Sunday, August 14, 2016

Story of King Ambarish (अम्बरीषराजस्य कथा)

भगवद्भक्तिप्रभावनिरूपणम्
(श्रीमद्भागवतपुराणे नवमस्कन्दे अध्याय ४-५)

पुरा अम्बरीष नाम राजा अभवत् | सः महान् चक्रवर्तिः अपि परमविष्णुभक्तः संसारे असक्तहृदयः आसीत् | नृपतेः भक्त्या सदाचारेण च सुप्रीतः भगवान् नारायणः स्वकीयं दिव्यायुधं सुदर्शनचक्रं तस्य संरक्षणाय न्ययोजयत | भागवतः सः राजा द्वादशीव्रतं प्रतिपक्षं आचरति स्म | व्रतनियमानुसारेण पक्षस्य एकादश्यां तिथौ निराहारो भूत्वा द्वादशे दिने प्रातः नियतकाले एव भोजनं करणीयम् | इयं विधिः पारणम् इति कथ्यते | अन्यथा व्रतभङ्गः भवेत् |

अथैव स भूपः एकदा व्रतोत्तममिदम् आचरन् द्वादश्यां प्रातः पारणं कर्तुम् उद्युक्तः | तदा तत्र दुर्वासोमुनिः आगतः | तं मुनिश्रेष्ठं दृष्ट्वा राजा सादरम् आतिथ्यं कृत्वा भोजनार्थं प्रार्थयामास | सः ऋषिः स्नाननिमित्तेन नदीं गतः बहुकालव्यतीतोपि न प्रत्यागतवान् | पारणकृते अत्यल्पसमयावशिष्टे राजा अम्बरीषः भग्नव्रतः भवेयम् इति चिन्तितः | यदि ब्राह्मणेन विना आहारं अभोक्ष्ये तर्हि तस्य अपमानं अभविष्यत् इत्यपि चिन्ताक्रान्तः | ततोऽपि विप्राः अम्बुभक्षणम् अशितं तथा नाशितम् इति प्राहुः | एवं विचिन्त्य सः राजा मनसि नारायणं ध्यात्वा किञ्चित् जलमपिबत् |

तदनन्तरं दुर्वासोमुनिः राजभवनं प्रत्यागत्य नृपस्य जलप्राशनविषयं दिव्यद्रुष्ट्या अवगतवान् | स्वस्य अपमानम् अभवत् इति क्रोधमूर्छितः ऋषिः तपःशक्त्या जटाकेशेन राक्षसीमेकां निर्ममे | सा राक्षसी अम्बरीषं हन्तुम् उद्युक्ता |

तदा सुदर्शनचक्रं प्रकटीभूत्वा तां क्रुद्धां राक्षसीं ददाह | दुर्वासोमुनिः भीतः ततः अधावत् | तत् चक्रायुधमपि तं अनुगतम् | सः मुनिः अनेकलोकान् भ्रमन् चतुर्मुखब्रह्मणः तथा महाशिवस्य समीपे अपि स्वरक्षणार्थं गतवान् | उभावपि परमपुरुषविष्णोः चक्रात् मुनिं पातुं असामर्थ्यं दर्शितौ | तदा मुनिः वैकुण्ठस्थितं महाविष्णुमेव आश्रितवान् | भगवान् नारायणः स्वयं भक्ताधीनः इति वदन् अम्बरीषराजामेव शरणं गन्तुं आदिदेश |


दुर्वासोमुनिः द्रुतमेव अम्बरीषस्य सकाशं गत्वा भागवतश्रेष्ठस्य पादस्पर्शं अकरोत् | अम्बरीषस्तु निर्मलमतिः महामुनेः पादस्पर्शेन लज्जितः तं प्रणम्य सुदर्शनचक्रं नारायणं च स्तुतवान् | सुदर्शनचक्रं शान्तं बभूव | भगवद्भक्तिप्रभावं जानन् मुनिः स्वधामं जगाम |

No comments:

Post a Comment