Friday, August 26, 2016

Present Tense and Future Tense Forms

Third Person Singular (प्रथमपुरुष,एकवचन) forms in present tense and future tense of some of the verbs are given below.
As you see, the suffix "स्यति" is added to the verb root to derive the future tense form.
Verb Root
(धातुः)
Meaning Present Tense
वर्तमानकाल
(लट् लकार)
Future Tense
समान्यभविष्यत्काल
(लृट् लकार)

गम
go गच्छति गमिष्यति
पठ read पठति पठिष्यति
क्रीड play क्रीडति क्रीडिष्यति
खाद eat खादति खादिष्यति
भू be भवति भविष्यति
कृ do करोति करिष्यति
पा drink पिबति पास्यति
स्था stand तिष्ठति स्थास्यति
दृश see पश्यति द्रक्ष्यति
दा give ददाति दास्यति
प्रच्छ ask पृच्छति प्रक्ष्यति
ज्ञा know जानाति ज्ञास्यति
त्यज abandon त्यजति त्यक्ष्यति
शक able शक्नोति शक्ष्यति
ग्रह take गृह्णाति ग्रहीष्यति
मिल join मिलति मेलिष्यति
लिख write लिखति लेखिष्यति
नी carry नयति नेष्यति
वद talk वदति वदिष्यति
रुद cry रोदिति रोदिष्यति
क्री buy क्रीणाति क्रेष्यति
श्रु hear शृणोति श्रोष्यति
वस live वसति वत्स्यति
विश enter विशति वेश्यति
उपविश sit उपविशति उपवेक्ष्यति
प्राप obtain प्राप्नोति प्राप्स्यति
चल move चलति चलिष्यति
गै sing गायति गास्यति
इष wish इच्छति एषिष्यति
प्रक्षाल wash प्रक्षालयति प्रक्षालयिष्यति
स्मृ remember स्मरामि स्मरिष्यति
नृत् dance नृत्यति नर्तिष्यति

No comments:

Post a Comment