदानां translation करोतु | पुराणानां translation करोतु | उपनिषदः translation करोतु | न भवान् संस्कृतं पततु | भवान् एकः संस्कृतं पठति चेत् एतत् सर्वं भवतः हस्ते | केवलं सर्वं translation कृत्वा ददाति चेत् किं प्रयोजनम् ? तत् सम्यक् अपि न भवति |

१५० वर्षपूर्वं एकः भारतीयः अत्र अमेरिकां प्रति आगतवान् | स्वामी विवेकानन्दः | सः तस्य वस्त्रस्य परिवर्तनं न कृतवान् | तस्य चिन्तनस्य परिवर्तनं न कृतवान् | समग्र-अमेरिकाराज्ये समग्रयुरोपराज्येषु सः वेदान्गस्य हिन्दूदर्शनस्य डिण्डिमनादं कृत्वा प्रतिगतवान् | एकः भारतीयः | मम जीवनस्य लक्ष्यं किम् ? मम जीवने मया किं साधनीयम् ? केवलं भोजनम् करोमि निद्रां करोमि मरणं प्राप्नोमि वा ? मनुष्यस्य अन्तरङ्गे ईश्वरः अस्ति | तस्य जागरणं करणीयम् | तदर्थं साधना करणीया | तदर्थम् अस्ति संस्कृतभाषा |

जीवने अस्माकं संस्कृतिः भवेत् | जीवने अस्माकं वर्धनं भवेत् | प्रतिदिनम् ईश्वरस्य समीपं समीपं गन्तव्यम् | नारदभक्तिसूत्रे एकं सूत्रम् अस्ति | भगवतः समीपे गन्तुं भवान् एकं पादं अग्रे स्थापयति चेत् भगवान् दश पदानि अग्रे आगच्छति | अर्थम् अवगच्छति ? किन्तु तस्य अन्य meaning अपि अस्ति | भवान् एकपदं न स्थापयति भगवान् किमपि न करोति | भगवान् तत्र एव तिष्ठति |

जीवने किञ्चित् समयः स्वर्थतां विना प्रतिदिनम् मम राष्ट्रस्य कृते मम संस्कृतेः कृते मम समाजस्य कृते मम भाषायाः कृते मम ग्रन्थानां कृते | अस्माकं पूर्व-ऋषयः मुनयः कियत्-कष्टेन ग्रन्थानां लेखनं कृतवन्तः | चिन्तयन्तु भवन्तः | महाभारते एकलक्षं श्लोकाः इति उक्तवन्तः | एकं श्लोकं पूर्णं पठनीयं चेत् एकं जन्म आवश्यकम् | तादृश-एकलक्षं श्लोकान् लिखितवान् एकः |

विवेकानन्दः बहु उत्तमः | शङ्कराचार्यः ततोऽपि उत्तमः | सर्वे जनाः उत्तमाः एव | किन्तु मम पुत्रः विवेकानन्दः न भवतु | मम पुत्र doctor भवतु engineer भवतु अथवा अन्यत् किमपि करोतु | समीपगृहस्थः पुत्रः विवेकानन्दः भवतु | एतादृशचिन्तनेन वयं किमपि साधयितुं न शक्नुमः | वयं बहुकालपर्यन्तं वृथा वदामः चेत् किं प्रयोजनम् ? मुखं उद्घाटयति चेत् महा-महावाक्यानि वदति | किमपि जानाति वा ? दानम् इति कः अर्थः ? धर्मः इत्युक्ते किम् ? अस्माकं जीवने कस्य पालनं करोति ? परिवर्तनम् आवश्यकं चेत् जीवने पालनं करणीयम् | पालनं विना कदापि परिवर्तनं न आगच्छति |

English Translation

Sanskrit is not difficult. Sanskrit is very easy. Sanskrit is not a new language. Sanskrit is in the native languages of all of us. Sanskrit is in English too. Father word is derived from पितृ, माता became mother, भ्राता became brother, स्वसा became sister. As you see, there are many Sanskrit words in English too. In our native languages like Hindi, Marathi, Gujarati, Tamil, Telugu, 80% of the words are from Sanskrit. Therefore, for Indians, Sanskrit is not a new language. All (of you) know Sanskrit. But there is a thing known as mental block. There is an impedance in our brain. If you keep thinking “I do not know”, then it is not possible to understand Sanskrit. First how should we think? I know. Sanskrit is deep in my heart, in my blood.

