Monday, April 9, 2018

पाहि मां रङ्ग पाहि मां कृष्ण गीतम्


(मूलम् - पुरन्दरदासवरेण्येन रचितं "करुणिसो रङ्ग करुणिसो" कन्नडभाषायां भक्तिगीतम्)

पाहि मां रङ्ग पाहि मां कृष्ण |
सायं प्रातः तव संस्मरणं दत्वा ||

रुक्माङ्गदो नाहं व्रतपालेषु
स्तोतुन्न जाने शुकमुनिसदृशम् |
बकरिपुसदृशो ध्याने नाहं
लालने नाहं देवकीमाता || १ ||

गरुडो नास्मि गमने समर्थः
शब्दो नास्ति इव करिराजः |
वरकपिश्रेष्ठो दास्ये नाहं
रमणे श्रीः नित्या नाहम् || २ ||

नाहं दाने बलिमहाराजः
छलभक्त्योरहं न तु प्रह्लादः |
वरणे नास्मि तव सखार्जुनः
त्राहि देवाधिदेव त्राहि देवाधिदेव
पुरन्दरविट्ठल श्रीपुरन्दरविट्ठल || ३ ||

No comments:

Post a Comment