Wednesday, August 3, 2016

Basic Grammar - 1 (व्याकरणम् - भाग १)

Click here to download Shabda Manjari book


अकारान्त पुल्लिङ्ग राम शब्दः (page #15 in Shabda Manjari)
विभक्ति एकवचन द्विवचन बहुवचन  Meaning
१. प्रथमा रामः रामौ रामाः rAma
२. द्वितीया रामम् रामौ रामान् to rAma 
३. तृतीया रामेण रामाभ्याम् रामैः by rAma 
४. चतुर्थी रामाय रामाभ्याम् रामेभ्यः for rAma 
५. पञ्चमी रामात् रामाभ्याम् रामेभ्यः from rAma 
६. षष्ठी रामस्य रामयोः रामाणाम् of rAma 
७. सप्तमी रामे रामयोः रामेषु in rAma 
८. संबोधना हे राम हे रामौ हे रामाः hey rAma 

आकारान्त स्त्रीलिङ्ग रमा शब्दः (page #21 in Shabda Manjari)
विभक्ति एकवचन द्विवचन बहुवचन  Meaning
१. प्रथमा रमा रमे रमाः ramA
२. द्वितीया रमाम् रमे रमाः to ramA 
३. तृतीया रमया रमाभ्याम् रमाभिः by ramA 
४. चतुर्थी रमायै रमाभ्याम् रमाभ्यः for ramA 
५. पञ्चमी रमायाः रमाभ्याम् रमाभ्यः from ramA 
६. षष्ठी रमायाः रमयोः रमाणाम् of ramA 
७. सप्तमी रमायाम् रमयोः रमासु in ramA 
८. संबोधना हे रमे हे रमे हे रमाः hey ramA 
पठ (to read) धातु वर्तमानकाल (लट् लकार)
(page #112 in Shabda Manjari - like भवति)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष पठति पठतः पठन्ति he, she, it
मध्यम पुरुष पठसि पठथः पठथ you
उत्तम पुरुष पठामि पठावः पठामः I, we

पठ (to read) धातु भूतकाल (लङ् लकार)
(page #112 in Shabda Manjari - like अभवत्
एकवचनद्विवचनबहुवचन
प्रथम पुरुषअपठत्अपठताम्अपठन्he, she, it
मध्यम पुरुषअपठःअपठथम्अपठथyou
उत्तम पुरुषअपठम्अपठावअपठामI, we

No comments:

Post a Comment