Sanskrit is in our life. But people ask. Sanskrit is great. Why? Vedas are in Sanskrit - Rigveda, Yajurveda, Samaveda and Atharvaveda. How many Upanishats are there? There are many. But there are 10 main upanishad - Isha, Kena, katha, prashna, mundaka, maandukya, taittiriya, brihadaranyaka, chandogya, aitareya. Upanishats in which language? In Sanskrit. There are two books explaining the history - Ramayana and Mahabharata. In which language? In Sanskrit.

Vedas, upanishats, two history books, 18 puranas, dramas, poems, aagamas, shashtras, and innumerable books are in Sanskrit language. But I have a question. All this is in Sanskrit, who reads it? Don’t we have any shame? We don’t read any. We just say everything is available. What is the use? If we do not read those books what is the use? If we just keep the books and worship them then it is of no use. Books should be read and its essence should be followed.There is bhagavadgita. If we just chant bhagavadgita like a tape recorder, what is the use? It is ok to do so as the first step. What is the second step? Self-study needs to be done. It should be deeply thought upon. In our life we should attempt to live as per (at least) one of bhagavadgita’s shloka. Then we will be able to understand what is Hindu dharma. Otherwise we won’t be able to understand about the Hindu dharma. Why did I say this? Everything is in Sanskrit. How should I read it? People try in different ways. They translate it in English or other languages. But when translated, we don’t get the original intended meaning. Someone said jokingly. If we open soda what happens after sometime? Plain water. Same thing happens with translation. There is no use.

I remember a short story. There was a king who wanted red carpet under his feet wherever he walked. His ministers planned to carry a big bundle of carpet and set it wherever the king went. There was a wise person amongst the ministers. He said enough of this stupidity. Just make a pair of shoes with the red carpet material. Let the king wear it. Then the king can go anywhere. Sanskrit Bharati does the same work. Instead of translation of vedas, puranas, upanishats, you learn Sanskrit. If you learn Sanskrit, everything will be in your hand. If you merely do the translation, what is the use? It won’t be correct also.

One hundred fifty years ago, an Indian came to America. Swami Vivekananda. He did not change his clothes. He did not change is thoughts. He alone, one person, propagated vedanga and hindu dharma in the entire America and the Europe continent before returning to India. What is the objective in my life? What should I achieve? Only eat, sleep and die? There is god in every human being. That needs to be invoked. We need to strive for that. Sanskrit language is for that purpose.

There should be culture in our life. There should be growth in our life. Everyday we should move towards god. There is a quote in Narada Bhakti Sutra. If we move one step towards the god, he moves ten steps towards us. But it has other meaning too. If you do not make any move, then the god also does not do anything. Some effort is needed from our side.

In life, for some time, without being selfish, every day for the sake of my society, for my country, for my culture, for my literary works. Our forefathers, saints painstakingly wrote great books. Think about it. There are one lakh shlokas in mahabharata. To understand one shloka, one whole life is needed. Like that a person wrote one lakh shlokas.

Vivekananda is great. Shankaracharya is even better. All are great. But my son should not become a Vivekananda. My son should become a doctor, an engineer or something else. Neighbor’s son should become a Vivekananda. By thinking like this, we cannot achieve anything. What is the use if we just keep babbling for long? If we open our mouth, big words, sentences come out from vedas. Do we even understand what they mean? What is dharma? What do we follow? If change is expected, then we should practice (the dharma). Without practicing, there will never be any change.

YouTube link to the complete audio is available here.

3 comments:

  1. बहु सुन्दरम् अस्ति मोहोदय । धन्यवादा:

    ReplyDelete
  2. bahu uttamam, dhanyavadaah for sharing !

    ReplyDelete