Wednesday, April 18, 2018

परशुरामस्तॊत्रम् Parashuram Stotram



परशुरामस्तॊत्रम्

जामदाग्निं रमावन्द्यं भृगूणां कुलदीपकं |
रॆणुकानन्दनं रामं पितुर्वचनपालकम् ॥१॥
क्षात्रॆण तॆजसा युक्तं कृतवीर्यसुतान्तकं |
सपरशुर्धरातलॆ दुष्टराजविनाशकम् ॥२॥
दाशरथिं समागम्य वैष्णवास्त्रप्रदायकम् |
कृष्णयॊरवतारॆ तु खलानां नाशकारणम् ॥३॥
अनादिनिधनं नित्यं परब्रह्मस्वरूपिणं |
सन्तु मॆ निर्मला वाचः वन्दॆ ज्ञानबलप्रदम् ॥४॥

No comments:

Post a Comment